SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ (८३१) उहेस अनिधानराजेन्द्रः। उद्देस त्रिवर्ष त्रिवर्षपर्यायस्य एकमेवोपाध्यायलक्षणं स्थानमनुशातं नीति किमुक्तं भवति । नैकं द्वौ वा वारी प्रीतिकरणाने न द्वितीयमाचार्यत्वलक्षणमपि तस्याल्पपर्यायतया प्रभूतखेद कृतानि कित्वनेकश इति (वेसासियाणित्ति) आत्मनामसाहिएणुत्वाभावेनाचार्यपदयोग्यताया अभावात् । पञ्चवर्ष- न्येषां गच्छवासिनां मायारहितीकृततया विश्वासस्थानानि स्य पञ्चवर्षपर्यायस्य द्वे स्थाने अनुशाते तद्यथा उपाध्याय- कृतानि विश्वास नवानि योग्यानि वैश्वासिकानति व्युत्वमाचार्यत्वबहुवर्षवर्षपर्यायतया खेदसहतरत्वाविष्ठोष्टवर्ष त्पत्तः अत एव सम्मतानि तेषु तेषु प्रयोजनेविधान संमुदिपर्यायः पुनः सर्वाण्यपि स्थानानि वोढुं सक्नोति बहुतम- कराणि अविषमत्वेन प्रयोजनकारीणि सोपि च बहशो विग्रहवर्षपर्यायत्वात् ततस्तस्य सूत्रेणोपाध्यायत्वमाचार्यत्वं गणित्वं षु समुत्पन्नेषु गणस्य संमुदितमकार्षीत् । संमृदिकृततया श्ष्टेषुप्रवर्तित्वं स्थविरत्वं गणावच्छेदित्वं वाऽनुज्ञातम् । अथ कथं च प्रयोजनम्वनुकल्पन मतान्यतुमतानि । तया बहूनां विखर्वसर्वाणि यथोक्तानि स्थानानि वोढुं शक्नोति तत श्राह । जमवर्जानां सर्वेषामित्यर्थः। मतानि बहुमतानि भवन्ति तिष्ठन्ति नो इंदियाण य कालेण, जायाणि तस्स दोहेण । शुन तस्य स्यादिदं रूपं ततो यद्यस्मात्तेषु कुशेषु तथारूपेषु कृतेषु कायब्वेमु बहूसु य, अप्पा खलु जावितो तेण ॥ प्रीतिकरेषु एवं तेषु स्थेयेषु तेषु वैश्वासिंकषु तेषु समुदिकरब्धि त्यपि भावनीयम् स श्रमणो निर्ग्रन्यो निरुद्धपर्यायाऽजवत तेन तस्य अष्टवर्षपर्यायस्य दीर्घेणाष्टवर्षप्रमाणेन इन्द्रियनोइन्द्रि याणि जातानि भवन्ति कर्तव्येषु च बहवात्मा खलु तेन भावि कारणे न संकल्पते प्राचार्यतया उपाध्यायतया या उद्देषु ततो भवति ततो योग्यत्वात्सर्वाण्यपि स्थानानि तस्यानुज्ञातानि। दिवसमिति । एष सूत्रसकेपार्थः । व्यासायं तु नायकद्विवाः निरुद्धप-यस्तद्दिवसमुद्देष्टुं कल्पते ॥ प्रथमतः ( सकिमाहुभंतेश्त्यांदि ) एतस्यद व्याख्यानयति । चोरएयतिवासादी, पूव्वं वने दीहपरियागं। (मूत्रम् ) निरुछपरियाए समणे निग्गये कप्पा तदिवसस्स तादिवसमेव शहि, आयरियादीणि किं देह ॥ आयरियत्ताए नदिसित्तए से किमाहुते ? अस्थि णं थेराणं चोदयति प्रश्नपति परो यथापूर्व त्रिवर्षादिकं दीर्घ पर्याय - तहारूवाई कुलाई कमाई पत्तियाई विजाइं सामियाई पयित्वा किमिदानीं तद्दिवसमेव । प्राचार्यादीनि नावप्रधानोऽयं ममयाई ममइकराई अणुमयाई बहुमयाई जवति । तेहिं निर्देशः आचार्यत्वादीनि दस्थ । अत्र सरिराह । कडेहिं तेहिं पत्तिएहिं विजेहिं तेहिं विसासीएहिं समुश्कर- जएणति तेहिं कायाम, वेहियाणं तु उवहि भत्ताई । हिं जैसे निरुपपरियाए समणे निग्गंथे कप्पा आयरिय गुरुवावासहुमादी, अणेगकारेहु बज्जिया ।। नवज्कायसाए नहिसित्तए तदिवसं ॥ व्य० ३ ०० भण्यते अत्रोत्तरं दीयते तैराचार्यादिपदयोग्यनयिकानां बिअथास्य सूत्रस्य कः सम्बन्ध उच्यते । नयमहन्तीति वैनयिका प्राचार्यादयः तेषां कृतासुत्पादितानि । उपधिवक्तानि । किमुक्तं भवति । तथारूपाणि स्थविराणां तैउस्सग्गरस ववादो, होति विवस्वो न तेणिम मुत्तं । बँनयिकानि कुलानि कृतानि येन तेज्यो यथाकालमुपधिर्भक्तं नियमण विगिट्ठो पूण, तस्सासी पुव्वपरियाता॥ चोपजायते इति। एतेन "अस्थिणं थेराणं तयारूपाणि कडाणीति" इहोत्सर्गस्य विपक्षप्रतिपक्षो भवत्यपवादस्तेन कारणेन | व्याख्यातम् । न केवलं तैस्तयारूपाणि कझानि कृतानि किंतु "तिवरिसपरियाए समण निग्गंथे इत्यादि" रूपस्योत्सर्ग- | गुरुबाउसहोदरादयादिशब्दात् वृहखानादिपरिग्रहः । अनेक. स्येदमपवादभूतं सूत्रमुच्यते । अनेन सम्बन्धेनायातस्यास्य प्रकाररुपगृहीताः संग्रहोपग्रहाच्यामुपप्टम्ने नीताः "पत्तियाणीव्याख्या । निरुद्धो विनाशितः पर्यायोऽस्य स निरुद्धपर्यायः। त्ति" सुप्रतीतत्वान्न व्याख्यातम् तश्चेत्यत्र द्वितीयं व्याख्यानमाह श्रमणो निर्ग्रन्यः कल्पते युज्यते तद्दिवसं यस्मिन् दिवसे प्रत्र. ताई पीतिकराई, असई दुवन्ति होसि थेज्जानि । ज्यार्थ प्रतिपन्नवान् तस्मिन्नेव दिवसे पूर्वपर्यायः पुनस्तस्य संकियअणवेक्खाए, जिम्हजढा ईति विस्संजो। प्रभूततर पासीत् । तयाचाह । (नियमेणत्यादि) नियमेन तस्य पूर्वपर्यायो विकृष्टो विशति वर्षाण्यासीत् ततस्तहिवसं अथ वति प्रतीतं प्रथमव्याख्यानापेक्षया व्याख्यानान्तरोपदर्शने कल्पते । प्राचार्योपाध्यायतया उद्देष्टुम् । अत्र शिष्यः प्राह। स्थेयानीति कित्यसदिति । तया वैश्वासिकानीति कोऽर्थः अन(से किमाहु? भंते!)स शवोऽथ शदार्थः। अथ किं कस्मात् पेकवा स्वपरविशेषाकरणेन प्रनूततराणां संचिताङ्गेनेत्यर्थः । कारणात् भदन्त ! परमकल्याणयोगिन् ! भगवन्त एवमाहु वेष्याणि विशेषत एषणीयान्यनिषनीयानि कृतानि यतस्तानि यथा तद्दियसमेव कल्पते प्राचार्योपाध्याययोरुहेष्टुं न खलु प्र जिह्मजढानिजिा मावयारहितानि कृतानीति तेषु विश्रानो विश्रंभवजितमात्रस्याचार्यत्वादीन्यारोप्यमाणानियुक्नान्वगीतार्थत्वा- स्थानत्वास्वाद्यव्यपक्याणीति समुश्कराणीति व्याख्यानार्थमाह । त् अत्र सूरिराह । (अस्थि णमित्यादि) अस्तीति निपातो मधत्य अविसमत्ते, ण कारगो होइ संमुदी नियमा। निपातत्वाश्च बहुवचने ऽप्यविरुद्धस्ततोऽयमर्थः सन्ति विद्यन्ते बहुमो य विग्गहेसुं, अकासि गणसम्मुदि सो उ॥ णमिति वाफ्यालंकारे स्थविराणामाचार्याणां तथा रूपाणि सर्वत्र सर्वेषु प्रयोजनेषु यो नियमादविषमत्वनाकुटियतया काप्राचार्यादिप्रायोग्यानि कुलानि तेन कृतानि गच्छप्रायोग्यत रको नवति ( सम्मुदित्ति) पदैकदेशे पदसमुदायोपचारात् या निर्वतितानीत्यर्थः । येन यथा कालं तेभ्य प्राचार्यादिप्रायोग्यं भक्तमुपधिश्चोपजायते । उपलक्षणमेतत् तेन केवलं तथा संमुदिकरः तान्याप कुमानि तेन तथारूपाणि कृतानि न केवलं रूपाणि कुलानि कृतानि कित्वार्चायवालवृद्धग्लानादयोऽपि तेन कुवानि समुदिकराणि कृतानि । किंतु सोऽपि तु शब्दोऽपिअनेकधा संग्रहोपग्रहविषयी कृता इति द्रष्टव्य न केवलं कुला शब्दार्यः । बहुशा बदुनिः प्रकारैर्वग्रहेषु समुत्पनेबदुपश्मनि तथारूपमात्राणि कृतानि किं तु (पत्तियाणित्ति)प्रीति मतो गणस्य गच्चस्य सम्मुदिमकार्षीत् शपाणि तु पदानि कराणि वैनयिकानि कृतानि (थेजाणत्ति) स्थेयानि प्री सुप्रतीतत्वान्न व्याख्यातानि ॥ तिकरतया गच्छचिन्तायां प्रमाणभूतानि । अथवा स्थिया- । चिरपरिचियपुनसुतो, सरीरयामावहारविजढो उ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy