SearchBrowseAboutContactDonate
Page Preview
Page 1309
Loading...
Download File
Download File
Page Text
________________ चेइय योगसारा कथिता अयु प्रसाधयतीत्यभ्युदय साधनी चान्याऽपरा वाग्योग प्रधाना, निर्वाणं साधयतीति नि र्वाण साधनीति च मनोयोगसारा, स्वतन्त्रा वा त्रिविधा, फलदा तु देवैका यथार्थाभिरन्यर्थाभिधानः॥ १०॥ तिसृष्वपि यद् भवति तदाहप्रवरं पुष्पादि सदा, चाद्यायां सेवते तु तद्दाता | मानयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ॥ ११ ॥ त्रैलोक्य सुन्दरं यद्, मनसाऽऽपादयति तत्तु चरमायाम् । भखिगुणाधिकसयोगसारसयागपरः ।। १२ ।। प्रवरं प्रधानं पुष्यादि पुष्पगन्धमाख्यादि, सदा च सर्वदेव मा. द्यायां प्रथमायां, सेवते तु सेवते एव ददात्येव तद्दाता तस्याः पूजायाः कर्त्ता दाता, धनपतिन्त्र स्वरात् प्रस्तुतं पुष्पादि नियमानेव विषमेनैव द्वितीयायां पूजायाम ॥११॥ वैखोयसुन्दरं त्रिषु लोकेषु प्रधानं यत् पारि जातकुसुमादि नन्दनादिवनगतं मनसाःकरणे आपा ति संपादयति, तत्तु तदेव, चरमायां निर्वाणसाधन्यां तद्दातेसंयते । श्रयमेव विशिष्यते-अखिलेगुणैरधिकं द्योगानां सद्धर्मव्यापाराणां सारं फलकल्पमजरामरत्वेन धर्मस्य सारोऽमरत्वमिति तस्वम् । सद्योगसारं यत् सद् ब्रह्म परमात्मस्वरूपं तस्य यागो यजनं, पूजनं तत् तत्परस्तत्प्रधानः प्रस्तुतस्तद्दाताऽखित्रगुणाधिक सद्योगसारसद्ब्रह्मयागपर उच्यते ॥ १२ ॥ पो० ६ विव० । ( १२८६ ) अभिधान राजेन्द्रः । 3 श्रकृतादिपूजास्तत्र दृष्टान्ताश्च । जिनप्रतिमापूजाविधिमाहमक्खधूवेहिं, दीवयवासेहिँ सुंदरफलेहिं । या पवसझिले, अविद्या तस्स कायच्या ॥ २४ ॥ कुसुमाकृतधूपैः पुष्पशास्याचमन्दुकृष्णागुरुसारपूपैः, दोषः प्रदीपो गन्धाः सुगन्धिसारम्यनिष्पन्नानेक सुन्दरफलैः पचित्रसुगन्धिमनोहरा तिचीनार जपूरकादिभिः, पूजा सपर्या, घृतं सर्पिः, उपलक्षणं चैतत्-समस्तनैवेद्यपकाचादेः खलि जलं ताभ्याम् अष्टविधाऽष्ट उपास्य मिश्रामादमेदभिजननयनमध्यगतनावाप्यगपाध्यारोपणसहाद्-विभ्यस्य कर्त्तव्या कार्या भवतीति गायार्थः ॥ २४ ॥ अथैतस्या पाटपूजायाः फलोपदर्शनप्रतिद्धन्ि न्तरोपरिचितानि धिकजनात्यन्तादरातिशयात्पादनार्थं सन्ति कथानकानि । दर्श० । ( तानि च ग्रन्थगौरवभयादत्र न प्रदर्शयामः तद्दिदर्शन "हुलपरिमलेक्षतेपदापै साः प्रायभेदेपितैः फलैध अम्भःसंपूर्णपात्रैरिति हि जिनपतेरचनामष्टदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममारालभन्ते ॥ १ ॥ नव निधियानां पूजादिकरणे न काचित्कतप्राप्तिरिति वाध्यम विन्तामय Jain Education International यदुवीरागस्तो श्रीमनि "अप्रसन्नात्कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामा निवेतन ११०२० चेइय (ताजा) राजादिनानि जिनपूजारातो बिना जिनगृहे विविधप्रतिमाऽपेक्षया मनित्यरूपे पञ्चचिपे तु नानावि बिना जिनस्य भगवतः पूजनं पुष्पादिभिरज्य स्तुतिर्गुणोत्कीर्त्तनमित्यर्थः । तच्च जघन्यतो नमस्कारमात्रमुपथिकप्रतिक्रमणपूर्व शतवादि निकै रिति अत्र विधिना जिनगृहे गमनमुक्तम् । तद्विधिश्व यदि राजा महेकिंकरता " सच्चा हद्दीय सम्बाद हुई सत्यपरिसेणं इत्यादिवचनात् प्रनादनानिमि ययाति प्रथ सामान्यवितवस्तदीयपरिहारेण बधाउनु रूपामम्बरं बिभ्रत् मित्रपुत्रादिपरिवृतो याति; तत्र गतश्चपुष्पताम्बूनादिसचित्तद्रव्याणां परिहारेण १, किरीटवर्जशेषाभरणाचा द्रयाणामपरिहारण २ ते सङ्गत पुरुषं प्रति तु सविशेष नयावनततनुलतो ३, दृष्टे जिनेन्द्रे अञ्जलिबन्धं शिरस्यारोपय"नमो जिणा" इति स्त्रीणां निषिद्धः। तथा च तत्पाठः- "एकशाटकोत्तरासङ्गकरणं जिनेन्द्र शिरस्यचेति ही पुरुषमा की स्त्री " तथा चागमः" विणणयाए गायलडीए " ति । तावता शक्रस्तवपाठादावप्यासां शिरस्यज्ञ्जलिम्यासो न युज्यते, तथाकरणेऽङ्गदादिदर्शनप्रतेय "करयल जान कट्टु एवं बधासी" इत्युकं द्रौपदीप्रस्तावे तद्भक्त्यर्थे न्युञ्छनादिवदऽजलिभ्रमणसूचनपरं, न तु पुरुवैः सर्व साम्यार्थी, न च तथा स्थितस्यैव सूत्रोच्चारख्यापनपरं वा नृपपिनादाप्यादी तथा भणनात्या युक्तप्रायं परिज्ञाय्यमत्रमविरोधेनेति मनका कुर्य निति पञ्चविधाभिगमेन नैषेधिकीपूर्व प्रविशति । यदाह - " स शिवा दम्या विसरणार १, अधिया उसरणदा २ गङ्गसामपर्ण उत्तरागेणं ३, चक्काले अंजलिपगादेनं ४ मसोसकर ति" ५। राजादिस्तु प्रथितत्काल राजचिह्नानि त्यजति यतः" अप दहु रायककुआ - पंचवरकुआ । वत्सोवा म पर वह सामराम्रो अवारे प्रवेशे मनायै गृहव्यापारो निषिध्यते इति ज्ञापनार्थे नैधिकीत्रयं क्रियते, प मेवैषा गण्यतेादय्यापारस्यैकस्यैव निधिरवातः कृतायां नैषेधिक्यां] सावद्यव्यापारवर्जनमेव न्याय्यम्; अन्यथा तद्वैयपत्तेः तदित्ये "मिहो कहाओ वाओ, जो छ जिणालए। तस्स निसीदिश्रा हो, इइ केवलिभासि ॥१॥ इति । ततो मूलविम्वस्य प्रणामं कृत्वा सर्वे हि प्रायेणोत्कृष्टं वस्तु श्रेयस्कामै किन विधेयमित् I भागे करोति । विम्बं कुर्वन् दारानार्थ प्रदक्षिणाश्रयं उक्तं च ' तत्तो नमो जिणाएं, ति भणिअ अकोणयं पणामं च । कार्ड पंचगं वा, भक्तिन्नरनिभरमणेणं ॥ १ ॥ पूगपाणिपरिवारपरिय महिमहरघोसेणं । पदमाशो जनगणना २ कर पपाणिरत दिखा वाहिति एामणो जिप गुणेसु ॥ ३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy