SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ ( ८५९) निधानराजेन्द्रः | उपपक्षिया न्दितुं प्रावर्तत वदति च हा हीनपुण्या वयं देवेन कुर्दत्वा ऽस्माकं समुपाडिते पनिधानमुपदिश्याद्वारका दर्शिताः पुनः पुनम द्वितीयमुखमवलोकते तीन जहे नूनमनेन इस धनमिति ततस्तेनाप्याकारसंचरणं कृत्वा तस्यानुशासनार्थमुचे माययस्याः नबलु बेद पुनर्विधानप्रत्यागमनदे तु । ततो गतौ द्वावपि स्वं गृहं ततो द्वितीयेन तस्य मायाविनो लेप्यमय सजीवेष प्रतिमा कारिता होती प्रतिमा हस्ते शिरसि स्कन्धेयान्यत्र च यथायोग्य तो यो मुक्तवान् ती व मर्केटी कुधापी किती तत्रागत्य प्रतिमाया उत्साहं नहितवन्ती एवं प्रतिदिनं करणे तयोस्तारव शैली समजनि । ततोन्यदा किमपि पर्वाधिकृत्य मायाविनो द्वायपि पुत्री भोजनाय निमन्धितो समागती नोजवायां तद्दे भोजिती च तेन महारण नोजवा च ती महत्ता सुखेनायत्र संगोषित। ततस्ताकदिनावसाने मायाधिकरण तद्गृहमागतः ततो द्वितीयस्तं प्रति ब्रूते मित्र ! तौ तव पुत्रौ म कैटतः स विस्तारमन्यं प्राविशत व्यमणि प्रतिमामुत्साये तत्स्याने समुपावेशितो सुतौ स्वस्था नातू मर्कटी किकप्रायमानी तस्योत्सङ्गे शिरसि स्कन्धे वागत्य विलग्नौ । ततो मित्रमवादीत् जो वयस्य ! तावेतौ तव पुत्रौ तथाच पश्य तव स्नेहमात्मीयं दर्शयतः । ततः स मायावी प्राह वयस्य ! किं मानुषावकस्मान्मर्कटकौ जातौ वयस्य आह जवतः प्रतिकृवशात् तथादि कि सुषमारी प्रवति परमावयोः कर्मप्रातिकूल्यादेतदपि जातं तथा तव पुत्रावपि मर्कटावतामिति। ततो मायार्थी विन्तयामास नूनम सोऽनेन ततो यः शब्दं करिष्ये ततोऽहं राजमा भविष्यामि पुत्री चान्यथा मे न जवतः ततस्तेन सर्वे यथावस्थितं निवेदितं दत्तश्च नागः इतरेण च समर्पित पुत्री तस्योत्पाकी बुद्धिः ॥ २४ ॥ (सिफ्यति) शिक्षा धनुर्वेदे तदुदाहरसभावना कोऽपि पुमानतीव धनुर्वेदकुशलः स परिभ्रमनैकत्रेश्वरपुत्रान् शिक्षवितुं मायतं तेभ्यश्वेश्वरपुत्रेभ्यः प्रभूतं द्रव्यं प्रापितवान् ततः विवादयस्तेषां चिन्तयामासुः प्रभूतमेतस्मै दतवन्तः। ततो य दासौ यास्यति तदैनं मारयित्वा सर्व ग्रहीष्यामः एतच्च कथ मपि तेन ज्ञातं ततः स्वबन्धूनां ग्रामान्तरवासिनां कथमपि ज्ञापितं यथाहममुकस्यां रात्री नयां गोमयपिण्डान् प्र स्वामि भवद्भिस्ते माह्मा इति । ततस्तैस्तथैव प्रतिपद्मं ततो इत्येन संपलिता गोमयपिण्डास्तेन कृता: आतपेन शोषिता स्तत ईश्वरपुत्रान् प्रत्युवाच यथैषोऽस्माकं विधिर्विवक्षितपर्व्वणि स्नानमन्त्रपुरस्सरं ते सर्वेऽपि गोमयपिण्डा मद्यां प्रतिप्यास्ततः समागतो गृहं तेऽपि गोमयपिण्डा नीता वन्धुभिः स्वनामे । ततः कतिपयदिनातिक्रमे तानीश्वरपुवान् तेषां च पित्रादीन् प्रत्येक मुलाप्यात्मानं च वसुमात्रपरिग्रहोपेतं दर्शयन् सर्वजनसमचं स्वप्रामं जगाम विषादिपरिक्षाचितो नास्य पार्श्वे किमप्यस्तीति न मारितः। तस्योत्पत्तिकी द्धिः २५ (अत्थसत्थेति) अर्थशास्त्रमर्थविषयं नीतिशास्त्रं तद्टान्तभावना । कोऽपि वणिक् तस्य द्वे पत्न्यौ एकस्याः पुत्रोऽपरा वन्ध्या परं साऽपि पुत्रं सम्यक् परिपालयति ततः पुत्रो विशेपं न बुध्यते यथेयं मे जननी नेयमिति सोऽपि वणिक सभार्यापुत्रो देशान्तरमगमत् । यत्र सुमतिस्वामिनस्तीर्थकृतो जन्मभूमिः तत्र गतमात्र एव च दिवं गतः सपत्न्योश्च परस्परं कलहोऽभूत् एका ब्रूते ममैष पुत्रः ततोऽहं गृहस्वामिनी द्वितीया तेऽहमिति ततो राजकुले व्यवहारो जातः तथापि Jain Education International उपपरिवाडीकरण न निर्बलति एतच्च भगवति सुमतिस्वामिनि तीर्थकरे गर्भस्थिते जनन्या मङ्गलादेव्या जशे तत आकारिते द्वे अपि ते सपत्न्यी ततो देव्या प्रत्ययादि कतिपयदिनानन्तरं मे पुत्रो भविष्यति स च वृद्धिमधिरूढोऽस्याशोकपादपस्याधस्तादुष विष्टो युष्माकं व्यवहारं छेत्स्यति । तत एतावन्तं कालं यावदविशेषेण खादतां पिबतामिति ततो न यस्याः पुत्रः साऽचिन्तयत् लब्धस्तावदेतावान् कालः पञ्चाद्यद्भविष्यति तन्न जानीमः । ततो दृष्टवदनयाऽनया प्रतिपन्नं ततो देव्या जज्ञे नैषा पुत्रस्य 'मातेति निर्भत्सिता द्वितीया च गृहस्वामिनी कृता । देया श्रौत्पत्तिकी बुद्धिः ॥ २६ ॥ ( इत्यी समहत्ति ) काऽपि स्त्री तस्या भर्ता पञ्चत्वमुपागतः सा च वृद्धिप्रयुक्तं लोकेभ्यो न बनते ततः पतिमिश्रं प्रणितवन्ती मम दापय लोकेन्यो धनमिति । ततस्तेनोक्तं यदि मम नाग प्रयच्छसि । तयोक्तं यदिच्छसि तन्मह्यं दद्या इति ततस्तेन लोकेयः सबै व्याहितं तस्यै स्तोकं प्रयच्छति सा नेच्छति ततो जातो राज व्यवहारः ततः कारणादि तत्सर्वमानात ती ही नागी को महान द्वितीयो शत ततः पृष्टः कारणकैः पुरुषः कं भागं त्वमिच्छसि स प्राह महान्तमिति । ततः कारणिकेरकराय विचारितो यदिच्छसि तन्मह्यं दद्या इति त्वं चेच्छसि महान्तं भागं ततो महान् जाग पतस्याद्वितीयस्तु तथेति कारणकानामीत्पत्ति बुद्धिः॥२७ (सपसहस्वति) कोऽपि परिवाजका तस्य रौप्यमयं महाप्र मार्च भाजनं खोयहं स च यदेकवारं गृणोति तत्स राधेयाऽवधारयति ततः स निजमहागर्वमुदद सर्वत्र प्रतिक इतवाद यो नाम ममापूर्ण व्याययति तस्मै ददामदं निजनाजनमिति । न च कोऽप्यपूर्व श्रावयितुं शक्नोति स हि यत्किमपि शृणोति तत्सर्वमस्तं तथैवानुवदति । पतियाऽपीदं मया श्रुतं कथमन्यथाहमस्खलितं जणामीति एतत्सर्व्वं ख्यातिमगमत् ततः केनापि सिकेण प्रति तं प्रत्युकमपूर्व श्रावयिष्यामि । ततो मिलितो न्यान् लोको राजसमकं व्यवहा बनूय ततः सपुत्रोऽपानीत्। "तु पिया मारे अगं सयसहस्सं । जश् सुयपुब्वं दिजन, अह न सुयं खोरदेसु" जितः परिमाजका सिरुपुत्रेण सिरुपुत्रस्योत्पत्तिकीबुद्धिः ॥ २८ ॥ नं० ॥ श्र० म० द्वि० | आ० चू० । आ० क० । - त्रि० कई उपयंतउत्प पतति "उच्चतानि पतंता भता कम्मादयोपगा" प्र०१० उप्पया उत्पतन- न० उत्-पत् ब्युट् ऊर्ध्वगमने, स्था०१० ० उप्पयणिवय-उत्पातनिपात - पुं० उत्पात आकाशे उल्लङ्घनं नि. पातस्तस्मादपतनम् (००) उत्पातपूर्वो निपातो व सिन्स उत्पातनिपातः । नाट्यविधिभेदे, "उपपपपपसतं संकुचियं पसारियरयारइयं भंतं सभं गामं दिव्वं कविहिं उवदंसेत्ति " रा० । जी० । उप्पणी - उत्पतनी-स्त्री० विद्याभेदे, यां जपन् स्वत एव पतत्यन्यं चोत्पातयति ॥ सूत्र० २ ० २ श्र० । उप्पयमाण- उत्पतत्- त्रि० ऊर्द्ध पतति, स्त्रियाम् । “उप्पयमाली विष घरशितलाद" उत्पतन्ती ऊई वान्ती ०६४०॥ " उप्परिवाडी उप्परिवामी - उत्परिपाटी - स्त्री० विपर्यासे, गहणे, चाउम्मासा भवे लडुगा " ग० १ अधि० ॥ उप्परिवामीकरण - उत्परिपाटीकरण - न० विपर्ययकरणे, “उप्प रिवामी करणे, दोसा सम्मं तदा करणे " पं० व० । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy