SearchBrowseAboutContactDonate
Page Preview
Page 1116
Loading...
Download File
Download File
Page Text
________________ चंदविकंप अनिधानराजेन्डः। चंदविकंप साम्प्रतमुक्तमेवार्थ सुखग्रहणधारणनिमित्तं व्याख्याता संजि- एकषष्टिभाग एकस्य चैकषष्टिभागस्य सत्काः पश्च सप्तनागाइ. घृतः प्रथमतः ससर्वाभ्यन्तराणां पञ्चानां साधारण- त्येतावत्परिमाणं पञ्चमं चन्द्रमामलसांमध, तस्य च पञ्चमस्य __मण्डलानां गाथाद्वयेन नावनामाह चन्द्रमामलस्य सूर्यमामलाहिर्विनिर्गतं चतुःपञ्चाशदेकष ष्टिभागा,एकस्य चैकषष्टिभागस्य द्वौ सप्तभागा, तदेवं पञ्च सअटे वारस चन-तीसा तिन्नि न गुणवीस चत्तारि । ज्यन्तराणि चन्द्रमामानि साधारणानि, चतुषु च चन्मतेवीसेगं चनवी-सबक गतीस एकं च ॥ एमलान्तरेषु द्वादश सूर्यमार्गा इत्येतदू भावितम् । चउतीस पंच तेरस, दुगं च वायाल पंच भागाणि । सम्प्रति पञ्च साधारणानि चन्जमरामलानि विभावयिबुराहगयाल दुगेगं पुण, चउपमं चेव दो भागा ।। नव बप्पणेग एक्का-वीसंवा तिमि वा चत्ता। प्रथमे सर्वाज्यन्तरे चन्द्रमण्डले के सूर्यमएमबाद बहिर्वि चत्तालीस तिगडहिया, तेतीसा एगसीया य॥ निर्गतचजमरामलमष्टावकषष्टिभागान् , ततो द्वितीयाच्चन्द्रम- चउयाझा उरणवीसं, ति उप्पणं एग न कं । एमझादागपान्तराले द्वादश सूर्यमार्गाः। अत्रार्थे च भावना प्रा-1 पञ्चमाञ्चधमएमलात्परतो यः षष्ठं चन्द्रमण्डलमधिकृगेव कृता। द्वादशाच सूर्यमार्गात्परतोडितीयाच्चन्मरामताद त्यान्तरं, तच्च पञ्चत्रिंशतयोजनानि एकषष्टिनागकरणार्थमेकवाक द्वे योजने एकादश च एकषष्टिभागाः, एकस्य च एकषष्टि षष्टया गुण्यन्ते,गुणयित्वा चोपरितनास्त्रिंशदेकषष्टिनागाःप्रक्किभागस्य सत्काश्चत्वारः सप्तभागाः,तत्र योजनद्वयानन्तरंसूर्यम प्यन्ते,ततो जातानि एकविंशतिशतानि पञ्चषष्टयधिकानि२१६५ , एमसमतो द्वितीयाच्चमामलादर्वागभ्यन्तरं प्रविएं सूर्यमएड येऽपि च पञ्चमस्य चन्द्रमामलस्य सूर्यमामलादाहिर्विनिर्गलमेकादशैकषष्टिभागान् , एकस्य च एकषष्टि नागस्य सत्कान् ताश्चतुःपञ्चाशदेकषष्टिनागा द्वौ च एकस्य एकषष्टिभाचतुरः सप्तनागान्, ततः परं त्रिंशदेकषष्टिनागाः, एकस्य च | गस्य सत्कौ सप्तनागौ तत्र प्रतिप्यन्ते, जातानि द्वाविंशतिशएकषष्टिभागस्य सत्कास्त्रयः सप्तनागाः,इत्यतावत् परिमाणं सू-1 तानि एकोनविंशत्यधिकानि, एकस्य च एकषष्टिभागस्य सत्काः यमरामसंमिश्रम्, एतावता किन शुरूं सूर्यमण्मलं, ततः सूर्य- षट् सप्तभागाः२२१६।६, सूर्यस्य विकम्पो द्वे योजने अष्टाचत्वामएमलात्परतो बहिर्विनिर्गतं चन्द्रमामलमेकोनविंशतिमेकषष्टिः रिंशदेकषष्टिभागाधिके, तत्र द्वे योजने एकषष्टया गुण्येते, भागान् , एकस्य चैकषष्टिभागस्य सत्कान् चतुरः सप्तभागान् , जातं द्वाविंशं शतमेकषष्टिभागानां,तत उपरितना अशाचत्वारिंततः परं भूयः तृतीयाच्चन्डमएमलादर्वाक् यथोक्तपरिमाणम- शदेकषष्टि नागाः प्रविष्यन्ते, जातं सप्तत्यधिकं शतं १७०, तेन न्तरम् । तद्यथा-पञ्चत्रिंशद् योजनानि त्रिंशदेकषष्टिभागा योज. पूर्वराशेर्भागो ह्रियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्ति नव, एनस्य,पकस्य च एकषष्टिनागस्य सत्काश्चत्वारः सप्तभागाः, पता-1 कस्य च एकषष्टिनागस्य सत्काः षट् सप्तभागाः,तत श्दमागतम्वति चान्तरे कादश सूर्यमार्गा लभ्यन्ते, उपरि च द्वे योजने| पञ्चमाञ्चन्मएडलात्परतत्रयोदश सूर्यमार्गाः,त्रयोदशस्य च त्रयश्चैकषष्टिभागा योजनस्य, एकस्य च एकषष्टिभागस्य स- सूर्यमार्गस्योपरि षष्ठाच्चन्द्रमएमलादर्वागन्तरं नव, एकस्य काश्चत्वारः सप्तभागाः, ततोऽत्र प्रागुक्तहितीयाज्यां ते द्वादश- च एकषष्टिभागस्य सत्काः षट् सप्तभागाः, ततः परतः स्य च सूर्यमार्गस्योपरि हे योजने, त्रय एकषष्टिभागाः योजन- षष्ठं चन्द्रमण्डलं, तच्च षट्पश्चाशदेकषष्टिनागात्मक, ततः स्य,एकस्य चैकषष्टिनागस्य सत्कएकः सप्तभागस्तत्र प्रक्षिप्यते। परतः सूर्यमण्डलादर्वागन्तरं, (छप्पणेग त्ति) षट्पञ्चाततो जाताश्चतुर्विंशदेकषष्टिनागस्य सप्तनागाः, तत इदं तृ- शदेकषष्टिजागाः, एकस्य च एकषष्टिभागस्य सत्क एकः सप्ततीयाश्चन्छमएमलात्परतो द्वादश सूर्यमार्गाः, द्वादशाच्च सूर्यमा- भागः, तदनन्तरं सूर्यमराकलं, तस्माच्च परत एकषष्टिभागानां त्परतो योजनद्वयमतिक्रम्य सूर्यमएमवं चतुर्थाश्चन्द्रमएमलाद- चतुरुत्तरेण शतेन एकस्य च एकषष्टिभागस्य सत्केन सप्तनागेन गभ्यन्तरं प्रविष्टं चतुर्विंशतिमेकषष्टिभागानेकस्य चैकषष्टिभा हीनं यथोदितप्रमाणं चन्द्रमालान्तरं प्राप्यत इति एतस्मात् गस्य सत्कान् पञ्च सप्तभागान्ततः शेष सूर्यमएमनस्य त्रयोदश- सूर्यमामलात्परतोऽन्ये द्वादश सूर्यमार्गाः लभ्यन्ते, ततः सर्वकसप्तषष्टिभागाः,एकस्य चैकषष्टिभागस्य सत्को द्वौ सप्तभागी, संकलनया तस्मिन्नप्यन्तरे त्रयोदश सूर्यमार्गाः, तस्य च त्रयोद. इत्येतत् चतुर्थचन्द्रमएमबसंमिधं चतुर्थस्य सूर्यमएमलाद हिश्व शस्य सूर्यमार्गस्योपरि सप्तमाच्चन्द्रमण्डलादागन्तरमेकविंशन्छमामलस्य विनिर्गतद्विचत्वारिंशदेकषष्टिनागा एकस्य तिरेकषष्टिभागाः, एकस्य च एकषष्टिभागम्य त्रयः सप्तभागाः, चैकषष्टिभागस्य सत्काः पञ्च सप्तजागाः, ततः पुनरपि यथोदितं ततः सप्तमं चन्डमएमनं,तस्माच्च सप्तमाञ्चन्द्रमरमतात्परतश्वपरिमाणं चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लज्यन्ते, तुश्चत्वारिंशता पकषष्टिनागैः एकस्य च एकपष्टिभागस्य सरकैद्वादशस्य च सूर्यमार्गस्योपरि द्वे योजने, प्रय एकषाष्टिभागा चतुर्भिः सप्तभागैः सूर्यमण्डलं, ततो द्विनवतिसंख्यैकषष्टिभागैः योजनस्य, पकस्य च एकषष्टिभागस्य सत्काश्चत्वारःसप्तभागाः, तत्र ये चतुर्थस्य चन्द्रमएमलस्य सूर्यमण्डलाद बहिनिर्गता द्वा चतुर्जिश्व एकस्य एकषष्टिभागस्य सत्कैः सप्तभागैः न्यनं यथो दितप्रमाणं चन्द्रमएमलान्तरं, ततः परमस्तीत्यनेनाऽपि द्वादश चत्वारिंशदेकषष्टिभागा, एकस्य चैकषष्टिभागस्य सत्काः सूर्यमार्गा जवन्तीति, तस्मिन्नप्यन्तरे त्रयोदश सूर्यमार्गाः, त्रयोपञ्च सप्तनागाः, तेऽत्र राशौ प्रक्तिप्यन्ते, ततो जाताः षट- दशस्य च सूर्यस्य बहिरष्टमाश्च चन्जमएमवादाक् अन्तरं त्रयचत्वारिंशदेकषष्टिभागाः, द्वौ च एकस्य एकषष्टिनागस्य स- त्रिंशदेकषष्टिनागाः, ततोऽष्टमं चन्मएकलं, तस्माच्चाटमाच्चको सप्तभागौ , ततश्चतुर्थाश्चन्द्रमण्डलात्परतो द्वादशसूर्य- न्द्रमामलात्परतस्त्रयस्त्रिंशता एकषष्टिभागैः सूर्यमामलं, तत मार्गात्परतो योजनद्वयमतिक्रम्य सूर्यमएमलं, तच्च पञ्च- एकाशीतिसंख्यैरेकषष्टिनागैरूनं यथोदितप्रमाणं चन्द्रमामलामापन्जमएमलादर्वाक् अन्यन्तरं प्रविष्टं षट्चत्वारिंशदेक- न्तरं पुरतो विद्यते इति,ततः पुरतोऽन्ये द्वादश सूर्यमार्गाः,ततपष्टिभागान् द्वौ चैकस्य सत्कौ सप्तनागौ, शेष सूर्यमराभलस्यैक। स्तस्मिन्नप्यन्तरे सर्वसंकलनया त्रयोदश सूर्यमागाः, याद १1। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy