SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ उदयसंठि अन्निधानराजेन्डः। नदयसंठिड संग्रति स्वमत नगवानुपदर्शयति । (वयंपुणश्त्यादि ) वयं पुनरे- पश्चिमायामपि दिशि उत्कृष्टोऽटादशमुहूतों दिवसोनवति तदा चं बक्यमाणेन प्रकारण वदामस्तमेव प्रकारमाह (ता जंबुद्दीवे. जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य (उत्तरदाहिणणंति) उत्तरदीवे इत्यादि ) ता इति पूर्ववत् जम्बूद्वीपे द्वीपे सूर्यों ययायोग- तो दकिणतश्च जघन्या द्वादशमुहूर्ता रात्रिः । अत्रापि कारणं पूर्वमगमनपरिनम्या नमन्तौ मेरोरुदप्राच्यामुत्तरपूर्वस्यां दिशि पश्चिमार्के रात्रिगतं प्रागुक्तमनुसरणीयम् । (एवमित्यादि) उधतः तत्र चोमत्य प्राग् दक्षिणपूर्वस्यामागच्चतः ततो भर एवमुक्तेन प्रकारेण एतेनानन्तरोदितेन गमेनासापकगमेन बल्यनादिकेत्रापेकया प्राग दक्षिणपूर्वस्यामात्य दक्विणापरस्यामाग- माणमपि नेतव्यम् । किं तक्यमाणमित्याह । ( अहारसमुहचतस्तत्रापि च दविणापरस्यामपरविदेह केत्रापेकया उफत्या- त्ताणतरश्त्यादि ) यदा मन्दरस्य पर्वतस्य दकिणोत्तराईयोः पाच्युदीच्यामपरोत्तरस्यामागच्चतस्तत्रापि चापरोत्तरस्यामराव पूर्वपश्चिमयोर्वा अष्टादशमुहूर्तानन्तरः सप्तदशज्या मुहूर्तज्य तादिकतापक्वया उत्य उदकशाच्यामुत्तरपूर्वस्यामागतः कर्ड किंचिन्यूनाष्टादशमुहूर्तप्रमाणो दिवसस्तदा पूर्वपश्चिमएवं तावत्सामान्यतो द्वयोरपि सूर्ययोरुदयविधिरुपदर्शितो विशे योदक्षिणोत्तराईयोर्वा सातिरका द्वादशमहर्ता रात्रिर्भवषतः पुनरयं यदकः सूर्यः पूर्वदक्षिणस्यामुद्गच्छति तदा अपर तीति एवं शेषाएयपि पदानि नावनीयानि सूत्रपागेऽपि उत्तरस्यां दिशि समुच्चति दक्षिणपूर्वोततश्च सूर्यो नरतादीनि प्रागुक्तासापकगमानुसारेण स्वयं परिनावनीयः । स चैवं केत्राणि मेरुदक्विणदिग्वनि मएमझ परिचम्या परिनन् प्रकाश " ता जयाणं जंबुद्दीवे दीवे दाहिणले अधारसमुदत्ताणतरे यति अपरोत्तरस्यामुद्गतः सन् तत ऊर्ध्वमएमसपरितम्या परि दिवसे हव तया णं उत्तरवि अघारसमुदत्ताणंतरे दिवसे भ्रमन् ऐरावतादीनि केत्राणि मेरोरुत्तरदिग्नावानि प्रकाशयात जब जया " उत्तरले अट्ठारसमुत्ताणंतरे दिवसे हवा तया भारतश्च सूर्यो दकिणापरस्यामागतः सन्नपरविदेहकेत्रापेक णं जंबुद्दीवे दीवे मंदरस्स पत्रयस्स पुरधिमपश्चछिमेणं साया नदयमासादयति ऐरावतः सूर्यः पुनरुत्तरपूर्वस्यामागतः पूर्व- तिरंगवाससमुहुत्ता राई नवरता जया णं जंबुद्दीवे दीये मंदविदेहापेक्या समुच्चति ततो दक्षिणापरस्यामुमतः सत् तत रस्स पव्वयस्स पुरछिमेणं अघारसमुहत्ताण्तरे दिवसे हवर ऊं माननम्या परिनुमन् अपरविदेहान् प्रकाशयति । उत्तर- तयाणं पञ्चभिमेण वि अद्वारसमहत्ताणंतरे दिवसे हवा । जया पूर्वस्यामतः सन् तत ऊ: मामागत्या चरन् पूर्वविदेहानधभा. णं पञ्चम्मेिण वि अट्ठारसमुहत्ताणतरे दिवसे भवर तयाणं जंबु सयति । तत एष पूर्वविदेहप्रकाशकः सूर्यो दक्षिणपूर्वस्यां भर इं।वेदीवे मदरस्स पबयस्स उत्तरदाहिणणं सारेगऽवाझसमु तादिकेत्रापेक्कयोदयमासादयति अपरविदेहप्रकाशकस्त्वपरोत्तर हुत्ता राई नवएवं सप्तदशमहर्तदिवसादिप्रतिपाद का अति स्यामिति। तदेवं जम्बूद्वीप सूर्ययोरुदयविधिरुक्तः संप्रतिकेत्रविना. सूत्रामाएका भावनीयाः (ता जयाणमित्यादि) तत्र यदा जम्बूद्ध पे गेन दिवसरात्रिविभागमाह ( ता जयाणमित्यादि) तत्र यदा- तण वर्षाणां व कालस्य प्रथमः समयः प्रतिपद्यते भवति णमिति वाक्यालंकारे जम्बृद्धीपे २दक्षिणा दिवसोभवति तदा तदा उत्तरार्द्धऽपि वर्षाणां प्रयमसमयो जवति समकाले नय. उत्तराऽपि दिवसो जवात पकस्य सूर्यस्य दकिणदिारी परि धन दक्षिणा उत्तराच मर्ययोश्चारनावात् यदा चोत्तराके नमणसंजवे अपरस्य सूर्यस्यावश्यमुत्तरदिशि मणसंभवात् घोकानस्य प्रथमः समयो भवति तदा जम्बूद्वीप द्रीपे मन्दरस्य यदा चात्तरा दिवसस्तदा जम्वृद्धापद्वापे मन्दरस्य पर्वतस्य | पर्वतस्य ( पुरछिमपञ्चधिमणंति) पूर्वस्यामपरस्यां च दिदिश (पुरच्छिमपञ्चच्छिमणंति) पूर्वस्यामपरस्यांच दिशि रात्रिर्भयति (अणंतरपुरमखमत्ति) अनन्तरमव्यवधानेन परकृतोऽग्र कृतो तदानीमेकस्यापि सूर्यस्य तत्रानावान ।( ता जया णमित्यादि)। यः सोऽनन्तरपुरस्कृतोऽनन्तरक्तिीय इत्यर्थः । तस्मिन् काले तत्र यदा जम्बूदीपे मन्दरस्य पर्वतस्य पूर्वस्यां दिशि दिवसा भवति पकस्य सूर्यस्य पूर्वदिग्भागसंनवे अपरस्य सूर्यस्याव (समवंसित्ति ) समयः संकेतादिरपि नवति ततस्तव्यवच्छेश्यमपरस्यां दिशि जावात् । एतच्च प्रागव भावितम् । यदा च दार्थ कानग्रहणं काबश्वासी समयश्च कानसमयस्तत्र वर्णकापश्चिमायामाप दिशि दिवसो जवति तदा जम्बूद्धापे मन्दरस्य बप्रयमसमयः प्रतिपद्यते भवति किम जयति यस्मिन् समय दक्षिणाऊत्तराईयोर्वकालस्य प्रयमः समय भवति तस्मापर्वतस्य ( उत्तरदाहिणेणंति ) उत्तरतो दरिणतश्च रात्रिर्जवति दूर्यमनन्तरे द्वितीये समये पूर्वपश्चिमयोर्वकारस्य प्रथमस(ताजया णमित्यादि) तत्र यदा णमिति प्राग्वत् जम्बूदीपे दकि- मयो भवति ( ताजयाणमित्यादि) तत्र यदा एमिति प्राम्यत् । णा उत्कर्षत उत्कृष्टोऽष्टादशमुहत्तप्रमाणा दिवसा भवति तदा जम्बूद्धापे २ मन्दरस्य पर्वतस्य पूर्वस्यां दिशि वर्षाका त्रस्य प्रयमः उत्तरापि उत्कृष्टोऽष्टादशमुहूर्तोऽष्टादशमुहर्तप्रमाणो दिवसः समयो नवति तदा मन्दरस्य पर्वतस्य पश्चिमायामपि दिशि उत्कृष्टो ह्यष्टादशमुहूत्तंप्रमाणा दिवसः सर्वांच्यन्तरमहमचा- वर्षाकामप्रयमसमयो नवति समकानयत्येन पूर्वपश्चिमयोरपि रित्वे तत्र च यदेकः सूर्यः सर्वान्यन्तरमामबचारी जवति तदा सूर्ययोश्चारचरणात् । यदा च पश्चिमायामपि दिशि वर्षाकालस्य अपरोऽध्यपश्यं तत्समायातश्रेण्या सर्वान्यन्तरमामनचारी भव- प्रथमः समयः भवति तदा जनयूद्वीपे हापे मदरस्य पर्वतस्थ तीति दक्किणा उत्कृष्टदिवससंभव नुत्तराऽप्युत्कृष्टदियससं- (नुत्तरदाहिणणंति ) उत्तरतो दकिपतश्च अनन्तरमव्यवधनिन जवः । यदा उत्तरा नत्कृष्टोऽष्टादशमुहर्तप्रमाण। दिवसी पश्चात्कृतोऽनन्तरपश्चात्कृतस्तस्मिन् कानसमये वर्ष कात्रस्य भवति तदा जम्बूहीपेश्मन्दरस्य पर्वतस्य (पुरच्छिमपञ्चच्चि- प्रथमः समयः प्रतिपन्नो जयति नूत इत्यर्थः। श्ह यस्मिन् समय मणति) पूर्वस्यामपरस्यां च दिशि जघन्या द्वादशमुहर्ता रात्रि- दक्षिणा नुत्तरा च वर्षाकास्य प्रथमः समया जवति तद. भवति सयान्यन्तर मामले चारं चरतो. सूर्ययोः सर्वत्रापि रात्रे- नन्तरतने द्वितीये समय पूर्वपश्चिमयोर्याणां प्रथमसमयो दशमुहूर्तप्रमाणाया एव भावात् तया (ताजयाणमित्यादि) जवतीति । एतावन्मात्रोक्तावपि यस्मिन् समये पूर्वपश्चिमयोर्वतत्र यदा जम्बूद्वीपे द्वीपे मन्दरस्थ पर्वतस्य पूर्वस्यां दिशि उत्क. कास्य प्रथमःसमयोनवति ततोऽनन्तरे पश्चाङ्गाधिनि समये पंत उत्कृष्टोऽष्टादशमुना दिवसो भवति तदा मन्दरस्य पर्व- दक्षिणोत्तरार्द्धयोर्वकारस्य प्रथमः समयो जवतीति गम्यते तस्य पश्चिमायामपि दिशि उत्कृष्टोऽष्टादशमुहतो दिवस कारणं तन्किमयमस्यापादानम उच्यत इह क्रमान्यामानाहता दकिणोत्तरारूंगतं प्रागुतमनुसरणीयम् । यदाच मन्दरपर्वतस्य पञ्चितझानां शिष्यायामतिसुनिश्चिता नवति ततस्तेषामनुग्रहाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy