SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ कम्म ( २७४ ) अभिधानजेन्द्रः । त स्थानकरसबन्धः । अत्रोत्तरमाह " तनेत्यादि यस्मात् स्थितिरसंस्थेयगुणा एवानुमाया। तुरेचकारार्थः । कोऽत्र भाव इति चेडुच्यते । इह प्रथमस्थितेरारज्य समयसम वृद्ध्या सर्वसंकलन परिभाव्यमानाः असंख्येयाः स्थितिविशेषा कवस्थिताव पर विशेष प्रतिस्थितिविशेषमसंरुपेया ये रसस्पर्ककसंघातविशेषास्ते तावन्तो विस्थानकरसच पटते नैकस्थानकस्येति न शुभप्रवृतीनामुपस्थिति बन्धोऽप्येकस्थानकरसबन्धः ॥ ५१ ॥ संप्रति सत्कमपिनकर्तुमा दुमिह संतकम्, वासूयं च स धुवसंतं चिय पढमा, जो न नियमा वि संजोगा ||२|| द्वारगाथोपन्यस्तेन चशब्देनेदं सत्कर्म द्विविधं द्विप्रकारं सूतथा ध्रुवमधुवं च । तत्र यत्सर्व संसारिणामनवाप्तोत्तरत्वत्कर्म प्रागेवोतम गुणानां सत्कर्मकृतस्य चतुरतरसंख्यास्ताचेमास्तद्यथा नावरण खातासातावेदनीये मियोम कमाया नयनोपायाति जातिपञ्चकमदारिकं तैजसकार्मणे संस्थान संहननप वर्णादिकं विहायोग तिद्विकं परायातासात पोद्योतागुरुलघुनिर्माणोपासनामानि प्रमादिविंशतिवेगोत्रमन्तरायपञ्चकमिति पुनरवाप्तगुणा नामपि कदाचिद्भवति कदाचित्कर्म एवं च सति यत्परेणोच्यते नन्वनन्तानुबन्धिनामप्युद्धलना संभवतीति कथं तेपामध्रव सत्कर्मता नानिध।यत इति तद्पास्तमवगन्तव्यम् । तथा चाह "ध्रुवसंतमित्यादि" यतो यस्मात्कारणात् न प्रथमानामनतानुयन्धिनां पायाणां नियमात् गुणप्राप्तमन्तरेणावश्यंभा वितया विसंयोगो विसंयोजना भवति किं तु उत्तरगुणप्राप्तिवशात नवोत्तरगुणप्राविशतः सतोपरमः प्रकृतात् व्यपदेशहेतुरन्यथा सर्वासामपि कर्मप्रकृतीनां तत्तदुत्तरगुणयोगतः सतोपरमोऽस्तीति सर्वा प्रयाकर्मव्यपदेशयोम्या भवेदस्ति तस्माद् प्रथमा अनुबन्धिनः पाया अवसन्त एवं सम्यक्त्व सम्यग्मिथ्यात्वतीचे कराहारकद्विकानि तत्रगुणप्राप्तावेव सतां अनन्ते अतस्तानि सुप्रतीतान्येषा ध्रुवताकानि ।। ५२ । इदं वक्ष्यमाणप्रकृतिस्वरूपप्रतिपादकमन्यकर्तृकं धारगाथाद्वयमस्ति तच मन्दमतीनां सुखावहेतुरतस्तदपि स्यिते । अणुदयउभय-धिणी न उभबंधउदयवोच्छेया । संतरम्भपनिरंतर पंधा (उ) दयसंकमुकोसा || ५३॥ अदयसंकपट्ठा, उदए गुदए य बंध नकोसा । उदयपओ तितिचउदुसयाओ ॥ ५४|| - प्रकृतत्रिया तद्यथा स्यानुदययन्धिन्यः स्वदयन्धिन्यः उपवन्धि तत्र स्वस्यानुदये एव बन्यो विद्यते वास ताः स्वानुदयबन्धिन्यः । स्वस्योदय एव बन्धो विद्यते यासां ताः स्वोदययन्धिन्यः । तथा उपस्मिन् दयेऽनुदये या बन्धोऽस्ति यासां ता उभयवन्धिन्यः । पुनरष्यन्यथा त्रिधा प्रकृतयस्तद्यथा समायवच्द्यिमानबन्धोदयाः क्रमायवदिद्यमानयोः Jain Education International कम्म उत्क्रमव्यवच्छिद्यमानबन्धोदयाश्च । तत्र समकमेककालं व्यवच्छिद्यमानो बन्धोदयो यासां ताः समकञ्यवच्छिद्यमानबन्धोदयाः । ताइच " उभ" इत्यनेन पदेन गृहीताः । तथा क्रमेण पूर्व कधः पश्चादुदय इत्येवंरूपेण व्यवच्छिद्यमानौ कन्धोदयौ यासां ताः कमन्यवच्द्यिमानब-धोदयाः। ताश्च बंपर गृहीताः । तथा रकमेण पूर्वमुदयः पश्वाद्वय इत्येवंणेन व्यवच्छिद्यमानौ बन्धोदयौ यासां ता उत्क्रमव्यवच्छिद्यमानबन्धोदयापिताश्च"उदय" इत्यनेन संदताः पुनरप्यन्यथा त्रिधा प्रकृतयस्तद्यथा “संतरउभयनिरंतरबंधाउत्ति " सान्तरबन्धाः उभयवन्धा इति सान्तरनिरन्तरबन्धाः निरन्तरबन्धाश्च । पतासांसणं स्वयमेवाचार्योऽये वदतीति नाभिधीयते पुनरप्यन्यथा चतुर्द्धा प्रकृतयस्तथा चाह । “उदयसंकमुक्कोसा ६त्यादि" उदयसंकमोत्कृष्ट "असं कमठा इति" मनुसं को बंधकोसा इति उ अनुवयोरच तथा पुनरम्यया द्विधा प्रकृतयस्तथा उदयवत्योऽनुदयवत्यश्च " तिति इत्यादि " एताः सर्वा अपि प्रकृतयो यथाक्रमं त्रित्रिचतु नयन्ति तारच तथैव पूर्वदिशा। संप्रत्येताः सर्वा अपि क्रमेण वक्तव्यास्तत्र प्रथमतः स्वानुदयोदयोजयबन्धिनीः प्रकृतीर्निदि दिक्षुराद । देवनिरयवेनव्वि-यकमा हारजुयलतित्थारणं । बंधो अदयकाले धुवोदयाणं तु उदयम्मि ॥ ५५ ॥ देवायुर्नरक्युर्देवगतिदेवानुपूर्वी नरकगति नरकानुपूर्व किय शरीरक्रियाङ्गोपाल कृणं वैक्रियप डुमादारकाद्विकमाहारकशरीरमाहारकाङ्गोपाङ्गरूपं तीर्थङ्करनामैतासामेकादशप्रकृतीनां बन्धः स्वस्वानुदयकाल एव तथा हि देवगतित्रिकस्य देवगतौ वर्तमानस्योदयो नरकस्य नरकगती कियकि स्योभयत्र । न च देवा नारका वा एताः प्रकृतीर्थघ्नन्ति तथा भवस्वाभाव्यात् । तीर्थकरनामापि च केवलज्ञानप्रामागच्छति न च तदानीं तस्य बक अपूर्वकरणगुणस्थानक एव तस्य बन्धव्यवच्छेदात् । आहारककरणव्यापृतश्च युपीयनेन प्रमादनावतस्तदुत्तरकायत तु तथाविधायि शुद्ध्यनावतो मन्दसंयमाव स्थानवर्तित्वान्नाहारक द्विकबन्धमारभते ततः सर्वा अपि स्यानुदयन्धिन्यः प्रयो कोनावरणपञ्चकदर्शनावरणान्तराय चकमिष्यत्यनि माणकार्मणस्थिरास्थिरवर्णादिचतुष्कागुभाशुभ कानां सप्तशतिकृतीनामुदय एव सति बध उपजायते अयोदयतया तासां सर्वदाद्यभावात् श्रतो भयोदयाः स्वोदय शेषास्तु निद्राफच जातिचकसंस्थानचदननपापोन कषायपराधातोपघातातपोद्योता - ससातासात वेदनीयोश्चनीचैर्गोत्र मनुष्यत्रिकतिर्यकृत्रिकौदारिकविकप्रशस्त प्रशस्तविहायोगतित्रस बादरपर्याप्त प्रत्येक स्थावरस्मापर्याप्तसाधारसमुख रानगादेवयशः कीर्तिःस्वरभंगानायकीर्तिपादपशीतिसंख्याः स्वोदयानुबन्धयः तथा हताः प्रकृतयस्तियां मनुष्याणां वा यथायोगमनुये उदये वा बन्धमायान्ति ततः स्वोदयानुदयबन्धिम्य - च्यन्ते ॥ ५५ ॥ संप्रति समव्यवद्यिमानधोद्या दिमतीरनिधित्सुराद । गयचरिमलो पुर्व-मोहहास अरवीणं । सुमतिगवणं सपुरिसवेषाण बंधुया ।। ५६ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy