SearchBrowseAboutContactDonate
Page Preview
Page 1308
Loading...
Download File
Download File
Page Text
________________ इय ( १२०५) अभिधानराजेन्द्रः । सामेव भेदेनाऽऽह " 3 पञ्चोपचारयुक्ता का विचाटोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या पोका सर्वोपचारेति ॥ २ ॥ पोपचारयुक्त पञ्चाङ्गविपाकपा का विवाहोपचारयुक्ता स्यात् अष्टाङ्गप्रणिपातरूपा, ऋषिविशेषादन्या ऋद्धिविशेषो दशामादिगतः तस्मादपरा प्रोक, सर्वोपचारेति सर्वैः प्रकारैरन्तःपुरहस्त्यश्वरथादिभिरुपचारो विनयो यस्यां सा सर्वोपचारा ॥ तत्राद्या- " दो जाणू दोषि करा, पंचमयं दो मंत" एवमेत्रिः पञ्चभिरुपचारयुक्त - यथाभागमो पञ्चभिर्विनयस्यानैर्युक्ता । तद्यथा-"स हिचत्ताणं दव्वाणं विवसरण्याए, अच्चिताणं दव्वाणं - विसरण्याद एनसामियनं उत्तरागेणं फासे जलिपगणं मणसा एगसी नावकरणेणं " ॥ द्वितीया त्वष्टभिरः शरीरावयवैरुपचारो यस्याम् । तानि म्रयान"सीसमुरोरपिडी, दो बार ऊया महंगा।" तृतीया तु देवेयथोक्तमागमे सबलेणं सम्यमुदपणं सत्यविनूई सम्वरण"यादि ॥ ३ ॥ इयंानविन कार्या पुरुषेण च तदादन्यायार्जितेन परिशोधितेन विशेन निरवशेषेयम् । कर्त्तव्या बुद्धिमता, प्रयुक्तस सिद्धियोगेन ॥ ४ ॥ न्यायार्जित न्यायोपा सेन, परिशोधितेन नाविशेषात दिसेन द्रव्येण, निरवशेषा सकल्लेयं पूजा, कर्तव्या करणीया, बुद्धिमता प्रज्ञावता, प्रयुक्तसत्सिद्धियोगेन प्रयुक्तः वर्तितः सत्सिद्धियोगः सत्साधनव्यापारो येन स तथा ॥ ४ ॥ की प्रयत्नेन पुनः पुंसा करणीयेयमित्याहशुचिनाऽऽत्मसंयमपरं सितबुजवत्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्धयोः ॥ ए ॥ शुचिनाइयतः स्नानेन देश सर्वस्वानाभ्यां देशस्नानं हस्त पादमुखप्रक्षालनं, सर्व स्नानं शिरसा स्नातत्वे सत्यागमप्रसिसिद्धया भावतः शुचिना भावनानेन विसायेनेत्य थेः । आत्मसंयमपरम् श्रात्मनः शरीरस्य संयमः संवृतातत्परं तत्प्रधानं यथा भवत्येचं पूजा क यासितवप्रेम भवत्रेण च सुतमिद सि साम्यदपि पट्टम्मादि रवीतादिव परिवा रेखा सारहितेन परलोकाचार्थसाथिकलेज तथा तथा भाववृद्धयोच्चैर्येन येन प्रकारे पुष्यादि विरचनागतेन भाववृद्धिः संपद्यते तेन तेन प्रकारेणे-त्यर्थः ॥ ५ ॥ प्रतिष्ठानन्तरं पूजा प्रस्तुता सा च पुष्पामिषस्तोत्रादिभेदेन बहुधा पुष्पादिपूजामनिधाय स्तोत्रपूजां कारि SS६ पिएम क्रियागुणगतैीरैव विधवसंयुक्तः । आशय विशुजिनके संवेगपरायणैः पुरुवैः ॥ ६ ॥ पापनिवेदनगरौंः प्रणिधान पुरस्परे चित्रा प्रस्खलितादिगुणयुतैः, स्तोत्रैश्च महामतिग्रथितैः ॥ ७ ॥ ३२२ Jain Education International चेहय पिएडं शरीरमहोतर लक्षणलक्षितं क्रिया समाचारका रितं तच सर्वातिशापि वरपरीषदोपसर्गसमुत्यभयविज्ञपित्वेन गुणाः कानविरतिपरिणामादयो जीवस्य सहि नोऽविनाभूताः सामान्येन, केवलज्ञानदर्शनादयस्तु विशेषेण, तद्गतैस्तद्विषयैस्तत्प्रतिवद्धैः, गम्भीरैः सूक्ष्ममतिविषय नावाज धायिभिरन्तर्भावप्रवर्तितैश्च, विविधवर्णसंयुकैर्विचित्राकरयोगेन्दोलङ्कारवशेन आशयविशु जिनके भावविशुद्धयापादकैः, संवेगपरायणैः- संवेगः संसारभयं, मोक्काभिलाषो वा, प मनं गमनं येषु तानि पनि संगे परायणानि संवेगरायणानि तैः पुण्यहेतुत्वात् पुण्यानि तैः ॥ ६॥ पापानां रागद्वेषमोस्वयं परमं दान्तर्गत भावो येषां तानि तैः पापनिवेदनः प्रणिधानात् पुरःसरैः, उपयोग प्रधानैरिति यावत् । विचित्रार्थैर्बहुविधार्थैः, अस्खलितादिगुणयुतैरस्खलितममिलितमन्यत्यामितमित्यादिगुणयुकैरभिव्याहारमाश्रित्य स्तोत्रे स्तुतिविरेविध महामतिप्रथितः महाबुद्धिपुरुषविरचिन्ह पूजा कर्तति पश्चात्संबन्धनीयम् ॥ ६-७ ॥ " कथं पुनः स्तोत्रेश्या पूजा नवतीत्याहशुभजावार्थं । पूजा, स्तोत्रेयः स च परः शुभो जवति । सदभूतगुणोरकीर्त्तन-संवेगात् समरसाऽऽपच्या || || (शुभेत्यादि) गुननावार्थं पूजा शुभभावनिमित्तं पूजा, सर्वाsपि पुष्पादिभिः स्तोत्रेभ्यः स्तुतिभ्यः स च भावः परः प्रह हः, शुभो भवति शुभहेतुर्जायते, एवं च पुष्पवस्त्रादीनामिव स्वोशणामपि प्राकनाध्यवसायापेक्षया गुमतरपरिणाम मियधनत्वेन पूजा हेतुत्वं सिद्ध्यति । कथं पुनः स्तोत्रेभ्यः शुभो नाथ स्याह-सद्गुणस्कीन संवेगात् द द्यमानानां तथ्यानां च गुणानां ज्ञानादीनां यत्कीर्त्तनं तेन संवेगो मुक्त्याला पस्तस्मात् समरसापत्या समभावे रसोभिलाषो यस्यां सा समरसा, सा चासावापत्तिश्च प्राप्तिरधिमतिरधिगम इत्यनर्थान्तरम् । तया हेतुनूतया समरसापत्त्या परमात्मस्वरूपगुणज्ञानोपयोगरूपया, परमार्थतस्तद्भवनेन तपुपयोगानन्यवृत्तितया स्तोत्रेभ्य एव शुभो भावो भवतीति तास्पर्यम् ॥ ८ ॥ 3 अधुना अन्यथा पूजाया एव भेदत्रयमाहकाया दियोगसारा, त्रिविधा तच्कुपात्तवित्तेन । या तदतिचाररहिता, सा परमाऽन्ये तु समय विदः ||६|| (कावेत्यादि) कायादयो योगाः कायादीनां वा तत्साश प्रधाना, त्रिविधा त्रिप्रकारा पूजा काययोगसारा, वाग्योगसारा, मनोयोगसारा च तच्छुद्धपात्तवित्तेन तेषां कायादियोगानां शुकः कायादिदोषपरिहारः, तयोपात्तं यद्वित्तं तेन करणभूतेनया ताररहिता निवारा, सा परमा प्र थाना पूजा सम्बे तु समयविद अपरे त्याचा भ दधति ॥ ए ॥ कायादियोगसारा त्रिविधा पूजेत्युकं तदेव विष्यमादविघ्नोपशमन्याचा, गीता ज्युदयमसाधिनी चान्या । निर्वाणखापनीति च फलदा तु यथार्थसंज्ञाभिः ।। १० ।। (विनेत्यादि) विघ्नानुपशमयतीति विघ्नोपशमनी, आद्या का For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy