SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ उद्देस पुवि विणीयकरणो, करेइ सुत्तं सफलमेयं ॥ स्थिरो नाम भवपन्नः । परिचितं पूर्वस्मिन्पूर्वपर्याये श्रुतं यस्य स परिचित पूर्वश्रुतः । यदि वा प्रत्यागतस्यापि स्वाभिधानमिव परिचितं पूर्वपवितं यस्य स तथा । ततः पूर्वपदेन विशेषणस मासः | तथा शरीरस्य स्थानप्राणस्तस्यापहारोऽपनयनं तेन विजढो रहितः शरीरस्थानपहाररहितः । किमुक्तं भवति । पूर्वतेन सारं वतं वैयावृत्यं वाचनादिषु परिहारयितमिति तथा पूर्व विशेषतः संयमयोगेषु नातानि करणानि मनोवाक्काय लक्षणानि येन स विनीतकरणः संयमयोगादिकं सर्व सेन पूर्वमरिनं कृतमिति भावः । य ईशः पूर्वमासीत् । स सफ करोति । वैश्शस्य तदिवसमात्याच्या त्या उद्दिश्यते न शेषस्य तता न कश्चित्पूर्वापरविरोध इति भावः । कह पुण वस्त्र निरुको, परियातो होज सवितो छ । पुत्रा रुसावेखो, साईहिं बन्नानीतो ॥ कथं केन प्रकारेण तस्य पूर्वः पर्यायो निरुषः कथं तावद्देवसिकस्तदिवसाची पर्यायोऽभवत्। श्रोत्तरमाद ( पुण्यकर्मस्यादि) स्वात्रिःसन् बातः सतः सबै मत तदेव । पन्चज्जण्यपंचम, काररुमादिउवहिते एयणं । निज्जं तस्स निकायण, पव्वतिते तद्दिवसपुच्छा ॥ राजा कोयमान्यतिनापतिभेसियो राज्यमनुशास्ति वामेकैकः पुत्रस्तत्र राजपुत्रो राज्ञा राजा भविष्यतीति संभावितः अमात्यपुत्र अमात्येनामात्यत्वपुरोहितपुषः पुरोहितेन पुरोहिताने सेनापतिपुत्रः संगापसिना सेनापति क्ष पि सह क्रीमति । श्रन्यदा कुमारी राजपुत्र आत्मपञ्चमोऽमात्यपु रोहित सेनापतिश्रेष्ठिपुत्रैः सहेत्यर्थ प्रव्रज्यामगृहीत् । सर्वे च तेभतीयता जाता प्रणशिकामापनाशिव न्तः कुलानि च प्रीतिकरादिरूपाणि कृतानि । आचार्येण च तेगुर्वादयः संनाविताः । तद्यया राजपुत्र अचार्यपदे अमात्यपुत्रउपाध्यायाचे पुरोहितपुत्रः स्यविरत्वे सेनापतिपुत्रगण पुत्रो गणावच्छेदित्वे संभावितः राजादीनां चान्ये पुत्रान विद्यन्तेततस्ते सुरसमीपमागत्य विज्ञापयन्ति यथा नयाम पतान् स्वस्थानं पञ्चादेतैरेव सह समागत्य वयं प्रवजिप्यामः एवमुपधिना मास्यानेन विहाय करणं कुर्वन्ति । तस्य प राजकुमारस्यात्मपञ्चमस्य नीयमानस्याचार्ये निकाचनं करोति यया सम्यक्त्वे नियमतोऽप्रमत्तेन भाव्यं अत्र शिष्यस्य पृच्छा नूयः । प्रव्रजिते सति राजकुमारादी किमिति तद्दिवसं यस्मिन् दिवसे प्रतिपक्षा तस्मिन्नेव दिन आचार्यादिपदस्थापनाम सोत्तरं वक्तव्यमिति जावार्थः । इति उपधिना तेषां नयनमुक्तं संप्रति प्रकारान्तरेणापहरणमाह । पिरो वतावसादी पाउने कुरादिति । विषापासुं ते महा कममो ॥ पितरो वा तेषां । तापसादयः तापसादिरूपतया प्रव्रजितुम मसः । तान् राजपुत्रादीन ( फुराबिति त्ति ) देसी पदमेतत् अपहारयन्ति । इत्थं च नीताः सन्तस्तं स्वपितृनिर्यथाक्रमं राजादिषु स्थानेषु स्थापिताः । (८३२) अभिधान राजेन्द्रः । , Jain Education International निया व फामुभोजी, पोसहमालायपारिसी करणं । लोयं च करेंता, लक्खणपादेय पुच्छंती ॥ उद्देस जो तत्थ प्रमूढ अक्खा, रिनुकाले तीए एकमेकं तु । उप्पादकता सूर्य द्वाविव ताहे पुणो होति ॥ नीता अपि ते राजकुमारादयः प्रासुकनोजिनः पौधशालायां प्रतिदिवस सुरुप्पा अरुप्या करणं भुवमवश्यं प्रचं व ते कुर्वन्ति । ब्रह्मचर्ये च परिपालयन्ति । नवरं पावकान् दिने पृथ्द्धन्ति करुया महिला का गीत एवं हा यास महान ऋणपानका प्रवन्ति तयेतासामृतुकाले नियमनातू गर्भो लागिष्यतीति ततो या ऋतुकाले अमूढका ऋतुकालस्य स्वस्य शात्री तस्यामात्मीयायामेकैकं वारं गत्वा बीजं निक्षिपन्ति । एवं चाम। श्रमात्मीयं पुत्रमुत्पाद्य यदा यदाया यो स समयों जायते । तदा तदा तं तं स्वस्वस्थाने स्थापयीत्वा पुनरागच्छन्तीति । अजयमेगपरं परिवतिकामयेरसति अभे । तदिवसमागनें छापेस उपतसंस्थेव ।। यस्मिन् दिवसे ते प्रत्यागतास्तस्मिन्नेव दिवसे स्थविरा श्राचाअमेकतर बिहार जिनकल्पिकं यथादपवार वा प्रतिपशुकामाः स्वविरत्वात् । अन्यगणधारणेऽसमर्थ स्तारशो न विद्यन्ते ततस्तदिवसमागतान् राजकुमारादीन् तेष्या चार्यत्वादिषु स्थानेषु स्थापयन्ति “ पुच्चयते दिवसपुध्वे " यदुक्तं तत्र तामेव पृच्छां जावयति । कह दिज्ज तस्स गणो, तदिवसं चैव पव्त्रइगस्स । एसम्म ए होति गुमे ॥ " कथं तस्य राजकुमारस्य प्रवजितस्य तद्दिवसमेव यस्मिन् दिने प्रव्रज्या प्रतिपन्ना तस्मिन्नेव दिने गणो दीयते । अत्र सूरिराह जायते तस्मिन् स्थापने सुष्टु अतिशयने बहवो गुणा इमे वक्ष्यमाणा भवन्ति तानवाद । साहु विसीयमाणो अग्रगेा जिक्रखङरगरणा । यवहारथिया वाण्य प्रकिंचाकरे य ॥ एते गुण हवंती, तज्जायाणं कुटुंबपरिवढी । ओहाणं पिय सिं, सोमुत्रसम्गनं तू ॥ साधुदिता ताता रहा स्थिरो जयति आर्थिक अपि तेषु स्वयंतास स्थिरा उपाय सानामभवति / प्रजावतीक लां क्रियां करोति । यथा एते राजादिपुत्राः तेषां चामी शिष्या इति तथा मिहा उपगरणमपि सामसुम पा रो इत्थिया ) एते स्त्रिया अपड़तायास्तषां जयतां व्यवहारो ब भते श्यमत्र जावना । काचित् रूपवती कुमारभ्रमण केनापि राज्ञा गृहीता स्यात् ततस्तेषां गतानां जयेन सा मुच्यते इति बांदे च तारयात्सोऽपरता भवन्ति चिरकःरयचि ) योऽपि कश्चित्साधूनां प्रत्यनीकः सोऽपि तां राजादिकुमार जितानां जयतन फिकरोति अथवा किचानां साधूनां यदि कथमपि केनाऽप्यर्थ जाते प्रयोजनमुपजायते तर्हि तरस लोकः प्रायो ऽर्थ एकरोति । तदेवमेते अनन्तरोदिता गुणास्तजातानां राजादिजातीयानां यतोऽतस्ते निरुद्धपर्यायाः प्रत्यागताः प्रव्राजितास्तदिवस वायार्यादिपदेषु व्याप्यन्ते अवगुणः कुडुम् रिवृद्धिस्तथाहि यदि मामने तथाभूतं राज्यादिकमपहाय धर्मे समाचरन्ति ततः किं तेषु तुच्छेषु भोगोपभोगेषु एवमन्येपि संयमे निष्क्रमन्ति ततो भवति गच्छस्य महती वृद्धिः। For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy