SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ ( ८५४) नप्पत्तिया अभिधानराजेन्डः । उपपत्तिया मामलोकः । स्वगृहे भोजनाय भुक्त्वा च समागतः शिलाप्र- | ततो राज्ञा जणितं किं रे मृतो हस्ती ततो प्रामनोक आह देव ! देशे प्रारब्धं तत्र कर्म कतिपयदिनैश्च निष्पादितः परिपूर्णो देवपादा एवं युवते न वयमिति । तत एवमुक्ते राजा मौनमामण्डपः । कृता च शिला तस्य आच्छादनं निवेदितं राक्षे | धाय स्थितः । आगतो ग्रामसोकः स्वग्रामे । ततो जयोऽपि राजनियुक्तैः पुरुषैर्देवनिष्पादितो ग्रामेण देवादेशः। राजा प्राह कतिपयदिनातिक्रमे राजा समादिष्टवानस्ति यौमाकीर्ण ग्राकथमिति ततस्ते सर्वमपि मण्डपनिष्पादनप्रकारं कथया- मे सुस्वादुजनसंपूर्णः कृपः स इह सत्वरं प्रेषणीयः । तत मासुः । राजा पप्रच्छ कस्येयं बुद्धिस्ते ऽवादिषुर्देव ! भरत- एबमादिष्टो ग्रामो पेहकं पृष्टवान् । रोहक प्राह। एष ग्रामेयकः पुत्रस्य एषा रोहकस्य औत्पत्तिकी बुद्धिः । एवं सर्वेष्वपि कूपो, प्रामेयकश्च स्वभावाद्भीरुर्जवति न च सजातीयमन्तरण संविधानकेषु योजनीयं ततो भूयोऽपि राजा रोहकबुद्धिपरी. विश्वासमुपगच्छति ततो नागरिकः कश्चिदेका कृपः प्रेष्यतां येक्षार्थ मेढकमेकं प्रेषितवान् । एष यावत्पलप्रमाणः संप्रति वर्तते न तत्रैष विश्वस्य तेन सह समागमिष्यति इत्येवं निरुत्तरीकृत्य पक्षातिक्रमेऽपि तावत्पलप्रमाण एव समर्पणीयो नन्यूनो ना मुत्कलिताः राजनियुक्ताः पुरुषाः तैश्च राको निवेदितं राजा च प्यधिक इतितत एवं राजादेशे समागते सतिसर्वोऽपि प्रामोव्या स्वचेतसि रोदकस्य बुध्यतिशयं परिभाब्य मौनमवनम्म्य स्थिकुलीनूतचेता बहिःसनायामेकत्र मिलितवान् सगौरवमाकारितो तस्ततो तूयोऽपि कतिपयदिवसातिक्रमेऽनिहितवान् । वनरोहकः आनाषितश्च ग्रामप्रधानैः पुरुषैः वत्स ! प्राचीनमपि पुष्ट खएको ग्रामस्य पूर्वस्यां दिशि वर्तमानः पश्चिमायां दिशि कर्तराजादेशसिन्धुं त्वयैव निजबुझिसेतुबन्धेन समुत्तारितः सर्वो व्य इति अस्मिन्नपि राजादेशे समागते ग्रामोरोहकबुद्धिमुपजीऽपि ग्रामः । ततः संप्रत्यपि प्रगुणीकुरु निजबुझिसेतुबन्धेना व्य वनखण्डस्य पूर्वस्यां दिशि व्यवतिष्ठते ततो जातो प्रामस्य स्यापि कुष्टराजादेशसिन्धोः पारमधिगच्छाम इति । तत उवाच पश्चिमायां दिशि वनखएमा निवेदितंचराझो राजनियुक्तैः पुरुषैः । रोहको वृकं प्रत्यासन्नं धृत्वा मेएढकमेनं यवसदानेन पुष्टीकुरुत ततःपुनरपि कालान्तरे राजा समादिष्टवान् वह्निसंपर्कमन्तरेण यवसं हि भकयन्नेष न पुर्बलो अविष्यति वृकं च दृष्ट्वा न वृद्धि पायसं पक्तव्यमिति तत्रापि सो ग्राम एकत्र मिशितो रोहकमाप्स्यते ततस्तै तथैव कृतवन्तः पनातिक्रमे च तं राज्ञः सम मपृच्छत् रोहकश्चोक्तवान् तन्त्रानतीव जलेन भिन्नान् कृत्वा दि नकरकरनिकरसन्तप्तकरीषपसाबादीनामुष्मणि तन्दुलपयोभृता र्पयामासुः तोलने च तावत्पलप्रमाण एव जातः । ततो नूयोऽपि स्याही निवेश्यतां येन परमान्नं संपद्यते तथैव कृतं परमानं कतिपयदिनानन्तरं राज्ञा कुर्कुटः प्रेषितः एष द्वितयं कुर्कुट विना निवेदितं राझो विस्मितं तस्य चेतः । ततो राज्ञा रोहयोधयितव्य इति एवं संप्राप्ते राजादेशे मिश्रितः सर्वोऽपि ग्रामो कस्य बुद्ध्यतिशयमवगम्य तदाकारणाय समादिष्टं येन बहिः सभायामाकारितो रोहकः कथितश्च राजादेशः । ततो वालकेन मदादेशाः सर्वेऽपि प्रायः स्वबहिवशात्संपादितारोहकणावर्शको महाप्रमाण आनायितो निर्गुष्टश्च नूत्या सम्यक स्तेन चावश्यमागन्तव्यम् परं न शुक्यपके न कृष्णपके न सतो घृतः पुरो राजकुक्कुटस्तस्य ततः स राजकुक्कटः प्रतिवि- रात्री न दिवा न जायया नाप्यातपेन नाकाशेन नापि म्बमात्मीयमादर्श दृष्ट्वा मत्प्रतिपकोऽयमपरः कुक्कट इति मत्वा पादान्यां न पथा नाप्युत्पथेन न स्नातेन नास्नातेन तत एवमादिसाहंकारं योर्क प्रवृत्तो जमचेतसो हि प्रायस्तिर्यञ्चो नवन्ति । ऐस रोहका कास्नानं कृत्वा गन्त्रीचक्रस्य मध्यनूमिभागेन एवं च परकुक्कटमन्तरेण योधिते राजकुक्कटे विस्मितः सर्वोऽपि करणमारूढो धृतचाबनीरूपातपत्रः संध्यासमयेऽमावश्याप्रतिप संगमे नरेन्द्रपार्श्वमगमत् । स च रिक्तहस्तो न पश्येच राजानं प्रामसोका संपादितो राजादेशः निवेदितं च राझो निजपुरुषैः । देवतां गुरुमिति लोकश्रुति परिजाव्य पृथिवीपिएममेकमादाय ततो नूयोजन कतिपयदिवसातिक्रमे राजा निजादेशं प्रेषित गतः प्रणतो राजा मुक्तश्च तत्पुरतः पृथिवीपिएमस्ततः पृष्टो राज्ञा घान् युष्मद्रामस्य सर्वतः समीप रमणीया धाझुका विद्यते ततः रोहकः। रे रोहक! किमेतत्? रोहकःप्राह देव! देवपादाः पृथिवीस्थूला वालुकामया कतिपया दवरकाः कृत्वा शीध्र प्रेषणीया इति एवं राजादेशे समागते मिलितः सर्वोऽपि बहिः सन्नायां प्रामः पतयः ततो मया पृथिवी समानीता । श्रुत्वा चेदं प्रयमदर्शने मङ्गपृष्टव रोहकस्ततो रोहकेण प्रत्युत्तरमदायि नटा वयं ततो नृत्य अवचः तुतोष राजा मुत्कशितः शेषग्रामसोकः रोहकः पुनरात्मपार्वे मेव वयं कर्नु जानीमो न दवरकादि । ततो राजादेशचावश्यं शायितः गते च यामिन्याः प्रथमे यामे रोहकः शब्दितो कर्तव्यः ततो वृहबाजकुअमिति चिरन्तना अपि कतिचिद्वासु राज्ञा, रेरोहक! जागर्षि किं वा स्वपिर्षि । देव! जागर्मि रे तर्हि कामया दवरका नविष्यन्तीति तन्मध्यादेकः कश्चित्प्रच्चन्दभृतः किं चिन्तयसि स प्राह देव अश्वत्यपत्राणां किं दएको महान् प्रेषणीयो येन तदनुसारेण वयमपि वायुकामयान् दवरकान् जत शिखेति तत एवमुक्ते राजा संशयमापन्नो वदति साधु चिन्तितं कोऽत्र निर्भयः । ततो राजा तमेव पृथ्वान् कुर्म इति । ततो निवेदितमेवं राज्ञो नियुक्तपुरुषैः । राजा च रेकथय कोऽत्र निर्णय इति तेनोक्तं यावदद्यापि शिखाग्रजागोन निरुत्तरीकृतः तूष्णीमास्त । ततः पुनरपि कतिचिदिनानन्तरं शोषमुपयाति तावद्धे अपि समे ततो राझा पार्श्ववी लोकः पृष्टः जीर्णहस्ती रोगग्रस्तो मुमूर्षामे राझा प्रेषितः यथाऽयं हस्ती तेनच सर्वेणाप्यविज्ञानतःप्रतिपन्नं ततो नूयोऽपिरोहकासुप्तवानपुमृत शति म निवेदनीयोऽय च प्रतिदिवसमस्य वार्ता कथ नरपि च द्वितीययामेऽपगते राज्ञा शन्दितःपश्च रे किं जागर्षि कि नीया अकथने ग्रामस्य महान् दएमः । एवं च राजादेशे वा स्वपिषि समाह-देव!जागर्मि किंरेचिन्तयसि देव! गगिकोदरे समागते सथैव मिलितः सर्वोऽपि प्रामो बहिः सनायाम् । कथं चम्युत्तीर्णा श्व वर्तुबगुखिका जायन्ते तत एवमुक्ते राजा संशपृष्टश्च रोहकस्ततो रोहकेणोक्तं दीयतामस्मै यवसः पश्चाद्यद्भ यापन्नस्तमेव पृष्टवान् कथय रेरोहककथमिति सप्राह देव संवविष्यति तत्करिष्यामः । ततो रोहकादेशने दत्तो यबसस्तस्मै तकानिधानवातविशेषात् । ततः पुनरपि रोहका सुष्वाप तृतीये रात्रौ च स हस्ती पञ्चत्वमुपगतः । ततो रोहकवचनतो ग्रामण यामेऽपगते नूयोऽपि राज्ञा शब्दितः रे किं जागर्षि किं वा स्थगत्वा राझे निवेदितम् । देवाऽद्य हस्ती न निषीदति नोत्तिष्ठति । पिषि सोऽवादीत देव! जागर्मि किं रे चिन्तयन्वर्तसे देव खाममकवनं गृह्णाति न नीहार कराति नाप्युवासनिःश्वासौ विद- | हिलाजीवस्य यावन्मानं शरीरं तावन्मानं पुच्छमुत हीनाधिकधाति किं बहुना देव! कामपि सचेतनचेष्ट्यं न करोति ।। मिति तत एवमुक्त राजा निर्णयं कर्तुमशक्तः तमवापृच्छत रेकोत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy