________________
( ३००) कम्म अनिधानराजेन्छः।
कम्म यता कथमिति चेत् उच्यते चपरामश्रेण्यां पञ्चविधं बन्धमारभ्य न्यप्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमे च चत्वारः कोद्वितीये समये कालं कृत्वा देवलोक याति देवसोके च गतः स- धादिकास्त्रयाणां वेदानामन्यतमो वेद व योयुगलयोरन्यतरत् सचिरतो भवति अविरतत्वे च सप्तदश बन्ध श्वेकसमयता एवं युगसमेतासां सप्तप्रकृतीनामुदय एकविंशतिबन्धे भ्रवः । अत्र चतुर्विधबन्धादिष्वपि नावनीयम् । तदेवं कृता काननिरूपणा।। प्रागुक्तक्रमण नङ्गकानां चतुर्विंशतिः । तथा तस्मिन्नेव सप्तके __ संप्रत्येतेपामेव बन्धस्थानानां मध्ये कस्मिन् कियन्ति भये घा जुगुप्सायां वा किप्तायामष्टानामुदयः । भत्र हे चतुर्विप्रागुक्तान्युदयस्थानानि भवन्तीत्येतनिरूप्यते।
शती ननकानां भयजुगुप्सायां युगपत् प्रक्तिप्तयोर्नवानामुदयः । दस वाव से नवइग-चीसे सत्ताइ उदयकम्मंसा । अत्र चैका नङ्गानां चतुर्विंशतिः सर्वसंख्यया एकविंशतिबन्धे गईनव सत्तरसे, तेरं पंचाइ अट्ट व ॥१७॥
चतम्रश्चतुर्विंशतयः अयं च एकविंशतिबन्धः सासादने प्राप्यते ।
सासादनश्च द्विधा श्रेणिगतोऽणिगतश्च । तत्राणिगतं सा- . चत्तारि आइतववं-धगेसु उक्कोसमत्त उदयसा ।
सादनमाश्रित्यानि सप्तादीनि उदयस्थानान्यवगन्तव्यानि । पंचविहबंधगे पुण, नदो दोण्हं मुणेयन्वो ॥१८॥
यस्तु श्रेणिगतस्तत्रादेशद्वयीं केचिदाहुः अनन्तानुयन्धिसत्कर्मस. द्वाविंशतिबन्धे सप्तादीनि दशपर्यन्तानि चत्वार्युदयस्थानानि हितोऽप्युपशमणि प्रतिपद्यत तेषां मनानन्तानुबन्धिनामप्युप्रवन्ति तद्यथा सप्त अपी नव दश । तत्र मिथ्यात्वमप्रत्याख्या- पशमता जवति पतच्च सूत्रेऽपि संवादि तमुक्तं मृत " अणदंनावरणसंज्वलनक्रोधादीनामन्यतमे त्रयः क्रोधादिका यत एक- सनपुंसनपुंसत्थी" इत्यादि श्रेणीतश्च प्रतिपतन् कश्चित्सासादस्मिन् क्रोभे वेद्यमाने सर्वेऽपि क्रोधा बभ्यन्ते समजातीयत्वात् । नभावं चोपगते यथोक्तानि त्रीरयुदयस्थानानि भवन्ति । अपरे एवं मायालोभानामुदयः परस्परं विरोधादित्यन्यतमे त्रयो पुनराहुः अनन्तानुबन्धिनःकपयित्वैवोपशमणि प्रतिपद्यते न तत्र गृह्यन्ते । तथा त्रयाणां वेदानामन्यतमो वेदः हास्यरतियुगला- कर्म तेषां मतेन श्रेणीतः प्रतिपतन सासादनो न भवति तस्यारतिशोकगुलयोरन्यतरत् युगलमेतासां सप्तप्रकृतीनां द्वाविंश- नन्तानुबन्ध्युदयासंतवात् । अनन्तानमन्भ्युदयसहित सासातिबन्धक मिथ्यारावुदयो धुवः । यत्र भङ्गाश्चतुर्विशतिः तद्यथा दन इष्यते "अनंतानुबंधुदयरहितस्स, सासणनायो न संजयहास्यरतियुगले अरतिशोकयुगझे च प्रत्येकमेकैको भनःप्राप्य- ति" इति वचनात् । मथोच्यते यदा मिथ्यात्वं प्रत्यभिमुखो न ते इति द्वौ नौ तौ प्रत्येकं त्रिष्वपि बेदेषु प्राप्यते इति द्वी चाद्यापि मिथ्यात्वं प्रतिपद्यते तदानीमनन्तानुबन्ध्युदयरहितोऽत्रिनिगुणिती जाताः पद ते च प्रत्येकं त्रिवपि क्रोधादिषु चतु- पि सासादनस्तेषां मते न भविष्यतीति किमत्रायुक्तं तदयुक्तमेव पुं प्राप्यन्ते इति पद चतुभिर्गुणिता जाताश्चतुर्विशतिः तस्मिन्नेव सति तस्य षमादीनि नवपर्यन्तानि चत्वार्युदयस्थानानि भवेयुः सप्तके नये चा जुगुप्सायां वा अनन्तानुबन्धिनि वा प्रबिसे न च भवन्ति सूत्र प्रतिषेधात् । तैरण्यनज्युपगमाच्च । तस्मादअधानामुदयः । अत्र नयादौ प्रत्येकमेकैका चतुर्विंशतिः प्राप्यते नन्तानुबन्युदयरहितः सासादनो न नवतीत्यवश्यं प्रत्येयम् । इति तिम्रश्चतुर्विंशतयोऽत्र द्रव्याः । ननु मिथ्यारष्टरवश्यमन- (गईनवसत्तरसे ) सप्तदशके बन्धस्थाने घमादीनि नवपर्यमतानुबन्धिनामुदयः संनवति तत्कयमिह भिध्याष्टिः सप्तोदये न्तानि चत्वायुदयस्थानानि नवन्ति तथा षट् सप्त अटी अष्टदिये वा कस्मिश्चिद नन्तानुबन्ध्युदयरहितः प्रोक्तः । उच्यते नव सप्तदशा बन्धकादिये सम्यग्मिथ्यारटयोऽविरतसम्यहसम्यग्दरिना सता केनचित् प्रथमतोऽनन्तानुबन्धिनो विसं- ग्रष्टयश्च । तत्र सम्यग्मिथ्यारपीनां श्रीएयुदयस्थानानि तद्यथा यो जिताः एतावतैव च सविस्रान्तो न मिथ्यात्वादिक्कयाय उद्यु- सप्त अष्टौ नव । तत्रानन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादयः कवान् तथाविधसामग्रयभावात् ततःकालान्तरे मिथ्यात्वं गतः प्रयाणां वेदानामन्यतमो बेदः द्वयोर्चुगलयोरन्यतरत युगलं ससन् मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति ततो म्यग्मिथ्यात्वं चेति सप्तानां प्रकृतीनामुदयः सम्यस्मिथ्यादृष्टिषु बन्धावलिका यावन्नाद्याप्यतिक्रामति तावत्तेषामदयो ननवति ध्रुवः । अत्र प्रागुक्तक्रमेण भङ्गकानां चतुर्विंशतिः अस्मिन्नेव बधायनिकायां स्वतिकान्तायां जवेदिति । ननु कथं बन्धावलि. सप्तके नये वा जुगुप्सायां वा प्रक्किप्तायामष्टानामुदयः । अत्र च कातिक्रमेऽप्युदयःसजवति यतोऽचाधाकासकये सत्युदयः अवा- द्वे चतुर्विशती नङ्गानाम् । भयजुगुप्सयोस्तु युगपत्प्रक्किप्तयोधाकाबश्वानन्तानुबन्धिनां जघन्येनान्तर्मुहूर्तमुत्कर्षेण तु चत्वारि नंबानामुदयः अत्र चैका चतुर्विशतिर्भङ्गकानां सर्वसंख्यया वर्षसहनाणीति नैष दोषः यतो बन्धसमयादारज्य तेषां ताव- सम्यम्मिथ्यादृष्टीनां चतनश्चतुर्विशतयः अविरतसम्यग्दृष्टीनां सत्ता जवात सत्तायां च सत्यां बन्धे प्रवर्त्तमाने पतङ्गहता सप्तदश पन्धकानां चत्वार्युदयस्थानानि तद्यथा षट् सप्त पतझहतायां च शेपसमानजातीयप्रकृतिदनिकं सक्रान्तिःसंका- अष्टौ नव तत्रोपदशकसम्यम्दष्टीनां कायिकसम्यग्हणीनां च अविमद्विदमिक पतप्रकृतिरूपतया परिणमते ततः संक्रमाचति- रतसम्यग्दृष्टीनामनन्तानुबन्धिवर्जारूयोऽन्यतम क्रोधादिकाः कायामत तायामुदयस्ततो बन्धावसिकायामतीतायामुद योनि- प्रयाणां वेदानामन्यतमो वेदःच्योर्युगमयोरन्यतरत् युगसमिति घीयमानो न विरुध्यते । तथा तस्मिन्नेव सप्तके जयजुगुप्सयो षमामुदयो भ्रवः अत्र प्रागिव प्रङ्गकानामेका चतुर्विशतिः अस्थवा भयानन्तानुबन्धिनाः यद्धा जुगुप्सानन्तानुबन्धिनोः प्रकि- स्मिन्नेव षटू भये वा जुगुप्सायां वा घेदकसम्यक्त्वे वा प्रक्षिप्ते तयोर्नचानामुदयः अत्राप्येकैकस्मिन् विकल्पे प्रागुक्तक्रमेण जङ्ग- सत्तानामुदयः। अत्र भयादिषु प्रत्येकमेकैका चतुर्विंशतिः प्राकानां चतुर्विशतिः प्राप्यते इति तिरश्चतुर्विशतयो द्रष्टव्याः ।
प्यते इति तिम्रश्चतुविंशतयः । नयजुगुप्सावेदकसम्यक्त्वेषु युग तया तस्मिन्नेव सप्तके जयजुगुप्सानन्तानुबन्धिषु प्रक्किप्तेषु पत्प्रतिप्तेषु नपानामुदयः । अत्र चैका नङ्गानां चतुर्विंशतिः भवि. दशानां च उदयः अत्रैव ननकानां चतुर्विशतिः सर्वसंख्यया रतसम्यग्दृष्टीनां सर्वाश्चतुर्विंशतयोऽष्टौ सर्वसंख्यया सप्तदशवद्वाविंशतिबन्धे अशी चतुर्विशतयः (नवपक्कवीसत्ति) एक- धे द्वादश चतुर्विशतयः ( तेरेपंचाअवात्त) त्रयोदशके बविशती एकविंशतिबन्धसप्तादीनि नव पर्यन्तानि त्रीणि उदय- ग्धस्थाने पञ्चादीन्यपर्यन्तानि चत्वार्युदयस्थानानि भवन्ति स्थानानि जवन्ति तद्यथा सप्त भष्टी नव तत्र सप्त अन-तानुब. तद्यथा पञ्च षट् सप्त भछ । तत्र प्रत्याख्यानावरणसंज्वलनको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org