SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ (२ ) कम्म अभिधानराजन्यः । कम्म रतिशोकरूपं युगलं प्रमत्तगुणस्थानके एव व्यवच्छिन्नं तथापि लनमाने कपिते है ततोऽपि संज्वलनमायायां कपितायाभेका तत्स्थाने हास्यरतियुगलं प्रतिप्यते इत्यप्रमत्तापूर्वकरणयोर्नवक- प्रकृतिर्भवतीति । तदेवमुक्तानि सत्तास्थानानि । पतेष पुनर्वन्धोबन्धो न विरुध्यते ततो हास्यरतिजयजुगुप्साऽपूर्वकारणचरमस- दयसत्तास्थानेषु प्रत्येकं संवेधेन बहवो नङ्गा भवन्ति तांश्च मये बन्धकानाश्रित्य व्यवच्चिद्यते इति अनिवृत्तिबादरसंपरायगु- नङ्गान् यथावत्प्रतिपाद्यमानान् सम्यग्जानीहि ॥ णस्थानके प्रथमभागे पञ्चानां बन्धः द्वितीयत्नागे पुरुषवेदस्य तत्र प्रथमतो बन्धस्थानेषु नङ्गनिरूपणार्थमा ॥ बन्धाभावात् चतसृणां बन्धः तृतीयन्नागे संज्वलनक्रोधस्य बन्धा- वापीसे चउए-गवीसे सत्तरस तेरसे दो दो। भावात् तिसृणां चतुर्थनागे संज्वलनमानस्य बन्धाभावात् नव बंधणे उ दोन्नि उ, एकेक्कमो परं भंगा ॥ १६ ॥ द्वयोः पञ्चमभागे संज्वलनमायाया अपि बन्धाभावात् एकस्याः संज्वलनलोभप्रकृतेर्वन्धः ततः परं बादरसंपरायोदयानावात् द्वाविंशती द्वाविंशतिबन्धे पविकल्पा नवन्ति । तत्र छावितस्था अपि न बन्धः तदेवमुक्तानि मोढनीयस्य बन्ध स्थानानि । शतिरिय मिथ्यात्वं षोमश कपायास्त्रयाणां वेदानामन्यतमो वेदः हास्यरतियुगलारतिशोकयुगनयोरन्यतरत् युगलं जयं जुगुप्मा संप्रत्युदयस्थानान्यभिधित्सुराह । च । अत्र भङ्गाः षट् । तथाहि हास्यरतियुगले अरतिशोकयुगो एकं व दो व चउए, एत्तो एक्काहिया दसुक्कोसा। च प्रत्येकं द्वाविंशतिः प्राप्यते इति तौ च द्वौ नौ त्रिष्यपि वेदेषु श्रोहण मोहणिजे, उदयहाणाणि नव इंति ।। १३ ।। प्रत्येक विकल्पेन प्राप्यते इति द्वौ त्रिभिर्गुणिती जाताः षट् तेच अोघेन सामान्येन मोहनीये उदयस्थानानि नव नवन्ति तद्यथा द्वाविंशतिर्मिथ्यात्वेन विना एकविंशतिनंबरमत्र द्वयोरेन्यतरो वेद एक द्वे चत्वारि अतश्चतुष्का त्वेकाधिका उदयविकल्पास्ता- इति वक्तव्यम् ।येच एकविंशतिबन्धकाःसासादनसम्परयस्ते घदवगन्तव्या यावत्कर्षतो दशदशक (१।२।४ ।६। च स्त्रीवेदं वा वघ्नन्ति पुरुपवेदं वा, न नपुंसकवेदं नपुंसकवेद७।।ए।१०) मुदयस्थानं भवतीत्यर्थः । कर्म० ॥ वन्धस्य मिथ्यात्वोदयनिवन्धनत्वात् सासादनानां च मिथ्यापतानि चानिवृत्तिबादरसंपरायगुणस्थानकादारज्य पश्चानुपू- त्वोदयानावात् । अत्र च भङ्गाश्चत्वारः तथा चाह (चवीसा ा किंचिद्भाव्यन्ते तत्र चतुर्णी संज्वलनानामन्यतमस्योदये एक- गत्ति) एकविंशती एकविंशतिबन्धे चत्वारो भङ्गा तत्र हास्यमुदयस्थानं तदेव वेदत्रयान्यतमवेदोदयप्रक्केपे द्विकं तत्रापि रतियुगवारतिशोकयुगलान्यां प्रागिव द्वौ नङ्गी तो च प्रत्येक हास्यरतिस्पयुगलप्रक्केपे चतुष्कं तत्रैव जयप्रकपात्पश्चर्फ जुगु- स्त्रीवेदे पुरुषवेदे च प्राप्यते इति द्वौ द्वाभ्यां गुणिती जाताप्साप्रपात्वदूं तत्रैव चतुर्णी प्रत्याख्यानावरणकषायाणामन्यत- श्चत्वारः सैव चैकविंशतिरनन्तानुबन्धिचतुष्टयबन्धानावे सप्तदश मस्य प्रवेपे सप्तकं तत्रैव वा प्रत्याख्यानाधरणकषायाणामन्यत- नबरमत्र वेदेषु मध्ये पुरुषवेद पवैको वक्तव्यो न स्त्रीवेदं बध्नन्ति मस्य प्रक्केपे अष्टकं तत्रैव चतुर्णामनन्तानुबन्धिकषायाणामन्यत- सद्वन्धस्याऽनन्तानुबन्ध्युदयनिमित्तत्वात् सम्याग्मिथ्या यादी मस्य प्रकेपे नवकं तत्र मिथ्यात्वपक्केपे दशकम् । एतच सामा- नांचानन्तानुबन्ध्युदयानावात् । अत्र च हास्यरतियुगलाभ्यां न्येनोक्तं विशेषतस्त्वग्रे सूत्रकृदेव सप्रपञ्चं कथयिष्यतीति तत्रैव प्रागिव दो जङ्गौ ता एव सप्तदश प्रकृतयोऽप्रत्यास्यानकषायचतु. भावयिष्यते । तदेवमुक्तान्युदयस्थानानि । कर्म। पं० सं०॥ एयरहितास्त्रयोदश अत्रापि प्रागिव छौ नती तथाचाह (सत्तसंप्रति बन्धस्थाने संवेधस्थाने च प्रतिपिपादयिषुराद ।। रसतेरसे दो दो) सप्तदशबन्धे त्रयोदशबन्धके द्वौ भङ्गौ तौ च अट्ठगसत्तगछच्चउ-तिगदुगएगाहिया जवे वीसा । प्रमत्ते द्वावपि रुपव्यौ । अप्रमत्तापूर्वकरणयोस्त्वक एव नङ्गस्ततेरसवारिकारस, इत्तो पंचाइ एकूणा ॥ १४ ॥ प्रारतिशोकरूपस्य युगलस्य बन्धासंभवात् तथा ता एवं नय हास्यरातियुगल नयजुगुप्साबन्धव्यवच्छेदे पञ्च अत्रक एव जनः संतस्स पगइनाणा-इं ताणि मोहस्स होति पन्नारस । पवं चतुखिोकबन्धेष्वपि प्रत्येकमेकैक एवं मझो वाच्यः । बंधोदयसंते पुण, जंगविगप्पा बहू जाण ॥ १५ ॥ तथाचाह ( एकक्कमो परं भंगा ) अतो नवकविंशतिरष्टकसप्तकषटूचतुनिलेकाधिका । तथा त्रयोदशET- बन्धात्परं पञ्चादिपु नङ्गाः प्रत्येकमेकैकः एकैकसंख्या दशैकादशकात् सत्तास्थानात् एकोनानि एकैकोनानि पञ्चादीनि वेदितव्या मकारस्वलाकणिकः अमीषां च छात्रिंशत्यासत्तायाः प्रकृतिस्थानानि मोहनीयस्यावगन्तव्यानि तानि च | दिबन्धस्थानानां कालप्रमाणमिदं द्वाविंशतिबन्धस्य कासा सर्वसंख्यया पञ्चदश भवन्ति । इदमन तात्पर्य्यम् । मोहनीये उजव्यानधिकृत्यानाद्यपर्यवसितः नव्यानधिकृत्यानादिसपर्यवसि पञ्चदश सत्ताप्रकृतिस्थानानि तद्यथा अष्टाविंशतिः सप्तविंश- तः सम्यक्त्वपरिजधानधिकृत्य जघन्येनान्तर्महतप्रमाणा सत्कर्षतिः षट्विंशतिश्चतुर्विशतिः त्रयोविंशतिर्वाविंशतिः त्रयोदश द्वाद- | तो देशोनोपार्द्धपुशलपरावतः एकविंशतिवन्धस्य कालो जघश एकादश पञ्च चतमः तिसः द्वे एका च । तत्र सर्वप्रकृतिस-| न्येन समयमात्र उत्कर्षतः षमावलिकाः सप्तदश । बधस्य मुदायोऽष्टाविंशतिः । तत्र सम्यक्त्वे उद्वलिते सप्तविंशतिस्त- कानो जघन्मेनान्तमुहर्त उत्कर्षतः किचित्समधिकानि प्रयस्त्रिंशतोऽपि सम्यग्मिम्यात्वे नलिते पक्विंशतिः अनादिमिथ्यादृष्टिी सागरोपमाणि । तथाहि त्रयस्त्रिंशत्सागरोपमाणि अनुत्तरसुरपशितिः अष्टाविंशतिः सत्कर्मणोऽनन्तानुबन्धिचतुष्टयक्वये चतु- स्य प्राप्यन्ते अनुत्तरसुरभवाञ्च व्युत्वा याबदद्यापि देशविरलिस विशतिः ततोऽपि मिथ्यात्वे पिते त्रयोविंशतिः ततोऽपि सम्य. वविरतिं च न प्रतिपद्यते तावत्सप्तदश बन्ध पवेति किचित्सप्ताग्मिथ्यावे कपिते द्वाविंशतिः ततः सम्यक्त्वे कपिते एकविंश- धिकानि त्रयस्त्रिंशत्सागरोपमाणि त्रयोदश बन्धस्य नव बधस्य तिः ततोऽष्टस्वप्रत्याख्यानप्रत्याख्यानावरणसंझकेषु कषायेषु की- च कालः प्रत्येकं जघन्वेनान्तर्मुहर्तमुत्कर्षतस्तु देशोना पूर्वकोट। गेषु त्रयोदश ततो नपुंसकवेदे कपिते द्वादश ततः स्त्रीधेदे क- यतस्त्रयोदश बन्धा देशविरतौ नवकबन्धस्तु सर्वावरतिश्चोकपिते एकादश ततः षट्मुनोकपायेषुक्की णेषु पश्चततोऽपि पुरुषवेदे पतोऽपि देशोनपूर्वकोटा प्रमाणा पश्चादिषु पुनर्बन्धस्थानेषु काकोणे चतस्रः ततश्च संज्वलनकोधे कपिते तिम्रस्ततोऽपि संज्व लः प्रत्येक जघन्यनक समयमुत्कर्षण चान्तर्मुहूर्तय । एकसम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy