SearchBrowseAboutContactDonate
Page Preview
Page 883
Loading...
Download File
Download File
Page Text
________________ (८५८) नप्पत्तिया अभिधानराजेन्डः। उप्पत्तिया गृहस्वामिनी द्वितीया तु वक्ति का त्वं ममैष पुत्रः ततोऽहमेव. लकः प्रक्षिप्तः । आकारितो द्रमकः पार्श्व चोपवेशितः पुरोधा गृहस्वामिनीति । एवं तयोः परस्परं कहे जाते राजकने व्यव- द्रमकोऽपि तथात्मीयं नवलकं रष्ट्वा प्रमुदितहदयो विकसितहारो जातः । ततोमात्यः प्रतिपादयामास निजपुरुषान् भो पूर्व- लोचनोऽपगतचित्तसून्यताभावः सहर्षे राजानं विज्ञापयितुं अन्य समस्त बिन्नज्य ततो दारकं सौ नागौ करपत्रेण कुरुत प्रवृत्तो देव! देवपदानां पुरत एवमाकारो मदीयो नवलकस्तकृत्वा बैंक खण्डमेकस्यै समर्पयत द्वितीयं द्वितीयस्यै । तत एत- तो राजा तस्मै समर्पयामास । पुरोधसो जिह्वाच्छेदमचीकर दमात्यवाक्यं शिरसि महाज्वमासहस्रावलीढवनोपनिपात- त् । रामः औत्पत्तिकी बुद्धिः ॥१०॥ कल्पं पुत्रमाता श्रुत्वा सोत्कम्पहदयान्तः प्रविष्ठतिर्यशिलेषदुः- (अंकत्ति) अङ्कर शान्तभावना कोऽपि पावें रूपकसहस्रनवखं वक्तुं प्रवृत्ता हेस्वामिन्! महामात्यन ममेष पुत्रोन मे किश्चिदर्थे- | सकं निक्तिप्तवान् तेन च निक्केपग्राहिणा तं नषलकमधः प्रदेशे नप्रयोजनमतस्या एव पुत्रो भवत्वियं गृहस्वामिनी व अहं पुनरमुं| चित्या कूटरूपकाणां संतृतः तथैव च सीवितः । ततः कानापुत्र दूरस्थितापि परगृहेषु दारिरुधमाप कुर्वती जीवन्तं क्या- न्तरे तस्य पायोनिनक्केपस्वामिना स्वनिक्केपो गृहीतः परिनावितः मि तावता च कृतकृत्यमात्मानं प्रपत्स्ये।पुत्रेण विना पुनरधुनापि | सर्वतः तथैव दृश्यत्ते मुहादिकं तत उद्घाटिता मुका यावत् रूपसमस्तोऽपि मे जीवनोकोऽस्तमुपयाति इतरा च न किमपि वक्ति कान् परिजावयति तावत्सर्वानपि कटान्पश्यति ततो जातो राततोऽमात्येन तांसुःखां परिभाव्य उक्तमेतस्याः पुत्रो नास्याति। जकुखेन तयोर्व्यवहारः । पृष्टः कारणिकैनिकंपस्वामी जोः कतिसैवच सर्वस्य स्वामिनी कृता द्वितीया तु निर्धाटिता अमात्यस्यी संख्यास्तव नवस के रूपका आसीरन सप्राह सहस्त्रं ततो गणत्पत्तिकी बुकिः १० नरहसिसंमेढत्यादिकाच गाथा रोहक संविधा यित्वा रूपकाणां सहस्र तेन नृतः स नवसका स च परिपूर्ण नसूचिका सा च प्रागुक्तकथानकानुसारेण स्वयमेव व्याख्यया । तृतः केवनं यावन्मानमधस्ताच्छिन्नस्तावन्यून ति परिसी(मधुसिकेत्यादि) मधुयुक्तं सिक्थं तदृष्टान्तावना कश्चित्कौलि- वितुं न शक्यन्त ततो ज्ञातं कारणिकैः नूनमस्याऽपहृता रूपकाः कातस्य नार्या स्वैरिणीसाचान्यदा केनापि पुरुषेण सह कचित्प्र- ततो दापितो रूपकसहस्रमितरो नवबकस्वामिनः । कारणिकादेशे जामिकामध्ये मैथुनं सेवितवती मैयुनस्थितया च तया परि नामीत्पत्तिकी बुकिः॥२१॥ भ्रामरमुत्पन्नं दृष्ट कणमात्रानन्तरं च गृहे समागता। द्वितीयेच दि (नाणत्ति) कोऽपि कस्यापि पार्श्वे सुवर्णपणनृतं नवलकं किवसे स्वभर्ता मदन कीणस्तया निवारितो मा क्रीणीहि मदनं म प्तवान् ततो गतो देशान्तरं प्रजूते च कालातिक्रान्ते निक्केपनाही हत चामरमुत्पन्नं दर्शयामि । ततः स क्रयणाद्विनिवृत्तो गती चतौ तस्मान्नवलकाज्जात्यसुवर्णमयान पणान् गृहीत्वा हीनवर्णकसुद्वावपि तां जाहिं न पश्यति सा कथमपि कौलिकी वामन दृष्ट वर्णपणान् तावत्संख्याकान् तत्र प्रक्तिप्तवान् तथैव च स नवलकः वती ततो येन संस्थानेन मैथुनं सेवितवती तेन संस्थानेन स्थिता तेन सीवितः ततः कतिपयदिनानन्तरं स नवलकस्वामी देशाततो भ्रामरं रष्टवती दर्शयामास च कौलिकाय कौलिकोऽपि न्तरादागतः स्वं च नवलकं तस्य पार्श्वे याचितवान् सोऽपि सच तथारूपं संस्थानमवलोक्य ज्ञातवान्नूनमेषा दुराचारिणी मर्पयामास परिजावितं तेन मुजादिकं तथैव दृष्टम् । ततो मुखां ति । कौलिकस्यौत्पत्तिकी बुद्धिः।। १९॥ स्फोटयित्वा यावत्पणान्परिनावयति तावकीनवर्णसुवर्णकमयान् (मुद्दियति) मुद्रिकोदाहरणं तद्भावना कचित्पुरे कोऽपि पश्यति ततो बजूव राजकुले व्यवहारः पृष्टं च कारणिकैः कः पुरोधाः सर्वत्र ख्यातसत्यवृत्तिर्यथा परकीयानिक्षेपानादाय कानः आसीत् यत्र त्वया नवनको मुक्त इति । नवलकस्वामी प्रभूतकालातिक्रमेऽपि तथास्थितानेव समर्पयतीति पतञ्च प्राह । अमुक,शति ततः कारणिकैरुक्तं स चिरन्तनकालोऽधुना हात्वा कोऽपि द्रमकः तस्मै स्वनिक्षेपं समर्प्य देशान्तरं प्रभू- तनकामकृताश्च रश्यन्तेऽमी पणास्ततो मिथ्यानापी नूनमेष निततरमगमत् प्रभूतकालातिक्रमे च भूयोऽपि तत्रागतो याच- केपग्राहीति दधिमतो दापिताश्च तस्य तावत्पणास्तमिति । कारते स्वं निक्षेपं पुरोधाश्च मूलत एवापलवति कस्त्वं कीरशो णिकानामौत्पत्तिकीबुद्धिः ॥२२॥ वा तव निक्षेप इति । ततःस रङ्को वराकः स्वनिक्षेपमलभमा- (जिकडेत्ति) भिकदाहरणं तद्भावना कोपि कस्यापि निको नःशून्यचित्तो बभूव । अन्यदा च तेनामात्यो गच्छन् दृष्टो या- पार्श्वे सुवर्णसहनं निक्किप्तवान् कालान्तरे याचतेसच निकुर्न प्रयचितश्च देहि मे पुरोहित ! सुवर्णसहस्रप्रमाणं निक्षेपमिति । यतिकेवलमद्यकल्ये वा ददामीति विप्रतारयति ततस्तेनातत एतदाकर्य अमात्यः तद्विषयकृपापरीतचेताः बभूव । तकारा अवनगितास्ततस्तैःप्रतिपन्नं निश्चितं दापयिष्यामः। ततो ततो गत्वा निवेदितं राशः कारितश्च दर्शनं द्रमकोऽपि राज्ञा घूतकारा रक्तपटवेषेण सुवर्णखोटिकां गृहीत्वा समागता वदन्ति भणितः पुरोधा देहि तस्मै द्रमकाय स्वं निक्षेपमिति । पुरोहितोऽवादीत् देव! तस्याहं न किमपि गृहामि । ततो राजा च वयं चैत्यवन्दनाय देशान्तरं यियासवो यूयं परमसत्यतापात्रमौनमधात् । पुरोधसि च स्वगृहं गते राजा विजने तं द्रमकं मत पताः सुवर्णखोटिका युष्मत्पावें स्थास्यन्ति एतावति चावपृष्टवान् रे कथय! सत्यमिति ततस्तेन दिवसमहर्तस्थानपा सरे पूर्व संकेतितः स पुरुषः आगत्य याचते स्म निको! समववर्तिमानुषादिकं कथितम् ततोऽन्यदा राजा पुरोधसासमं पय स्थापनिकामिति ततो निकुणानिनवमुच्यमानसुवर्णस्रोटिरन्तुं प्रावर्तत परस्परं नाममुद्रा संचारिता ततो राजा यथा का सम्पटतया समर्पिता तस्य स्थापनिका तस्मै। मा पतासामहपुरोधा न वेत्ति तथा कस्यापि मानुषहस्ते नाममुद्रां समर्प्य माजागी जायेयेति बुद्ध्यातेऽपिच द्यूतकाराः किमपि मिषान्तरं कृत्वा तं प्रति बमाण रे पुरोधसो गृहे गत्वा तद्भार्यामेवं हि यथा स्वसुवर्णखोटिकां गृहीत्वागतान द्यूतकाराणामौत्पत्तिकी बुकिः२३ हं पुरोधसा प्रेषितः इयं च नाममुद्राभिशानं तस्मिन् दिने (चेगानिहाणत्ति) चेटका बालका निधानं प्रतोतं दृष्टान्तभावना तस्यां वेलायां यः सुवर्णसहस्रं नवलको द्रमकसत्कः त्वत्स- द्वौ पुरुषौ परस्पर प्रतिपन्नसखिजावावन्यदा कचित्प्रदेशे तामक्षममुकप्रदेशे मुक्तोऽस्ति तं झटिति समर्पय तेन पुरुषेण ज्यां निधानमुपलेने तत एको मायावी ते स्वस्तनदिने शुभे न तथैव कृतं सापि च पुरोधसो भार्या नाममुद्रां दृष्ट्वाऽभिज्ञान क्वत्र प्रहीष्यामो द्वितीयेन च सरबमनस्कतया तथैव प्रतिपन्नम् । मिलनतश्च सत्यमेष पुरोधसा प्रेषित इति प्रतिपत्रावती । ततस्तेन मायाविना तास्मन् प्रदेशे रात्रावागत्य निधानं गृहीत्वा ततः समर्पयामास तंद्रमकनिक्षेपं तेन पुरुषेणानीय राक्षःस तपाङ्गारकाः प्रक्किप्ततः ततो दितीयदिने तौ द्वावपि नूत्वा गती मपितो राक्षा चान्येषां यहूनां नवलकानां मध्ये सद्रमकनव- दृष्टवन्ती तत्राङ्गारकान् । ततो मायावी मायया स्वोरस्ताम्मान Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy