SearchBrowseAboutContactDonate
Page Preview
Page 1137
Loading...
Download File
Download File
Page Text
________________ चमर अभिधानराजेन्द्रः। चमर बज्ज परामुसह,परामसइत्ता तं जलंत फुतं तमतमंत उक्का- पिए अोहिणा आजोएमि. हा हा. जाव जेणेव देवाणुसहस्साई विणिमयमाणं विणिमुयमाणं जालासहस्साई पिए तोणेव उवागच्छामि, देवाणप्पियाणं चनरंगुलमसंमुयमाणं इंगालसयसहस्सा पविक्खिरमाणं पविविश्वरमाणं | पत्तं वज्जं पमिसाहरामि, वज्जपमिसाहरणट्टयाए णं इहफुझिंगजामामालासहस्सेहिं चक्खुविक्खेवदिहिपमिघायं मागए, इह समोसढे, श्ह संपत्ते, इहेव अज्ज उपसंपजिला पि पकरेमाणं हुयवहअतिरंगतेय दिप्पतं जइण नेगं फुसकि- ण विहरामि, तं खामेमि णं देवाणप्पिया ! - मयसमाणं महम्मयं जयंकरं चमरस्म असुरिंदस्स असुरर- तु मं देवाणप्पिया ! खंतुमरिहंतु एं देवाणप्पिया ! नाइयो वहाए बकं निसिरह । तए णं से चमरे असुग्देि असु- भुजोश एवं करणायाए त्ति कटु ममं बंदशनमसइ,नमंसरराया तं जझंतं० जाव जयंकरं वज्जमनिमहं आवयमाणं | इत्ता उत्तरपुरच्चिमं दिसीजागं अवक्कम अवक्कमइत्ता वापास,पासइत्ता झियाइ पिहाइ पिहाइ जिक्रयाइ क्रियाइत्ता मेणं पादेणं तिक्खुत्तो जूमि दालेप, चमरं अमरिंदं असुरपिहाता तहेव संभग्गम उमविडए साझवहस्थानरणे रायं एवं क्यासी-मुक्कोसि णं भो ! चमरा असुरिंदा न पाए अहोसिरे कक्खागयसेयं वि व विणिं मुयमाणे असुरराया समणस्स जगवो महावीरस्स पनावेणं मुयमाणे ताए उष्ट्ठिाए। जाव तिरियमसंखेजाणं दी- नाहि ते दाणिं ममाओ भयमस्थि ति कटु जामेव दिसिं समुदाणं मऊ मज्णं वीईवयमाणे वीईवयमाणे जेणेव | पाउनए तामेव दिसिं पडिगए जंते त्ति ! जगवं गोयमे जंबुद्दीवे दीवेळ जाव जेणेव असोगवरपायवे जेणेव समणं जगवं महावीरं वंदशनमसइ,नमसइना एवं वयासीममं अंतिए तेणेव उवागच्छद, उवागच्छइना जीए जयग- देवेणं मंते ! महबीए महज्जुए० जाव महानागे पुन्चाग्गरसरे जग सरणं मेत्ति वुयमाणे ममं दोएडं वि पायाणं मेव पोग्गलं खिवित्ता पनू तमेव अणुपरियट्टित्ता णं गिएिहअंतरंसि कत्ति वेगेणं समोवमिए तए एं तस्स सकस्स त्तए। हंता पनू । से केणटेणं नंते !० जात्र मेएिहत्तए । देविंदस्स देवरमो मेयारूपे अभस्थिए० जाव समुप्प गोयमा ! पोग्गलेणं खिविते समाणे पुचामेव सिम्यगई ज्जित्था, णो खबु पत्तू चमरे असुरिंदे असुर राया, णो खलु नवित्ता तो पच्चा मंदगई जवर, देवेणं महिछीए पुब्धि समत्ये चमरे अमुरिंदे असुरराया, नो खलु विसए चमर- पि पच्छा वि सीहे सीहगई चेच तुरिए तुरियगई चेव, से स्स अमरिंदस्स असुररगणो अपणो णिस्साए न तेणढेणं०जान पलू गेणिहत्तए । जइणं भंते ! देधे महिकीएक ताजा सोहम्मे क पे.पत्य अरखते वा अति- जाव प्रणपरियट्टित्ताणं गेएिहत्तए,कम्हा ण नंते ! सकेणं बेइयाणि वा अरणगारे वा नावियप्पाणो णीसाए नई देविदेणं देवरमा चमरे असुरिंदे असुरराया नो खलु संउप्पय३० जाव सोहम्मे कप्पे, तं महामुक्खं खा तहारू- चाए साहत्यि गरिहत्तए?। गोयमा! अमरकुमाराणं देवाणं अरहंताणं जगवंताणं अणगागण य अचासाय वाणं अहेगइविमए सिग्धे चेव तुरिए चेव, न गतिविसए ल्याए त्ति कट्ट ओहिं पउंजडपजश्त्ता ममं ओहिणाबा अप्पे अप्पे चेव मंदे मंदे चेब,वेमाणियाणं देवाणं उठं गतिभोएड,आजोएइत्ता हा हा अहो हतोअहममि त्ति बट्ट ताए विसए सीहे सीहे चेव तुरिए तुरिए चेप,अहेगतिविसए अप्पे उकिट्ठाएकजाच दिव्बाए देवगईए वजस्स वीहिं अणुगच्च अप्पे चेव मंदे मंदे चेव, जावइयं खित्तं सके देविंदे देवराया माणे अणुगच्छमाणे तिरियमसंखेजाणं दीवसमदाणं मज नई उप्पयइ एक्केणं समएणं तं वज्जे दोहि, जं वज्जे दोहिं मज्केणं जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तं चमरे तिहिं, सनत्यो सक्कस्स देविंदस्स देवरम्मो उसलोतेणेव उवागच्च,उवागच्छइत्ता ममं च णं चउरंगुलमसंपत्तं यकंमए मखेजगुणे जावश्यं खत्तं चमेरे असुरिंदे असुरबज पमिसा हरद, अवि या इमे गोयमा! मुट्ठिवाएणं के राया अहे उवय एकेणं समएणं तं सक्के दोहिं जं सके दोहिं सग्गे वीइत्या, तए णं से सक्के देविंदे देवराया वजं पति तं वज्जे तिहिं सब्बत्योने चमरस्म अमुरिंदस्स अमुररको साइरित्ता ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ,करइत्ता | अहोस्रोयकंमए उसलोयकंमए संखेजगुणे एवं खलु गोयमा! बंदर, नमसइ, नमसइत्ता एवं वयासी-एवं खलु जंते ! अहं| सक्केणं देविदेणं देवरम्लो चमरे अमुरिंदे असुरराया नो संतुम्भं नीसाए चमरेणं असुरिंदेणं असुररएणो सयमेव अ चाएइ साहत्यि गिएिहत्तए, सकस्स णं नंते ! देविंदस्स श्वासाइए,तए णं मए कुविएणं समाणेणं चमरस्स असुरिं देवरएको उकं अहो तिरियं च गाविसयस्स कयरे दस्स अमुररपणो वहाए बजे निसिट्टे, तर शं में इमेया- कयरेहितो अप्पे वा बहुए वा तवे वा विसेसाहिए वा। रूने भम्पत्थिए जाव समुपज्जेत्या , णो पञ् चमरे गोयमा ! सम्बत्योचे खेत्तं सके देविंदे देवराया अहे उचअसुरिंदे असुरराया तहेवार मोहिनामि देवा- यह एणं समएषं विरियं संखेजे जागेगच्छइ, उ संखे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy