SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ (१७१) कंटयाश्नद्धरण अनिधानराजेन्डः। कंटयाइनुद्धरण चत्तारि छच लहुगुरु, छेदो मूझं तह दुगं च ।। इत्थी दिय मिहिणि अम्पतिल्यीय । तस्यां कण्टकमुकरन केनचित् एस्तस्य शङ्का किमियं मैथुना- संबंधिएतरावा, थमिति सकणा यदि भवेत् तदा चतुलघु नोजिकायाः कथने चतुर्गुरु, धाटितवेदने षट्बघु शातिज्ञापने षट्गुरु प्रामावहिः वइणी एमेव दो एते ॥ कथन बेदः । ममादित्रयं पुनरित्थं मन्तव्यम् । गृहस्थपुरुषोऽन्यतीर्थिकपुरुषश्चेति द्वयं गृहस्थी अन्यनीथिंकी चेति वा द्वयम् । संबन्धिनी इतरा वा असंबन्धिन वतिनी एवं आरक्खियपुरिसाणन, काहणे पावति नवे मूलं । वा द्वयमेतेषां द्विकानामन्यतरेण कुले नागादे कारणे कारयितव्य. प्रणवट्ठो सेठीणं, दसमं वणिपस्स कथितम्मि॥ म। आह श्रमणानामभावे सूत्रनिपाते नवतीत्युक्तम् । कदा पुनरआरक्तिकपुरुषाणां कथने मूत्रं प्राप्नोति । श्रेष्ठिनः कथने अनव- सौ साधूनामनावो नवतीत्याह ॥ स्थाप्यं नृपस्य कथने दशमं पाराश्चिकम् पते संयतानां संयतीनां तं पुण मुमारले, वग्वादिनया अकुसझेहिं वा । च परस्परं कएटकोकरणे दोषा उक्ताः। कुसझे वा दूरत्थे, ण वयइ पदं पि गंतुं जे ।। एए चेव य दोसा, असंजतिकाहि पच्छकम्मं वा । साधवो न भवन्तीति । यदुक्तं तत्पुनरित्यं संभवति । शुन्यारण्य गिहिएहिं पच्चकम्म, तम्हा समणेहिं कायव्वं ॥ प्रामादिभिर्विरहिता अटवी दुधारण्यं वा व्याघ्रसिंहादिभयाकुएत एव दोषा असंयतिकानिः कएटकोकरणं कारयतो मन्त- सं तयोः साधनामजावो भवेत् उपलकणत्यादशिवादिनिः कारव्याः। पश्चात्कर्म वा कायेन हस्तप्रवासनरूपं तास भवति। गृहि- गैरेकाकी संजात इत्यपि गृह्यते। एषा साधूनामसदसत्तासदनिस्तु कारयतः पश्चात्कर्म जवति न पूर्वोक्ता दोषा अतः श्रमणैः । सत्तातु सन्ति साधवः परमकुशाला कराटकोकरणे अदकाः। अथवा श्रमणानां कएटकोकरणं कर्त्तव्यम् । अत्र परः प्राह। यः कुशलः स दूरस्थो दूरे वर्तते स च कएटकविरूपादः पदमएवं सुत्तं अफलं, सुत्तनिवातो अ असति समणाणं । पि गन्तुं न शक्नोति ततः पूर्वोक्ता यतना कर्तव्या । गिहिरपतिस्थिगिहिणी, परउत्थिगिणी तिविहलेदो । अथ सामान्येन यतनामाह ॥ यदि संयतीनिन कारथितव्यं तत एवं सूत्रमफलं प्राप्नोति सू परपक्वपुरिसगिहिणी, असोयकुममाण मोत्तु पमिपक्वं । रिराह । सूत्रनिपातः श्रमणानामनावे मन्तव्यः। तत्र च प्रथमं गृ- पुरिसजयं तमणुष्मे, होति सपक्खेतरा बत्ते ।। हिनिः कण्टकोकरणं कारणीयं तदनावे अन्यतीर्थिकैस्तदप्राप्तौ इह प्रथमं पश्चाई व्याण्याय ततः पूर्वा व्याख्यास्यते। ये यत. गृहस्थाभिस्तदसंनवे परतार्थिकीभिरपि कारयितव्यम्। एषु च प्र- मानाः संविनाः सानोगिकाः पुरषास्तैः प्रथमं कारयेत् । तदभावे त्येक विविधो भेदस्तद्यथा । गृहस्थस्त्रिविधः पश्चात्कृतःश्रावको मनोईरसाम्भोगिकैस्तदानावे ये श्तरे पार्श्वस्थादयस्तै कारये. यथाभकश्च । एवं परतीर्थिकोऽपि त्रिधा मन्तव्यः। गृहस्थपर- त्। एषा स्वपके यतना भणिता। भथैष स्वपको न प्राप्यते । ततः तीर्थिकी च त्रिविधा स्थविरा मध्यमा तरुणीचेति । तत्र गृह- "परपक्चे"श्त्यादि पूर्वाळम् । परपक्के गृहस्थान्यतीर्थिकरूपे स्थेन कारयन् प्रथमं पश्चात्कृतेन ततः श्रावकेण ततो यथाभद्र- प्रथम पुरुषैस्ततो गेहिनीभिरपि कारयेत् । तत्राप्यशौचवादिभिः कणापि कारयति । स च कएटकाकर्षणानन्तरं प्रझपनीयो मा कुशलश्च कारापणीयम् । अतएवाह । अशौचवादिकुशलानां प्रइस्तप्रक्षालनं कार्षीः एवमुक्ते यद्यसौ अशौचवादी तदा हस्तं तिपक्का ये शौचवादिनोऽकुशवाश्च तान् भुक्त्वा कारयितव्यम् । हस्तनैव प्रोञ्चति प्रस्फोटयति वा । अथ शौचवादी ततः।। प्रयतेऽपि न प्राप्यन्ते तदा संयतीभिरपि कारयेत् । तत्रापिप्रयम जइ सीसम्मि ण पुञ्चति, तणुपोतेसु वत्थमा वि पप्फोडे । । मातृनगिन्यादिनि लबद्धाभिस्तदभावे असंबन्धिनानिरपि स्थतो से अमेसि असती, दवं दलति मा दगं घाते ॥ विरामध्यमातरुणीभिर्यथाक्रमं कारयेत् ॥ यदि हस्तं शीर्षे वा तनौ वा पोतेषु वा वस्त्रेषु न प्रोन्नति न वा कथं पुनस्तया कएटक उकरणीय श्त्याह ॥ प्रस्फोटयति गृहं गतो हस्तं प्रकासयिष्यामीति कृत्वा ततः (से) सलुकरणणखेण व, अच्छि व वत्थुतरं व इत्थीम् । तस्य अन्येषामसत्यभावे प्राशुकमात्मीयं द्रवं हस्तधावनाय नूमीकतलोरसु, काऊण सुसंवमा दो वि ॥ ददाति मा दकमकायं घातयेदिति । वा गृहस्थानामभावे पर शस्योद्धरणेन नखेन वा पादं न संस्पृशन्ती कएटकमुद्धरति। श्रतीर्थकेनापि कारयेदेवमेव पश्चात् कृतादिक्रमेण कारयेत् तेषा थैवं न शक्यते वस्त्रान्तरितं पादं नूमौ कृत्वा यद्वा काष्ठे वा तमभावे गृहस्थाभिरपि कारयेत् । कथमित्याह । ले वा करी वा कृत्वा उद्धरेत द्वावपि च संवतीसंयती सुसं माया भगिणी धूया, अज्जिय णतीय सेसतिविधाओ। । वृतावुपविशतः। एष स्त्रीषु कण्टकमुहरन्तीषु विधिरवगन्तव्य आगाढे कारणम्मि, कुसलेंहि दोहि कायव्वं ।। एमेव य अच्चिम्मि, चंपादिलुतो गवरि णाणतं । या तस्य निर्गन्थस्य माता भगिनी दुहिता आर्यिका वा पिताम निग्गंथीण तहेव य, वरिं तु असंवुमा काई॥ ही नप्तृका वा पौत्री तया कारयितव्यम्। पतासामभावे याःशेषाः एवमेवादिसूत्रेऽपि सर्वमपि वक्तव्यम् नवरं नानात्वं चम्पारटा. अनालबकास्त्रियस्ताभिरपि कारयेत् । ताश्च त्रिविधाः स्थवि. न्तोऽत्र भवति । यथा किल चम्पायां सुभ्रदया तस्य साधोश्चरा मध्यमास्तरुण्यश्च । सत्र प्रथम स्थविरया ततो मध्यमयात कुषि पतित तृणमपनीतं तथाऽन्यस्य साधोश्चकुषि प्रविष्टस्य तस्तरुण्यापिकारयितव्यम् । आगाढे कारणे कुशमाभ्यां द्वाभ्या तृणादेः कारणे निर्गन्थ्या अपनयन संनवतीति रष्टान्तन्नावार्थः। मपि कण्टकोद्धरणं कर्तव्यं कारयितव्यमित्यर्थः॥ निर्ग्रन्थीनामपि सूत्रत्रयं तथैव वक्तव्यं नवरं काचिदसंवृतानके पुनस्ते द्वे इत्याह। वति ततः प्रतिगमनादयो दोषा भवेयुः। द्वितीयपदे निर्ग्रन्थ्यस्तागिहिअम्मतित्थिपुरिसा, सां प्रागुक्तविधिना कण्टकादिकमुकरेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy