SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ (८१३) अभिधानराजेन्द्रः । उदयसंदि जंबुद्दी दी मंदर पन्चयस्स पुरच्छिमपचमेणं मुटु दिवसे भवति । एवस्थिपरममुत्ता राई जति बाणं तत्य राईदिया पत्ता समानमो मायंपुर्ण एवं मोना युरिया दीपाच्छंन पाईदाहिणमागच्छेति पाईए दाहि नुपगच्छति दाहिणवणिमागच्छंति दाहीलपकी मुग्गतिमुदीमागच्छंति पडीण उदीमुपगच्छंत उड़ीपाईणमागच्छति । ता जता णं जंवृद्दी वंश्वा हिडे दिवसे जयतिउत्तर दियमे जवन मंदरस्त पन्त्रयस्तपुर चित्रमपचच्मिणं गई जवति ता जड़ा ए जंबूदरी मेहरम पव्यस्य परमेणं दिवमे जयति ना मेहरम व्ययस्म उतराई राई जति न जाणं वृदि हारसमुह दिवस जवति तदाणं उत्तरदेवि नकोस अहार दिवसे जयति जगाणं हथर होस दिवसे जवति तदा एां जंबुईवि २ दरम पच्चयस्य पुरच्त्रिमेणं जहसिया दुवाममुत्ता राई जब ना जा उको अारट व पचमण chine अारने दिवसे जवति तता णं जंबूदीचे २ मंदरम पव्वयम् उत्तरदाणिं अहमिया वासनु चाराई जवान एवं पूर्ण अट्टारसमुटुदिवसे सारंगवासना राई जवति सत्तरते दिवने तरसत्ता राई समरममुत्ताणंतर दिव जति मानिरेतरमा गई दिवस जवति चांदमहत्ता राई जवति । मोलसमुहत्तानंतर दि जति सारंगा राई प्रतिर दिवसे परमुत्ता राई पसरतात दिवसे मार तराई जमिनमुटुला राई चोदसमुत्तांतरे दिवसे मातिरेगमालमत्ता राईतरम मुहते दिवसे सत्तरमुत्ता राई तेरममुत्ताणंतरे दिवसे सातिरेगमत्तरसमुत्ता राई । जहमए दुवाल ममुटु दिवसे जवा कोनिया अहारपुरा राई एवं जनिता दावेदार वासाणं परं मम पडि जति उत्तरं सपा समि जना एवं उत्तर1⁄2 वासाणं पढमे समए पडिवज्जति नता जं 2 मंदरस्यपव्ययस्स पुरमपमनिरप कवडे कायमममि बागाणं परं ममए पनि जया णं जंबई | वे 2 मंदरम्स पव्वयस्स पुरच्मेिवासा २ परमे मम पनि तना पण विवा पदम समय परिवज गया पथमा मदमे समय परिवत तता णं मंईवे 2 मंदरस पर Jain Education International उदयसंठिह यम् उतरदाहियां तच्छायकालमसिवासा समये जयति । जहा समय एवं आवलियाए प्राणापाने होरसे पासे उ इस आवाका जया वासाणं एवं हेमंताणं गिम्हाणं च जा पिया ॥ ( ता जया णमित्यादि ) तत्र यदा जम्बूद्वीपे दक्षिणा द्वादश मुटु दिवस्दा उपामुद सः। यदा चोत्तरा द्वादशमुनिन्तरो दिवसस्तदा दक्षिणादिल दिवसातद जयी मन्द पर्वतस्य पूर्वस्यामपरस्यां दिशि नासा पम्चदसमुह दिवसो भवति नप सदा पञ्चदशमुर्ता रात्रिः कुत इत्याह ( अणवाध्याणामित्यादि ) अनवस्थितानि अनियतप्रमाणानि णमिति खलु तत्र मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां दिशि रामिन्दि भ्रमण ! हे आयुष्मन् ! अत्रोपसंहारमाढ । ( एगे एवमाहंसुर ) पुनः इति पूर्ववत म्याद यमो यति तदा द्वादशभिः दिवो भवति तदा दक्षिणा दतिया पदा दक्षिणा भारता तर) दो माह होनो टीम नायक प्रमाण दिवस तिता उत्तरा द्वादशमुहूर्ता रात्रिः । यहा राशन दिनमा दि पा द्वादशमुड़ती रात्रिः ( एवमित्यादि) एवमुतेन प्रका रेणापपादनद तया कधि समदशाविक विध किचिदून द्वावात्राको वक्तव्य सर्वत्र च द्वादशमुर्ती रात्रिः तद्यथा ।" जयाणं जीवेदी दाहिण सत्तरसमुह दिवसे जव तयाणं उत्तर वाममुहुत्ता राई जयति जय उत्तरने सत्तग्ममुत्ते दिवस जव तया णं दाणि वात्रसमुदृत्ता राई व जया णं जंबुद्दिवि दीव दाहिण सत्तरम महानंतर दिवसे व तया णं उत्तर दुबावसमुत्ता राई जब जयाणं उत्तर मत्तरममुत्ताणंतरे दिवसे जव तथा णं दाणि वासना गरे जय" एवं पाशमुहर्त्तः । पोशानन्तरं पञ्चदशः पञ्चदशर्नानन्तरं चतुर्द समुन्दर नाकातल्या द्वाद रगतमात्रापकं साकादाह (जयाणमित्यादि ) यदा जम्बूहीपे निदा रात्रिति यदा चात्तरा द्वादशमृदुतानन्तग जयति तदा दर्ता रासाय दशममन्तरादिदिया जी मन्द्रस्य पचन(पति) पूर्व पश्चिमायां दिशि नेपाल पञ्चाशदिवम् जयति यथा पञ्चदशमुहुर्ता त्रिवर्तीति कुत इत्याह (बनिमित्यादि) व्यवच्छिन्नानि समिति खतु तत्र मन्दरस्य पर्वतस्य दिशानि नि! हेडापरमार (गेमा ३) नाति प्रति व्यापानगतो या संवादमा पि विरोधः । प्रत्यक्तोऽत्र दानाधिकरूपा रात्रेरूपन्नज्यमानत्वात् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy