SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ (३२६) अभिधानराजन्धः। कम्म नैरयिकतिर्यक्पञ्चेन्डियमनुष्यदेवानधिकृत्य घेदितव्यः। कायिक- तिरष्टाशीतिश्च । सर्वसंख्यया चतुःपञ्चाशत् । संप्रति देशविरतसम्यग्दष्टेः पूर्वबझायुष्कस्य एतेषु सर्वेष्वपि तस्य संभवात् ।। स्य बन्धादिस्थानान्युच्यन्ते ( सुगरकचनकति ) देशविरतस्य भविरतसम्यग्दृष्टिश्चापर्याप्तषु नोत्पद्यते ततोऽपर्याप्तकोदयवर्जाः द्वे बन्धस्थाने तद्यथा भष्टाविंशातिरेकोनत्रिंशत् तत्राष्टाविंशतिर्मनुशेषा भङ्गाः सर्वेष्वपि वेदितव्याः। ते च पञ्चविंशतिः तत्र तिर्य- प्पतिर्यक्पञ्चेन्द्रियस्य वा देश विरतस्य देवगतिप्रायोग्या । तत्राष्ट्री पञ्चेन्द्रियानधिकृत्याष्टौ मनुष्यानधिकृत्याप्टौ देवानप्यधिकृत्या- भङ्गाःसैवतीर्थकरसहिता एकोनत्रिंशत् सा च मनुध्यस्यैव ।न टौ नैरयिकानधिकृत्यैकः । पञ्चविंशतिसप्तविंशत्युदयौ देवान् | निरश्चांतीर्थकरसत्कर्मबन्धानाधात् अत्राप्यष्टौ जनाः षट् सदयनैरयिकान् वैक्रियतिर्यग्मनुष्यांश्चाधिकृत्यावसेयौ । तत्र नैरयि- स्थानानितद्यथा पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिः एकोनत्रि. कक्कायिकवेदकसम्यग्दृष्टिा देवस्त्रिविधसम्यग्हपिरपि। नुक्तंच शत् त्रिंशत् एकत्रिंशत् तत्राद्यानि चत्वारि चत्वारि वैक्रियतियम्मचू!"पम्मवीस सत्तबीसोदया य देवनेरए वेचब्धियम्मि ति. नुष्याणामत्र पकैको भङ्गःसर्वपदानां प्रशस्तत्वात त्रिंशत्स्वन्नारियमणुप पमुश्च नेरगोवाश्गवेयगसम्मादिछी देवा तिविहस- वस्थानामपि तिर्यग्मनुष्याणामत्र भङ्गानां चतुश्चत्वारिंशच्चतम् । म्मादिट्ठी वि तिभंगा" निशत्युदयस्तिर्यग्मनुष्याणां कायिकये- तश्च पनि संस्थानैः पतिःसंहननैः सुस्वरपुःस्वराज्यांप्रशस्ता प्रश दकसम्यदृष्टीनाम औपशमिकसम्यन्टटिश्चतिर्यग्मनुष्यषु मध्ये स्तविहायोगतियां च जायते ऽभगानादेयायशःकीतीनामुदयों नोत्पद्यते इति त्रिविधसम्यग्दृष्टीनामिति नोक्तं वेदकसम्यग्दृष्टानां गुणप्रत्ययादेवन जवतीति तदाश्रिता विकल्पान प्राप्यन्ते तिच तिरश्चां द्वाविंशतिसत्कर्मणां वेदितव्यः। अष्टाविंशत्येकोनधि- यंग्मनुष्याणां प्रत्येकमकैको जङ्गः ( सर्वसंख्यया नवाशीत्याधिशदुदयी नैरयिकतियग्मनुष्यदेवानां त्रिंशदयस्तिर्यक्पञ्चेन्डिय- कं शतद्वयम् ) एकत्रिंशत् तिरश्चां अत्रापि त पव भङ्गाः मनुष्यदेवानामेकत्रिंशत्रुदयस्तिर्यपञ्चेन्द्रियाणाम् । अत्र नङ्काः (सर्वसंख्यया त्रिचत्वारिंशदधिकं चतुःशतम) अत्र चत्वारि मात्मीया आत्मीयाः सर्वेऽपि रुटब्याः । चत्वारि सत्ता- सत्तास्थानानि तद्यथा त्रिनवनिवतिरेकोननयतिरष्टाशास्थानानि तद्यथा विनवतिनिवतिरेकोननवतिरष्टाशीतिश्च ।। तिश्च तत्र योऽप्रमत्तोऽपूर्वकरणो वा तीर्थकराडारकं बच्चा तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकराहारकसहिता- परिणामहासेन देशविरतो जातस्तस्य त्रिनवतिः । शेषाणां मेकत्रिशतं बचा पश्चादविरतसम्यदृष्टिदेवो जातस्तमधि- भावना अविरतसम्यम्हरिव कर्तव्या । संप्रति संबंध उकृत्य त्रिनवतिः यस्त्वाहारकं त्या परिणामपरावर्तनेन मि-| च्यते तत्र मनुष्यस्य देशविरतस्याष्टाविंशतिबन्धकस्य पश्चथ्यात्वमुपगम्य चतसृणां गतीनामन्यतमस्यां गतात्पन्नस्तस्य दयस्थानानि तद्यथा पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेतत्र तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपक्षस्य द्विनवतिर्देवमनु- कोनत्रिंशत त्रिंशत् । एतेषु च प्रत्येक हे सत्तास्थाने तय. ध्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि द्विनवतिः प्राप्यते एकान- था द्विनवतिरष्टाशीतिश्च । एवं तिरश्चोऽपि नवरं तस्य पफत्रिमवतिः देवनैरयिकमनुष्याणामविरतसम्यष्टीनाम् । ते दि - शदयोऽपि वक्तव्यः । तत्रापि चेते एव द्वे सत्तास्थाने एकोनात्रयोऽपि तीर्थकरनामसत्कर्माणोऽप्युत्पद्यन्ते इति तिर्यङ् न गृहीतः शान्धो मनुष्यस्येव देशविरतस्य तस्योदयमानान्यनन्तरोक्तान्येअधाशीतिश्चतुर्गतिकानामविरतसम्यग्दृष्टीनाम् । संप्रति संबंध व पऊन तेषु प्रत्येक वे वे सत्तास्थाने तद्यथा त्रिनयतिरेकोननउच्यते । तत्राविरतसम्यग्दृष्टेरष्टाविंशतिबन्धकस्य अष्टाचप्यु- पतिश्च । तदेवं देशविरतस्य पञ्चविंशत्यादिषु त्रिशत्पर्यन्तेषु दयस्थानानि तानि तिर्यङ्मनुष्यानधिकृत्य तत्रापि पञ्चविंशति- चत्वारि चत्वारि सत्तास्थानानि एकत्रिंशदये दे सत्तासप्तविंशत्युदयो । बैफियतियङ्मनुप्यानधिकृत्य एकैकस्मिन् - स्थाने सर्वसंख्यया द्वाविंशतिः ॥ संप्रति प्रमत्तसंयतस्य क. दयस्थाने देवे सत्तास्थाने तद्यथा द्विनवतिरष्टाशीतिश्च । एको- न्धादिस्थानान्युच्यन्ते ( दुगपणचत्ति) प्रमत्तसंयतस्य द्वषनत्रिंशत् द्विधा देगतिप्रायोग्या मनुष्यगतिप्रायोग्या च । तत्र दे. न्धस्थाने तद्यथा अष्टाविंशतिरकोनत्रिंशत् । पत देशविरतस्येघगतिप्रायोम्या तीर्थकरनामसहिता तां च मनुष्या एष बन्नन्ति घभावनाये । पञ्च उदयस्थानानि तद्यथा पञ्चविंशतिः सप्तम निर्यश्चः एतेषां च उदयस्थानानि सप्त तथा एकवि- विशतिरशविशतिरेकोनत्रिंशत् त्रिंशत् (नापाटीकायां तत्राद्याशतिः पञ्चविंशतिः पविंशतिः सप्तविंशतिराधिशतिरेकोनत्रि- नि चत्वाार आहारकसंयतस्य वैशियसंयतस्य वेदितव्यानि शत् त्रिंशत्। मनुष्याणामेकत्रिशन जयति एकैकस्मिन्नुदयस्थाने इत्थमुपमन्यते अवशिष्टः कस्यत्यनुक्तमतो निस्सारमिम सत्तास्थाने तद्यथा त्रिनबतिरेकोननवतिश्च । मनुष्यगतिप्रायो- प्रमीणीमः ) एतानि सर्वाएयप्याहारकसंयतस्य चैकियसयतस्य म्यां चैकोनत्रिशतं बनता देखनैरयिकाणां तत्र नैरयिकाणा- वा वेदितव्यानि । त्रिंशत् स्वभावस्थसंयतस्यापि तत्र वैकियमुदयस्थानानि पञ्च तद्यथा एकविंशतिः पञ्चविंशतिःसप्तविंश-1 संयतानामाहारकसंयतानां च पृथक पञ्चविंशतिसप्तविंशत्यहतिरष्टाविंशतिरेकोनत्रिंशद्देवानां पञ्च तावदेतान्येव न त्रिंशत् सा | ये प्रत्येकमेकैको (द्वी द्वौ इति भाषापुस्तके) भङ्गः अष्टाविंशतौ च उद्योतवेदकानामवगन्तव्या पकैकस्मिन् द्वेन्दयस्थाने तद्यथा | एकोनविंशति द्वौ द्वौ त्रिंशति चैकैकः सर्वसंख्यया चतुर्दश । द्विनवतिरष्टाशीतिश्च मनुष्यगतिप्रायोग्यां त्रिंशतमविरतसम्य- त्रिंशदयः स्वप्नावस्थस्यापि प्राप्यते ततश्चतुश्चत्वारिंशच्चतम् म्हटयो देवा नैरयिकाश्च बध्नन्ति तत्र देवानामुदयस्थानानि षट तश्च देशविरतस्यैव भावनीय सर्वसंख्यया अष्टपञ्चाशदधिक तान्येवं एकविंशतिः पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः शतम् चत्वारि सत्तास्थानानि तद्यथा त्रिनवतिर्विनवतिरेकोनएकोनत्रिंशतत्रिंशत् तेषु उदयस्थानेषु प्रत्येक वे सत्तास्थाने नवतिरष्टाशीतिश्च । संप्रति संवेध उच्यते अष्टाविंशतिबन्धकस्य त्रिनवतिरेकोननधतिश्च नैरयिकाणामुदयस्थानाति पञ्चतेषुप्रत्ये- पञ्चस्वप्युदयस्थानेषु प्रत्येकं द्वे द्वे सत्तास्थाने तद्यथा द्विनवतिकं सत्तास्थानमेकोमनवतिः तीर्थकराहारकसत्कर्मणो नरकेष- रष्टाशीतिश्च । तनाहारकसंयतस्य हिनवतिरेव पाहारकसत्कत्पादानावात् । तदेवं सामान्यन एकविंशत्यादिषु त्रिंशत्पर्यन्तेषु मर्माह्याहारकशरीरमुत्पादयतीति ततस्तस्य हिनवतिरेष यैफियउदयस्थानेषु सत्तास्थानानि प्रत्येकं चत्वारि चत्वारितद्यथात्रिन- संयतस्य पुढे प्रापि तीर्थकरनामसत्कर्मणश्चाष्टाविंशति बनातपतिः द्विनवतिरेकोननवतिरष्टाशीतिश्च । एकत्रिंशदये द्वे मव- | त्रिनवतिरेकोननवतिः तथाहारकसंयतस्य त्रिनवतिरेव तस्यैको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy