SearchBrowseAboutContactDonate
Page Preview
Page 1115
Loading...
Download File
Download File
Page Text
________________ (२०३२) निधानराजेन्द्रः । चंदधिकंप अष्टौ शतानि चतुःपञ्चाशदधिकानि ८५४, तैः पूर्वराशेर्मागो हियते सम्धानि योजना २६, शेषान - म्ति श्रीणि शतान्यष्टापञ्चाशदधिकानि ३५६ त ऊईमे षष्टिभागा श्रनेतव्याः, ततश्चतुर्दशनिर्जागे बन्धाश्चत्वारः सप्तभागाः, एतावत्परिमाण एकैकश्चन्द्रविकम्प इति इह सर्वाभ्यन्तरं सूर्यममलं सर्वात्मना प्रषिकेपलमाप " शतशतं १५८, तत्र द्वाविंशेन शतेन द्वादशस्य सूर्यमार्गस्योपरि द्वे योजने लब्धे, शेषास्तिष्ठन्ति तत्र एकषष्टिभागाः, एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्त भागाः, येऽपि च प्रथमे चन्द्रमहरुले रविमगमनात् शेषा श्रष्टावेकषष्टिभागास्तेऽप्यत्र प्रक्विप्यन्ते इति जाता एकादश एकादश एकषरिनागाः, द्वादशाच सर्वमारतो योजनातिक्रमे सूर्यमालमत भागत्य द्वितीया मण्डलाभ्यन्तरं प्रविएं सूर्यमराकल मेकादश एकषष्टिभागा एकस्व सप्तधा छिन्नस्य सकाश्चत्वारो भागा इति । साम्प्रतं शेषेषु द्वितीयादिषु चन्द्रमण्डलेषु यावत्प्रमाणं सूर्यभएमादभ्यन्तरं प्रविष्ठं तावत्परिमाप्रतिपदार्थ करणमोह इच्छा, गुणियमभंतरं तु सूरस्स । तस्सेसं मामणं, सामश्यत्रिसेसियं समिणो ॥ यस्मिन्मण्डस्य चन्द्रमण्डलादज्यन्तरं प्रविष्टस्य हातुमिच्छाते इच्छामएमलेन रूपोनेन प्राक्तन मनन्तरोक्तमभ्यन्तरप्रत्रिष्टं सूर्यमराम परमपिते गुणितं सत्यावि माणे मन्द्रादयन्त सूर्यस्य मम प्रविष्ट सेव तद्वधा तृतीयेचन्द्रमले फिल " यो रूपानाः क्रियन्ते, जाती द्वौ ताज्यां प्रागुता पकादश एकषष्टिर्भागा गुण्यन्ते, जाता द्वाविंशतिः येऽपि च चत्वारः सप्तमागास्तेऽपि गुणवन्ते जाता सप्तभिरेक एकपटमागोलधापूर्वी प्रतितीये मले चन्द्रमएकलादभ्यन्तरं प्रविष्टं सूर्यमएमलं त्रयोविंशतिरेकषष्टिनागस्य सप्तधा छिस्स को भाग एवं तुन्द्रम चन्द्रमण्डलान्तरं सूर्तम प्रविशदेप नागाः, एकस्य च एकषष्टिनागस्व सत्काः पञ्च सप्तनागाः, पञ्चमे मण्डले पट्चत्वारिंशदेपनिागाः अस्य सप्तधा विस्थ दितीयादिषु तु चन्द्रमराकलेषु विशेषं वक्ष्यति । ( तस्सेसं सामंत ) तस्याभ्यन्तरप्रविष्टस्य सूर्यमएमलस्य यत् शेषं सूर्यमण्डलसत्कं तत् सामान्यं साधारणं, चन्द्रममलामि प्रविशमित्यर्थः यत् सामान्य विशेषितमतिरितं मल कम्नस्य तत् शशिनोऽसाधारणं द्रष्टव्यम् । तद्यथा-द्वितीये चन्द्रमण्डले सूर्यमण्डलसाधारणाः पशपरिभाषा एकस्य चैकषष्टिजागस्व त्रयः सप्तभागाः । किमुक्तं नवति ?, द्वितीयेन्द्ररामले सूर्यममिति चन्द्रमम च विष्कम्भः षट्पञ्चाशदे कपाभागा योजनस्य, ततः पपातः पविशत्येकपष्टिभागेषु त्रिपु कषष्टिभा यस्य समापनीतेषु शेषानिये कोनविंशतिरेकपमा गाः, एकस्य च एकषष्टिनागस्य चत्वारः सप्तभागाः, एतावस्प्रमाणं द्वितीयं चन्द्रमराकलं क्षेत्रे सूर्यमएमक्षवत् बहिर्विनिर्गतं बन्द्रमएमलमिति । एवं सर्वेष्वपि मण्डलेषु जावनीयम, भावयि यते चाप्येतदाचार्य इति न संमोहः कार्यः । संप्रति षष्ठादिषु चन्द्रमरालेषु विशेषमाहबट्टाई रविसे, रविससिणो अंतरं तु नायक । Jain Education International चंदविकंप तं वमसि सूतराहियं अंतरं गाहि ॥ षष्ठादिषु चन्द्रमरमलेषु प्रागुक्तकरणवशात् यक्षुभ्यते तत्र रथेः सूर्यमण्डलात् शेषं वर्तते तत्रविशशिनोरन्तरं हातव्यम् । " तं वेत्यादि " श्रत्र तं वेति प्रथमा सप्तम्यर्थे, शशिशुरू इत्यत्र प्रत्येकं विभकिलोपास्यात्। ततोऽयमर्थः-तसिन् रविशशिनोरन्तर, वाशन्दो निक्रमः स चैवं योजनीयः - शशिनि च सूर्यान्तरात् सूर्यान्तरपरिमाणात् योजनकद्विकरूपात यश्च द्वे शेषं यदधिकं सूर्यान्तरपरिमाणस्य वर्तते तत् शशिनो बहिः सूर्यमण्डलादगन्तरमवसेयम् । यथा षष्ठे किस चन्द्रमएमले अन्तरं ज्ञातुमिच्छा, ततः षट्रूपोनाः क्रियन्ते, जाताः पञ्च तैरेकादश एकषष्टिनागाः, एकस्य चैकषष्टिभागस्य सत्काश्चत्वारः सप्तनागा गुण्यन्ते, जाताः सप्तपञ्चाशदेकषष्टिनागाः, एकस्य च एकषष्टिनागस्य सत्काः षद् सप्तभागाः, तत्राष्टाचत्वारिंशत्केरेका सूर्यममअविशुद्धं शेषा एकषष्टिभागाः पकस्य च एकषष्टिनागस्य सत्काः षद् सप्तभागाः तिष्ठन्ति । एतावन्मात्र प्रदेशे रविशशिनारेन्तरं तत एतस्मिन् सूर्यान्तरपरिमा शाद्वियोजनरूपात परिपरिमाणात् डियोजनरूपात परिशु चन्द्रे मलपरिमाणेच पट्पञ्चाशदेप किषन्ते पादेकपष्टिनागा, एकस्य चैकषष्टिभागस्य सत्क एकः सप्तभागः, एतावत् षष्टाच्चन्द्रममात्परतः सूर्यमएमला दवगन्तरम्, एवं शेषेष्वपि मण्डलेषु जावनीयम् । 9 जत्य न सुझर सोमो, तं सहियो सत्य होइ पत्तेयं । तस्से सामनं, सामन्नविसे सियं रविणो ॥ यत्र चन्द्रमएकल क्षेत्रे अनन्तरोक्तकरणचिन्तायां सोमश्चन्द्रो न यति यथाकाशे चतुर्दशे पञ्चदशे वा तत्र सामा शशिनः प्रत्येकमसाधारणं ज्ञातव्यं तस्माच्च परतो यत् शेषं चन्द्रमएमलान्तर्गतं सूर्यमरामलसत्कं तत् सामान्यमुभयसंमि श्रं ज्ञातव्यम् । तस्माच्च सामान्यात् परतो यद्विशेषितमसाधारण रावेरसेयम्। यथा लेकादशे चन्द्रमस क्षेतरादि परिमाणं जिज्ञास्य तदेकादशरूपानं क्रियते जाता दश ते एकादश एकषष्टिभागा एकस्य च एकषष्टिनागस्य च सत्काचत्वारः सप्त भागा गुण्यन्ते, जातं पञ्चदशोत्तरमेकशतम्, एकस्य चैकषष्टिजागस्य सत्काः पञ्च सप्तनागाः ११५ । ५, एतेषां मध्ये अष्टाचत्वारिंशतैकषष्टिभागं सूर्यमण्डलं शुद्धं, शेषाः सप्तषष्टिरेकषष्टिभागा एकस्य चैकषष्टिभागस्य सत्काः पञ्च सप्तमागासिष्ठन्ति तत् सूर्यान्तरपरिमाणात् योजना सो यशेषादेकपट्टिभाग की पा स्य सत्कौ सप्तभागौ, एतावता चन्द्रो न शुध्यति, चन्द्रमण्डनस्य देष्टिनागप्रमाणत्वात् तत एतावद सूर्यमपमवादेकादशं चन्द्रममन्यन्तरं प्रवेष्वसेय शेषं त्वेकषष्टिभागस्य सत्काः पञ्च सप्तभागा इत्येतावत् प्रमाणं सूर्यमरामलसंमिश्रं तस्माच्च परतः षट्चत्वारिंशतमेकषष्टिभागान् द्वौ चैकषष्टिनागस्य सप्त नागान् याचत केवलं सूर्यमण्डलम, एवं शेषेष्वपि द्वादशादिषु मण्डलेषु भावना कार्या। त देवमुखं चन्द्रम एकलान्तरेषु सूर्यमार्गपरिमाणं, चन्द्रसूर्यमण्डला तरपरिमाणं चन्द्रम एक सूर्यमएससाधारणं भागपरिमास च । , For Private & Personal Use Only www.jainelibrary.org
SR No.016043
Book TitleAbhidhan Rajendra kosha Part 3
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1386
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy