SearchBrowseAboutContactDonate
Page Preview
Page 1136
Loading...
Download File
Download File
Page Text
________________ (१९१३) चमर अभिधानराजेन्डः। चमर विहिएजाव दिव्वे देवाणुना सके पत्ते अभिसमठणा- देवरायं सयमेवं अचासाइत्तए ति कह उत्तरपुरच्छिमं दिगए उप्पि अप्पुस्सुए दिवाई भोगभोगाई जुंनमाणे सीभागं अवक्कमइ, अबक्कमहत्ता वेउनियसमग्याएणं समोविहरइ, एवं संपेहेइ,संपेहेइत्ता सामाणियपरिसोपवएणए देवे हण, समोहणइत्ता. जाव दोच्चं पि उब्धियसमुग्धारणं सहावे,सदावेइत्ता एवं वयासी-केसणं एस देवाणप्पिया! समोहणइ, समोहणइत्ता एगं महं घोर घोरागारं नीमनी अपत्थियपत्थिए.जावजमाणे विहरइ । तए णं से सामा- मागारं नासुरं भयाणीयं गंजीरं उत्तासायं कालकरत्तं भाणियपरिसोबएणगा देवाचमरणं असुरिंदेणं असुररमो एवं सरासीसंकासं जोयणसयसाहस्सीयं महावादिं विनव्वर, वुत्ता समाणा हट्टतुट्ठ० जाव हयद्दियया करयसपरिग्गद्दियं | विउबइत्ता अप्फोमेश, अप्फोमेइत्ता वग्गइ, वग्गश्त्तागदसनई सिरसावत्तं मत्थए अंजलिं कट्ट जएवं विजएणं ज्जइ,गज्जपत्ता हयहेसियं करेइ, करेइत्ता हत्यिगुलगुलाइयं वकाति, वखातित्ता एवं वयासी-एसणं देवाणुप्पिया! करेइ, करेइत्ता रहघणघणाइयं करेइ, करेइत्ता पायदद्दरगंकसक्के देविंदे देवरायाजाव विहरइ। ज०३ श०२ उ०। रेइ, करइत्ता मिचवेडं दनयर,दलयइत्ता सीहनादं नदा, नदत्ता उच्छोड,उच्छगनेत्ता पच्छोले,पच्छोलेइत्ता तिउर्द्धमुपपातः वति छिदइ, तिवति छिदत्ता वाम नुयं ऊसवेड, ऊसवेइत्ता तए णं से चमरे अमुरिंदे असुरराया तेसिं सामाणिय- दाहिण हत्थरएसिणीए अंगुट्ठनहेण यदि तिरिच्छं मुहं निमपरिसोक्वएणगाणं देवाणं अंतिए एयमढे सोचा निसम्म वइ,विमंचइत्ता महया महया सदेणं कलकत्ररवं करे, करेमामुरुत्ते रुठे कुविए चंडिकिए मिसिमिसेमाणे ते सामाणिय इत्ता एगे अविइए फलिइयणामयाए उ विहासं चप्पइपरिसोववाए गए देवे एवं वयास।-अप्ले खल्नु नो ! से सके | ए खोभंते चेत्र अहोलोयं कंपेमाणे व मेयणितलं सा कसुते देविंदे देवराया, अन्ने खलु नो ! से चमरे असुरिंदे | व तिरियलोयं फोडेमाणे व अंबरतलं कत्यइ गजइ, कत्थर असुरराया महिहिए खबु जो! से सके देविंदे देवराया, | विज्जुयायंते, कत्थई वासंवासेमाणे,कत्था ग्युग्घायं पकरेमाअप्पिग्लिए खदु जो ! से चमरे अमुरिंदे असुरराया, तं णे, कत्थइ तमुक्कायं परेमाणे, वाणमंतरे देवे वित्तासेमाणे इच्छामिणं देवाणुपिया!सकं देविंदं देवरायं सयमेव अच्चा- वित्तासेमाणे जोसिए देवे हा विजयमाणे दुहा विभयमाणे साहित्तए त्ति कहु उसिणे उसिणभूए जाए यात्रिहोत्था। तए | आयरक्खदेवे वि पसायमाणे पनायमाणे फलिहरयण अंबरतणं से चमरे असुरिंदे असुरराया ओहि पउंजर,पउंजइत्ता मम लंसि वियट्टमाणे वियदृमाणे विनम्भाएमाणे विनन्माएमाणे श्रोहिणा आनोएइ, श्राभोएइत्ता मयारूवे अब्भत्यिए. ताए उक्किचाए. जाव तिरियमसंखेजाणं दीवसमुदाणं नाव समुप्पज्जित्या, एवं खलु समणे भगवं महावीरे जंबुद्दीवे म मज्केणं बीस्वयमाणे वीर्डवयमाणे जणेव सोहम्मे दीवे जारहे वासे सुंसुमारपुरे नगरे असोगवणसंडे उजा- | कप्पे जेणेव सोहम्मवमिसए विमाणे जणेष सभा सुहम्मा णे असोगवरपायवस्स अहे पुढविसिलावट्टयंसि अट्टम- तेणेव नवागच्छा नवागच्छइत्ता एगं पायं पउमररवेश्याए जत्तं पगिएिहत्ता एगराइयं महापडिमं उपसंपज्जित्ता णं करने, एग पायं सनाए सुहम्माए करे, फनिहरयणेणं विहर६ , त सेयं खलु मे समाणं जगवं महावीरं नीसाए महया महया सद्देणं तिक्वुत्तो इंदकीलं आन मेइ, आउमे. सकं देविंदं देवरायं सयमेव अचासाइत्तए त्ति कटु एवं इत्ता एवं वयासी-कहिणं भो! सके देविंदे देवराया,कहिणं संपेहे, संपेहेत्ता सयणिज्जायो अन्तुडे, अन्नुढेश्त्ता ताओ चनरासीइसामाणियसाहस्सीओ जाव कहिणं तादेवदसं परिहेइ, परिहइत्ता जेणेव सना मुहम्मा जेणेव श्रो चत्तारि चनरासीनो आयरक्खदेवसाहस्सीओ, कचोप्पाले पहरणकोसे तेणेव नवागच्चइ, उवागच्चश्त्ता फ- हिणं ताओ अणगाओ अच्छराकोमीओ, अज हणामि, लिहरयणं परामुसइ, परामुसइत्ता एगे अवीए फलिहरय अज्ज वहमि.अज्ज महेमि,अज्ज ममं अवसाओ अच्छराओ णमयाए महया अमरिसं वहमाणे चमरचंचाए रायहाणीए वसमुवणमंतु ति कट्टु तं अणि8 अंकंतं अप्पियं असुनं मज्कं मक्केणं निग्गच्छ, निग्गच्छइत्ता जेणेव तिगिच्चकूमे अमणुमं अमणार्म फरुसं गिरं निसिरह । तए से मके नप्पायपबए तेणेव नवागच्चम, उवागच्छइत्ता वेउब्बिय- देविंदे देवराया तं अणिटुं० जाब अमणाम अस्मयपुत्वं समुग्धारणं समोहणइ,समोहणइत्ता जाव उत्तरवेउब्धिय- फरुसं गिरं सोचा निसम्म आसुरुत्ते. जाव मिसिमिसेरूवं विकुव्वर, ताए उकिट्ठाए जाव जेणेव पुढविसिलाव- माणे तिवलियं निउडि निलामे साह९ चमरं असुरिंदं अ. हए जेणेव ममं अंतिए तेणेच नवागच्च, उवागच्छइत्ता सरराय एवं बयासी-हं जो! चपरा असुरिंदा असुरराया ममं तिक्खुत्तो आयाहिणपयाहिणं करे३०, जाव नमंसित्ता अप्पत्थियप्पत्थिया० जाव हीणपुमचानदेसा अज्ज न जएवं वयासी-इच्छामि एं भंते ! तुम्नं नीसाए सकं देविंदं वसि नाहि ते मुहमत्थि त्ति कह तत्थव सीहासणवरगए २७ए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy