________________
(८५३) उप्पत्तिया भन्निधानराजेन्डः।
उप्पत्तिया उप्पत्तिया-श्रौत्पत्तिकी-स्त्री० उत्पत्तिरेव न शास्त्राभ्यासकर्म- बासनावं प्रगटयन निजच्यायामङ्गल्यप्रेण दर्शयन् पितरमेवमाद परिशीलनादिकं प्रयोजनं यस्याः सा औत्पत्तिकी तदस्य
भो पितरेष गोहों याति गोडो यातीति । तत एवमुक्त स पिता प्रयोजनमिति इकण ॥ नं ॥ अरष्टाचताननुभूतविषयादकस्मादू परपुरुषप्रवेशानिमानतो निष्प्रत्याकारं कृपाणमुझीर्य प्राधावत रे भवनशीलायां बुद्धौ, रा०। ननु सर्वस्याः बुद्धेः कारणं क्षयो- कथय कुत्र यातीति ततःस बासको बाबक्रीमां प्रकटयनङ्गपशमः तत्कथमुच्यते उत्पत्तिरेव प्रयोजनमस्या इति उच्यते स्यप्रेण निजच्चायां दर्शयति पितरेष गोहो यातीति ततः स सायोपशमः सर्वबुद्धिसाधारणः ततो नासी भेदेन प्रतिप- वीडित्वा प्रत्यावृत्तश्चिन्तयतिस्म च स्वचेतसि प्राक्तनोऽपि पुरुषो, त्तिनिबन्धनं भवति । अथ च बुद्ध्यन्तरभेदेन प्रतिपत्त्यर्थ नूनमेवंविध एवासीदिति धिम्मया बायकवचनादत्रीक संजाव्य व्यपदेशान्तरं कर्तुमारण्धं तत्र व्यपदेशान्तरनिमित्तमत्र न विप्रियमेतावन्तं कासं कृतमस्यांनार्यायामिति पश्चात्तापावाढतकिमपि विनयादिकं विद्यते केवलमेवमेव तथोत्पत्तिरिति सैव रमस्यामनुरक्तो बनूव । सोऽपि रोहको मया विप्रियं कृतमास्तेसाक्षानिर्दिष्टा । नं०॥
ऽस्या शति कदाचिदेषा मां विषादिना मारयिष्यतीति विचिन्त्य औत्पत्तिक्या लक्षणम् ।
सदैव पित्रा सह तुलेन कदाचिदपि केवलः । अन्यदा च पित्रा
सहोजयिनी पुरीमगमत रष्टा च तेन त्रिदशपुरीवोज्जयिनी सपुचमदिट्ठमसुयम-बेइयतक्खणविसुद्धगहिअत्था ।
विस्मयचेतसा च सकताऽपि यथावत्परिभाषिता । ततः पित्रैव अव्याहयफलजोगा, बुद्धी भोप्पत्तिया नाम ॥शा
सह नगऱ्या निर्यातुमारेभे पिता च तत्र किमपि विस्मृतमिति पूर्व बुद्धघुत्पादात्याक स्वयं चक्षुषा न दृष्टो नाप्यन्यतः श्रुतोम- रोहकं सिप्रातटेऽवस्थाप्य तदानयनाय भूयोऽपि नगरी प्राविनसाऽप्यविदितोऽपर्यालोचितस्तस्मिन् क्षणेषु खुरुपुत्पादकाले क्वत् । रोहकोऽपि च तत्र सिमाभिधसिसैकते बालचापलवविशुद्धो यथावस्थितो गृहीतोऽवधारितोऽर्थो यस्याःसा तथा। शात् सप्राकारां परिपूर्णमाप पुरं सिकतानिराश्रिखत् । श्तव पुव्वमदिद्वैत्यादौ मकारोऽलाक्षणिकः।तथा अव्याहतेन अवा
राजा अश्ववाहनिकायामश्वं वाहयन् कथंचिदेकाकीतूतस्तेन पथा धितेन फलेन परिच्छेचेनार्थेन योगो यस्याः सा अव्याहतफ
समागन्तुं प्रावर्तत तं च स्वलिखितनगरीमध्येन समागच्चन्तं लयोगा बुद्धिरौत्पत्तिकी नाम | संप्रति विनेयजनानुग्रहाया
रोहका अवादीत् भो राजपुत्र माऽनेन पथा समागमः । तेनोक्तं स्याः स्वरूपप्रतिपादनार्थमुदाहरणान्याह ।
किमिति । रोहक आह किं त्वं राजकुत्रमिदं न पश्यति। ततःस नरहसिलपणियरुक्खे, खुड्डगपडसरमकायउच्चारे ।। राजा कौतुकवशात्सकलामपि नगरी तदानिखितामवैक्कत पप्रच्छ गयपायणगोलखंभे, खुड्गमग्गिस्थिप पुत्ते ॥३॥ च तं बालकं रे अन्यदाऽपि त्वया नगरी दृष्टाऽऽसीत् न वा। : जरहसितं मिढ कुक्कुम, तिनवालयहत्थिअगमवणसंमे ।। रोहकः प्राह नैव कदाचित्केवलमहमद्यैव प्रामादिहागतः।
ततश्चिन्तयामास राजा अहो बालकस्य प्रशातिशयः । ततः पायसअश्या पत्ते, खामहिनापंचपियरो य॥४॥
पृष्टो रोहका वत्स किं ते नाम क वा ग्राम इति। तेनोक्तं रोहक महुसित्यमुदिअंकेइ, नाणए जिक्वचेगनिहाणे। ।
इति मन्नाम प्रत्यासन्ने च पुरोग्रामे वसामीति । अत्रान्तरे मिक्खा य अत्थसत्थे, इच्छायमह सयसहस्से ॥५॥ समागतो रोहकस्य पिता चलितौ च स्वग्राम प्रति द्वावपि
आसामर्थः कथानकेभ्योऽवसेयः । तानि च कथानकानि राजा च स्वस्थानमगमत् चिन्तयति स्म च ममैकोनानि मविस्तरतोऽभिधीयमानानि प्रन्यगौरवमापादयन्ति ततः संक्षे. न्त्रिणां पञ्चशतानि विद्यन्ते तद्यदि सकलमन्त्रिमण्डलमूर्धापेणोच्यन्ते । उज्जयिनी नाम पुरी तस्याः समीपवर्ती कश्चिन्न- भिषिक्लो महाप्रशातिशायी परमो मन्त्री संपद्यते ततो मे राज्यं टानामेको ग्रामः तत्र च भरतो नाम नटः तस्य भार्या परासु. सुखेनैवैधते बुद्धिबलोपेतो हि राजा प्रायः शेषबलैरल्पबलोड रभूत् तनयश्चास्य रोहकाभिधोऽद्याप्यल्पवयास्ततस्तेन पिन पराजयस्थानं भवति परांश्च राज्ञो लीलया विजयते।एवं स्वस्य तनयस्य च शुश्रूषाकरणायान्या समानिन्ये वधूः । चिन्तयित्वा कतिपयदिनानन्तरं रोहकबुद्धिपरीक्षानिमित्तं सा च रोहकस्य सम्यग्न वर्तते ततो रोहकेण सा प्रत्यापादि सामान्यतो ग्रामप्रधानपुरुषानुदिश्यैवमादिष्टवान् यथा युष्ममातन मे त्वं सम्यक् वर्तसे ततो हास्यसीति ततः सा से- ग्रामस्य बहिरतीव महती शिला वर्तते तामनुत्पाट्य राजयोयॆमाह रे रोहक! किं करिष्यास? रोहकोऽप्याह । तत्क- ग्यमण्डपाच्छादनं कुरुत। तत एवमादिष्टे सकलोऽपि प्रामलोरिष्यामि येन त्वं मम पादयोरागत्य संगिष्यसीति ततः सातम- को राजादेशं कर्तुमशक्यं परिभाषयन्नाकुलीभूतमानसो बहिः वहाय तूष्णीमतिष्ठत रोहकोऽपि तत्कालादारज्य गाढसंजाता- सभायामेकत्र मिलितवान् पृच्छति स्म परस्पर किमिदानीं भिनिवेशोऽन्यदा निशि सहसा पितरमेवमन्नाणीत नो नो पितरेष | कर्तव्यं दुष्टो राजादेशोऽस्माकमापतितो राजादेशाकरणे च पत्रायमानो गोहो याति तत एवं वासकवचः श्रुत्वा पितुराशङ्का
महाननर्थोपनिपातः । एवंच चिन्तया व्याकुलीभूतानां तेषां समुदपादिनूनं विनष्टा मे महेसेति तत पवमाशङ्कावशात्तस्याम
मध्यदिनमागतं रोहकश्च पितरमन्तरेण न मुझे पिता च ग्रामनुरागःशिथिलीबलय । ततो न तां सम्यक् संभाषते नापि विशेष- मेलापके मिलितो वर्तते। ततः स जुधापीडितः पितुः समीपे तस्तस्यै पुष्पताम्बूलादिकं प्रयच्छति दूरतः पुनरपास्तं शयनादि समागत्य रोदितुंपावर्तत पीडितोहमतीव सुधयाततःसमागततः सा चिन्तयामास नुनमिदं बालकविचेष्टितम् अन्यथा कथ- च्छ गृहे भोजनायेति । भरतः प्राह वत्स ! सुखितोऽसि मकाएक एवैष दोषानावे पराङ्मुखो जातः ततो बालकमेवम त्वं न किमपि प्रामकष्टं जानासि । स प्राह पितःकिं तदिति । वादीत वत्स रोहक! किमिदं त्वया चेष्टितं तव पिता में संपति. ततो भरतो राजादेशं सविस्तरमचकथत्। ततो निजबुद्धिप्रागदूरं पराङ्मुखीनूतारोहक आह किमिति तर्हि त्वं सम्यग्न वर्तसे ल्भ्यवशात् झटिति कार्यस्य साध्यतां परिभाव्य तेनोक्तं मा तयोक्तमित ऊसम्यग् वर्तिष्ये । ततो बालक आह भव्य तर्हि आकुलीभवत यूयं खनत शिलाया राजोचितमण्डपनिष्पादमा खेदमाकार्षीस्तथा करिष्ये यथा मे पिता तथैव त्वयि वर्तते | नायाधस्तात् स्तम्भाश्च यथास्थानं निवेशयत भित्तीश्चोपलेइति ततः सा तत्कालादारज्य सम्यग् घर्तितुं प्रवृत्ता । रोहको- पादिना प्रकारेणातीव रमणीयाः प्रगुणीकुरुत । तत एवमुक्ते ऽप्यन्यदा निशि निशाकरप्रकाशितायां प्राक्तनकदाशङ्कापनोदाय | सर्वैरपि ग्रामप्रधानपुरुषैर्भव्यमिति प्रतिपन्नम् । गतःसर्वोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org