SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ (२७३) अभिधानराजेन्द्रः । न खलु गतयोऽपि स्वस्वभवव्यतिरेकेणान्यत्र विपाकोदयम- नावरणरूपस्य किं नैकस्थानकं रसं निवर्तयति केवलद्विक धिश्रयन्तीति सुप्रतीतमेतत् जिनप्रवचनतत्ववेदिनां ततो ग- हाशुभमतिविशुद्धकश्च बन्धेषु क्षएकश्रेण्यारूढः सूक्ष्मसंपरातयोऽप्यायुर्वद्भवविपाकाः किं नानिधीयन्ते ॥४४॥ यस्ततो मतिज्ञानावरणीयादेरिव संभवति केवलद्विकस्याप्ये. एवं परेणोक्ते सति सूरिः परोक्तमन्द्य प्रतिषेधयति । कस्थानकरसबन्धः स किं नोक्त इति प्रष्टुरभिप्रायः । तथा आनन्द भवाविवागा, गईन आउस्स परजवे जम्हा । हास्यादिषु षष्ठीसप्तम्योर) प्रत्यभेदात् हास्यादीनां हास्यरतितो सब्बहा वि उदयो, गईण पुण संकमेण स्थि॥४॥ भयजुप्सानामशुभत्वात् अपूर्वाऽपूर्वकरणो हास्यादिवन्धकानां आयुर्वतयो भवविपाका न जवन्ति यस्मादायुषः परभवे मध्ये तस्यातिविशुद्धिप्रकर्षप्राप्तत्वात् शुभादीनां च शुभप्रकसर्वथाऽपि संक्रमेणाप्युदयो न भवति ततः सर्वथा स्वनव तीनां मिथ्याटिरतिसंक्लिष्टः संक्लेशप्रकर्षसंभवेऽशुभप्रकृतीना मेकस्थानकोऽपि रसबन्धः संभाव्यते इति कथमेकस्थानक व्यजिचाराजावादायूंषि नवविपाकानि व्यपदिश्यन्ते । गतीनां पुनः परभवेऽपि संक्रमेणोदयोऽस्ति ततः स्वभवव्यभिचारान्न रसं न बध्नाति येन पूर्वोक्ता एव सप्तदश प्रकृतयश्चतुखिद्ववे कस्थानकरसा उच्यन्ते न शेषाः प्रकृतयः ।। ४८ ॥ ता जवविपाकिन्यः । संप्रति केत्रविपाकित्वमधिकृत्य परप्रश्नमपाकर्तुमाह । अत्र सूरिराह ।। जलरेहसमकसाए, वि एगवाणी न केवगस्स । आणुपुन्नीण नदओ, किं संकमेण नत्यि संते वि । जह खेत्तहेउओ ताण, न तहा अन्माण सविधागो॥४६॥ जं अणुयं पि दु भणियं, आवरणं सम्बधाई से ॥४ए। ननु यदि गतीनां स्वस्वभवन्यतिरेकेणाप्यन्यत्र भवान्तरे संक्र जलरेखासमेऽपि जलरेखातुल्येऽपि कषाये संज्वलनलक्षणे मेणोदयोऽस्तीति कृत्वा स्वन्नवव्यभिचारान्न ता भवविपाकिन्यः । उदयमागते न केवलद्विकस्य केवलज्ञानावरणकेबलदर्शनावमुख्यन्ते किंतु जीवविपाकिन्यस्त नुपूर्वीणांस्खयोम्यक्त्रव्यतिरे रणरूपस्यकस्थानिको रसो भवति कुत इत्याह यत् यस्मात केणाम्यत्र किमुदयः संक्रमेण नास्ति न विद्यते येन ता नियमतः ( से ) तस्य केवलद्विकस्य तनुकमपि सर्वजघन्यमपि श्रावकेत्रविपाकिन्यो व्यवहियन्ते अन्यत्राप्यस्ति संक्रमेणोदयस्सतः। रणं रसलक्षणं हु निश्चितं सर्वघाति भणितं तीर्थकरगणधरैः स्वकेत्रव्यभिचारान्न ताः केत्रविणाकिन्यो वक्तुमुचिताः किं तु | सर्वजधन्योऽपि रसस्तस्य सर्वघाती भणित इति भावार्थः । जीवविपाकिन्य पवेति परस्याभिप्रायः। अत्रोत्तरमाह ( संते सर्वघाती च रसो जघन्यपदेऽपि द्विस्थानक एव भवति नैवित्यादि) सत्यपि स्वयोग्यवेत्रव्यतिरेकेणान्यत्र संक्रमोदये यथा कस्थानकस्ततो न केवलस्यैकस्थानकरसबन्धसंभवः ॥ ४६॥ तासां केवहेतुका स्थविपाकः स्वविपाकोदयप्रादुर्भावस्तथा ना संप्रति हास्यादिप्रकृतीरधिकृत्योत्तरमाह । न्यासां प्रकृतीनामित्यसाधारण क्षेत्रसवणहेतुख्यापनार्थ केत्र- सेसासुजाण विन जं, खबगियराणं न तारिसा सुकी। विपाकिन्य उच्यन्ते। न सुजाणं पि टु जम्हा, ताणं बंधो विमुज्झतो ॥१०॥ जीपषिपाकित्वमधिकृत्य परप्रश्नमपनुदन्नाह । शेषाशुभानामपि प्रागुक्तमतिज्ञानावरणीयादिसप्तदशप्रकृतिसंपप्प जीयकाने, नदयं का न जंति पगईओ। व्यतिरिक्तानामानप्रकृतीनां नैकस्थानकरससंभवो यद यस्माएपमिणमोहहेनं, आसिच्च विसेसया नस्थि ।।१७॥ तू कारणात् वपकेतरेषां कपकस्यासर्वकरणस्येतरयोरप्रमत्तप्रमनुकास्ताः प्रकृतयो या जीवं कालं चाश्रित्य नोदयमधि- मत्तसंयतयोन तादृशी शुद्धिर्यत एकस्थानकरसबन्धो यदा त्वे. गच्छन्ति सर्वा अपि जीवकालावधिकृत्य गच्छन्तीति भावः कस्थानकरसम्बन्धयोन्या परमप्रकर्षप्राप्ता विशुकिरनिवृत्तिवादरजीवकालयोरुत्तरेणोदयासंभवात् ततः सर्वा अपि जीवधि संपराकायाः संख्येयेज्यो नागेन्यः परतो जायते तदा बन्धने पाका एवेति प्रष्टुरभिप्रायः। अत्राचार्य श्राह ( एवमिणमि. च ता पायान्तीति नासामेकस्थानको रसः । तथाशुनानामपि त्यादि ) अोधतः सामान्येन हेतुं हेतुत्वमात्रमाश्रित्य एवमेतत् मिथ्यादृष्टिसंक्निष्टो हु निश्चितं नैकस्थानकं रसं बभाति ययथा त्वयोक्तं तथैव विशेषितं त्वसाधारणं तु हेतुमाश्रित्य स्मात्तासां शुभप्रकृतीनामतिसंक्लिष्टे मिथ्यादृष्टी बन्धो न प्रवति एतन्न भवति जीवः कालो वा सर्वासामपि प्रकृतीनामुदयं कि तु मनाक विशुध्यमाने संकेशोत्कर्षे च शुजानामधिकृतानामेप्रति साधारणस्ततस्तदपेक्षया चेत् प्रकृतीनां चिन्ता क्रियते कस्थानकरसबन्धसंभवो न तदनावे ततस्तासामपि जघन्यप'तर्हि सर्वा अपि जीवविपाका एव कालविपाका एष वा ना देऽपि द्विस्थानक एव रसो नैकस्थानकः। यस्त्वतिसंक्किोऽपि स्त्यत्र संदेहः । परं कासांचित् प्रकृतीनां क्षेत्रादिकमप्यसाधा- मिथ्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतैजसादिकाः शुजाः प्रकृतरणमुदयं प्रति हेतुरस्ति ततस्तदपेक्षया क्षेत्रविपाकत्वादिव्य- यो बन्धमायान्ति तासामपि तथा स्वाभाव्यात् जघन्यताऽपि द्विपदेश इत्यदोषः। स्थानक पव रसो बन्धमधिगच्चति नैकस्थानकः ॥५०॥ ____ संप्रति रसमधिकृत्य परं पूर्वपक्षयति । अत्र परः प्रश्नयति । केवलदुगस्स मुहुमो, हासाइस कहं न कुणइ अपुवो। उकोसठिई अज्व-साणहि एगगाणिो होति । सुजमाईणं मिच्छो, किलिडओ एगठाणिरसं ॥४८॥ मुभाणं तं नजं विश, असंखगुणिया उ अणुभागा॥५१॥ ननु यथा घेण्यारोहे अनिवृत्तिघादरसंपराद्धायाः संख्येयेषु ननु सर्वासामपि शुजानामशुजानां वा प्रकृतीनामुत्कृष्टा स्थि-. भागेषु गतेषु सत्सु परतोऽतिविशुद्धिसंभवान्मतिशानावर- तिरुत्कृष्टे संक्लेशे वर्तमानस्य नवति नान्यथा । नक्तं च । “सणीयादीनामशुमप्रकृतीनामेकस्थानकं रसं बनाति तथा क्षप- व्यणिमुक्कोसगो उक्कोससंकिलेसणं" ततो यैरेवाध्यवसायैः शुकश्रेण्यारोहे सूक्ष्मसंपरायश्चरमद्विचरमादिषु समयेषु वर्तमा- मप्रकृतीनामुत्कृष्टा स्थितिनवति तैरेवाध्यवसायैरेकस्थानकोऽपि नोग्तीवाविशुद्धत्वात्केवलद्विकस्य केवलज्ञानावरण केवलदर्श- रसो भविष्यति ततः कथमुच्यते न शुभानामपि प्रकृतीनामक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy