SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ कंटयापह अभिधानराजेन्दः । कंडरीय कंटयापह-काटकपथ-पुं० कण्टकाना यौनचरकसांख्यादानां प- राठौष्ठविप्रमुक्तम्, व्यक्ते, बालभूकभाषितबद् पदव्यक्तं न भवन्थाः कण्टकपथः । श्राकारः प्राकृतिकः अथवा कण्टकैः कुती- तीत्यर्थः । अनु। थिकैराकीणों व्याप्तः कुत्सितः पन्थाः काटकपथः । उत्त० १० | कंट-काएम-पुं० न० कनी दीप्तौ.ड, तस्य नेत्वम् किश्च दीर्घः। ०। कपटकाश्च व्यतो वखुबकएटकादयो नावतस्तु चरका | दण्डे, बाणे, पर्वणि, कुत्सिते, वर्ग, अवसरे, जले, अमरः । दिकुश्रुतयस्तैराकुलः पन्थाः कण्टकपन्था प्राकारी लाक- वृक्षस्कन्धे, स्तम्बे, निर्जने, धरणिः । नाडीवृद्ध वृक्षभेदे, णिकः । उत्त०४ अकएटकाकीर्णे पथि, व्य०१०। "अ- | मेदि० । श्लाघायाम, हेमचं० । वाच । प्रज्ञा० । स० विषविसोहियकंटयापह, रत्तिभोसि पदं महानयं" उत्त० १० १०॥ यखण्डे, आव०४ अानाले, शा० २ अ० प्रशा० । समूहे, कंटिया-काएटका-स्त्री० कएटकशिस्त्रायाम् पृ०१ उ० "तं वत्यं "सिरिदामकंडं" शा०८०दण्डश्चात्र षोडशहस्तमितो कंटियाए लग्गं ताइ संधितं " आ० चू०१ अ० । वंशः वंशादिदएडश्च संधिविच्छिन्नैकस्त्रएडास्थिन, न. कण्डकंठ-कएउ--पुं० कण ३० उस्य नत्वम् ! कठि-अच्-गले, वाच० स्यावयवो विकारो वा विल्वा प्रणा । काएडावयवे, तद्विग्रीवापुरोजागे, " संकरपुसंपरिदरियको" अत्र च कएचैकपा कारे च । त्रि० । अङ्कोटवृक्षे, पुं० शब्दचिवाचा एकादशकारशब्द इति कए परिधृत्येत्युच्यते उत्त०१०प्र०का देवलोकस्थे विमानभेदे च न० स० । मदनवृत्के, समीपे, होमकुरामाद्वाोऽहनिमितस्थाने, कएउध्वनौ, कंमंत-कएडयत्-त्रि० उदुखले तण्डुलादिकं छएटयति “कध्वनिमात्रे च हेमचं० वाच० । गलनाले च हेमचं० ॥ डंती" पिं० । ओ०। ध० ॥ कंउकुव-कएकूप-पुंर कण्ठे कूप श्व । कण्ठस्थे गर्ताकारे प्रदे- कंमंतिया-कएडयन्तिका-स्त्री० फएडयन्ती-कन्-अनुकपाशे, नत्र संयमात क्षुत्तृपोर्जयो भवति घण्टिकाश्रोतःप्लावना- पाम्, तण्डुलादीन् उस्खलादौ क्षोदयन्त्याम, ज्ञा०७ अ०। नप्तिसिस्तदुक्तं करवकूपे कुत्पिपासानिवृत्तिः" घा० २६द्वा०।कंमका ग]-काण्डक-न० कापड-स्वार्थे-क खरडे कर्माशे। कंठगयपाणसेस-कागतप्राणशेष-पुं० गते गतः कएग अथ किमिदं कण्डकमिति प्रश्ने घूमहे कण्ड कमिव कण्डकतः करगतश्चासौ प्राणशेषश्च कएलगतप्राणशेषः । मरणान्तक- मुपमानार्थः । यथा लोके ताराःखएडभागशः कण्डकमित्यभिष्टे, ग० २ अधिः । धीयन्ते । तथा कर्मतरोरपिखएडं कएडकमिति सिद्धम् । श्रा कंठमणिसुत्त-कएउमणिसूत्र-नकावस्थरत्नमयदधरके,कल्प। घ०१०प्राथमद्विइक्षुपोतलिकादिदण्डके, प्राचा०२श्रु कंठमुरय-कण्ठमुरज-पुं० अाजरणविशेषे, का०१०। दशा पल्योपमाऽसंख्येयभागलक्षणे, (पं० सं०) समयपरिभाषकंगमुही-कएउमुखी-स्त्री० कण्ठासन्नतरावस्थाने मुरजाकारे याऽङ्गलमात्रक्षेत्राऽसंख्येयभागगतप्रदेशराशिसंख्याप्रमाणे संआभरणे, भ० श. ३३ उ०।ौ । यमश्रेणी, वृ०३ उ० (सेढि शब्दे उदाहरणम् ) स्वनामख्याते सन्निवेशे, यत्र प्रालम्भिकातः कृतसप्तमवर्षारात्रः श्रीधीरः कंउचिसुद-कावविशुक-न० यदि स्वरः कण्टे वर्तितो भ- | प्रस्थितः । प्रा० चू०१०।। वति अस्फुटितश्च ततः सम्भवति गेयस्य कण्ठकरणविशुद्धे | कंडच्गरिप-काण्डागरिक-पुं० स्वनामख्याते प्रामे, प्रामागाने, रा०। कंठसुत्त-कएलसूत्र-न० "यं कुर्वते वक्षसि वल्लभस्य, स्तना धिपतौ च । “कपडच्छारिउसहितो सयंवउरस्स बलवंतु"। काएडाच्छारिको नाम प्रामो प्रामाधिपतिर्वा व्य०७ उ०। भिघातं निविडोपघातात् । परिश्रमार्ताः शनकैर्विदग्धास्तस्कएठसूत्रं प्रवदन्ति तज्ज्ञाः" इत्युक्तलकणे सुरतबन्धे, वाच. कमरीय-कण्डरीक-पुं० मूलदेवसाहाय्येन धने गच्छतः कस्यगलावलम्बिसंकलनकविशेषे च । १०। भ० । चित्पुरुषस्य स्त्रीहारके, नं० ( उप्पत्तिया शब्दे कथा ) साकेतकंगाकवि-कएकएिल-अव्य कण्ठे कराठे गृहीत्वेत्यर्थे, "कं नगरवास्तव्यस्य पुण्डरीकनृपस्याऽनुजे, श्रा० क० । आव० । ठाकंठियवयासेति" यद्यपि व्याकरणे युद्धविषय एवंविधोऽध्य श्रा०चू० ( स च यशोभाख्यस्वभार्यालिप्सयाऽग्रजेन मायीभाव इप्यते । तथापि योगविभागादिभिरेतस्य साधुशब्दता रित इत्यलोभ शब्दे उदाहृतम् ) पुष्कलावतीविजये पुण्डरी किणीनगरीश्वरस्य महापारागस्य पद्मावतीकुक्षिसम्भूते पुत्रे, दृश्यते । शा०२०। पुण्डरीकस्याऽनुजे च उत्त०१० अ०भा००। कंग्यिा-कएिलका-स्त्री० कण्ठो भूष्यतयाऽस्त्यस्याः ठन् गला तत्कथा चैवम् । भरणभेदे, हेमचं। पृष्ठकायां च जी०३ प्रति०। कंठग्गय-गएटोग्रक) कण्डोद्रत-पुं० न० कएठश्चासावुन- जति णं ते! समणेणं भगवया महावीरेणं अट्ठारसकश्चोत्कटः कएठोग्नकः कण्ठस्य चोग्रत्वं यत्तत्कण्ठोनवम्।। मस्सणायज्जयणस्स अयमढे पाहात्ते एगृणवीसतिमल्स केकपठादू वा यदुतमुमतिः स्वरोफमलक्षणा क्रिया तत् गान्धा- अहे पत्ते एवं खलु जंबूसमणेणं भगवया महावीरेणं रस्वरस्य स्थाने यत्प्राप्य मान्धारस्वरो विशेषमासादयति।। तेणं कालेणं तेणं समएणं हेव जंबुद्दीवे दीवे पुन्ववि iiiim anी "कंटुग्गएण गंधारं" स्था० ७ ठा० । देहे सीताए महानईए उत्तरिखे कूले नीलवंसस्स दाहिकंचेगुण-कएनेगुण-त्रि कण्ठे गुण इव कराठेगुणम् । फ- णणं उत्तरिलस्स सीतामुहवणसमस्स पञ्चच्छिमेणं गए से. ण्ठसूत्रसदृशे, प्रश्न अध. ६०३ कंठोट्ठ-कएगेष्ठ-न० कएठश्चौष्ठश्च कएठौष्टम् प्राण्यङ्गत्वात्स-1 लगस्स बक्खकारपन्च तस्स पुरच्छिमेणं एत्थ णं पुक्खमाहारः कण्ठोष्ठसमुदाये, अनु०॥ लावती नाम विजये पन्नते तत्थ णं पुमरीगिणीमाम राकंवोटविष्पमुक-कएठौष्ठविप्रमुक्त-न० कएठौष्ठेन विप्रमुर्क क-। यहाणी पन्नत्ता नवजोयणवित्थिन्ना सुवालसजोयणाया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy