SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ (७८९) उत्तरकुरा अनिधानराजेन्द्रः। उत्तरकुरा प्रतिरूपं यावत करणात् 'सएहे जएहे घटेमटे इत्यादि'परिग्रहः॥ न्येन अष्टशतेन पन्नानां तदोच्चत्वप्रमाणमात्राणां तस्य मूलपा( तस्सणमित्यादि ) तस्य भवनस्य त्रिदिशि त्रिसृषु दिक प्रमाणस्याई तदऊँ तच्च तच्चत्वप्रमाणं च तदर्बोच्चत्वप्रमाण पकैकस्यां दिशिएकैकद्वारभावेन त्रीणि द्वाराणि प्रामानि तद्यथा तदोश्चत्वप्रमाणं मात्रा येषांतानि तथा तेषां सर्वासु दिनु समपूर्वस्यामुत्तरस्यां दक्विणस्यां (तेणं दारा इत्यादि) तानि द्वाराणि न्ततः सामस्त्येन संपरिक्तिप्तं तदोच्चत्वप्रमाणमेव तेषां पञ्चधनुःशतानि कर्डमुश्चस्त्वेन अर्कतृतीयानि धनुःशतानि वि- भावयति ( पचमा इति) तानि पद्मान प्रत्येकमळंयोजनमायाकम्नेन तावदेव अतृतीयानि धनुशतानीति भावः प्रदेशेन माविष्कम्भान्यां क्रोशमेकं बाहुल्येन दशयोजनानि उधेन क्रोश(सेयावरकणगयूनियागाश्त्यादि)द्वारवनं विजयद्वारस्येव ताव- मेकं जलपर्यन्ताऽच्छ्रितं सातिरेकाणि दशयोजनानि सर्वाग्रेण दविशेषेणावसातव्यं यावत् 'वसमात्राओ' इति वनमालावक्तव्य- (तेसिणमित्यादि तेषां पद्मानामयमेतपो वावासः प्राप्तः तापरिसमाप्तिः (तस्सणमित्यादि ) तस्य जवनस्थ उल्होत्रान्त- घजमयानि मूत्रानि रिष्टरत्नमयाः कन्दा वैर्यरत्नमया नालाः बंदुसमरमणीये नामिभागेमणानां वर्णगन्धरसस्पर्शवर्णनं प्राम्बत् तपनीयमयानि बाह्यपत्राणि जाम्बूनदमयानि बाह्यपत्राणि तपनी(तस्सेत्यादि ) तस्य बहुसमरमपीयस्य भूमिनागस्य बहुमभ्य. यमयानि केसराणि कनकमय्यः कार्डिका नानामाशिमयाः पुष्कदेशभागे मणिपीठिका प्रज्ञप्ता पञ्चधनुशतानि आयामविष्कम्ना- रास्थिभागाः (ताउणं कन्नियाउ इत्यादि) ताः कार्मिकाः क्रोशमाज्यामतृतीयानि धनुःशतानि बाहुल्येन सर्वात्मना मणिमयी यामाविष्कम्भाज्याम: क्रोशं बाहुल्येन सर्वात्मना कनकमय्यः अच्छा यावतू प्रतिरूपा ति प्राम्वत् ॥ अच्छान जाव पझिरुव शति प्राग्वत। (तेसिणं कान्नियाणमित्यादि) तीसेणं मणिपेढियाए उवरिं एत्थणं एगे महं देवसयणिजे तासां कर्णिकानामुपरि बहुसमरणीयो शुमिन्नागः प्राप्तः तस्य पहात्ते देवसयणिज्जस्स वमओ से गंपउमे अमेणं अट्ठस वार्मका पूर्ववत्तावद्वक्तव्यो यावन्मणीनां स्पर्शः (तस्सणमित्यादि) तस्य मूनूतस्य पनस्य अपरोत्तरेण अपरोत्तरस्यामेवमुत्तरतेणं तदछुच्चत्सप्पमाणमत्तेणं पजमाणं सव्वतो समंता संप- स्यामुत्तरपूर्वस्यां सर्वसंकलनया तिसृषु दिनु अत्र नीसवतो रिक्खित्ते तेणं पउमा अजोयणं आयामविक्खनेणं तं नागकुमारेन्डस्य नागकुमारराजस्य चतुर्णी सामानिकसहस्राण तिगुणं सविसेसं परिक्खेवणं कोसं बाहबेणं दसजोयणाई योन्यानि चत्वारि पद्मसहस्राणि प्राप्तानि (पतेणमित्यादि) पतनानन्तरोदितनानिमापेन यथा विजयस्य सिंहासनपरिवानवेहेणं कोस ऊसिया । जलं ताओ सातिरेगातिं दसजाय रोऽभिहितस्तथा इहापि पद्मपरिवारो वक्तव्यस्तद्यथा पूर्वस्यां णाति सव्वग्गेणं पसत्ताई तेसिणं पउमाणं अयमेतारूवे व- दिशि चतसृणामग्रमहिषीणां योग्यानि चत्वारि महापानि सोवासे पामते तंजहा वतिरामयामूझा जाव हाणामणिमया दक्षिणपूर्वस्थामन्यन्तरपवेदोऽष्टानां देवसहस्राणां योभ्यान्यष्टी पुक्खलस्थिगया ता उणं करिया उकोसं आयामविक्वं पद्मसहस्राणि दक्विणस्यां मध्यपर्षदो दशानां देवसहस्राणां यो भ्यानि दशपद्मसहस्राणि दक्षिणापरस्यां बाह्यपर्षदो द्वादशानां नेणं तं तिगुणसपरिक्खेवेणं अचकोसं बाहोणं सन्चकण देवसहस्राणां द्वादश पन्मसहस्राणि पश्चिमायां सप्तानामनीकागामईउ अच्छउ जाव पमिरूवाउ तासि णं कएिणया प्पि धिपतीनां योग्यानि सप्तमहापद्मानि प्राप्तानि तदनन्तरं तस्य टिबहुसमरमणिज्जा अभिभागा जाव मणीयं वयो गंधो फासो तीयस्य पद्मपरिवेषस्य पृष्ठतश्चतसृषु दिक्क षोमशानामात्मरतस्मणं पनमस्स अवरुत्तरेणं उत्तरपुरच्छिमेणं एत्थणं नी ककदेवसहस्राणां योग्यानि घोगशपासहस्राणि प्रतानि । तचया चत्वारि पन्नासहस्राणि पूर्वस्यां दिशि चत्वारि पासहलवंतदहकमारस्त देवस्स चनएहं सामाणियसाहस्सीएं खाणि पश्चिमायां चत्वारि पद्मसहस्राणि उत्तरस्यामिात । तदेवं चनारि पनमसाहस्सीउ पमत्तान एवं सम्बो परिवारो नवरि मनपत्रस्य त्रयः पद्मपरिवेषा अनुवन् अन्येऽपि च यो विद्यन्ते पनमाणं जाणियब्बो । सणं पउमे अमेहिं तेहिं पउमप- इति तत्प्रतिपादनार्थमाह । ( सेपउमे इत्यादि ) तत्पनमन्यैरिक्खवणं सब्बतो समंता संपरिक्खित्ते तंजहा अजितरएणं रनन्तरोक्तपरितपत्रिकव्यतिरिक्तैत्रिभिः पनपरिवषैः सर्वतः सर्वासु दिकुसमन्ततःसामस्त्येन संपरिक्तिम् । तद्यथा अत्यन्तमज्झिमएणं बाहिरएणं अन्जितरएणं पउमपरिक्खेव बत्तीस रेण मध्यमेन बाहान च। तत्राज्यन्तरपनपरिकेपे सर्वसंख्यया द्वापकमलयसाहस्सीउ पमत्ताउ मजिकमएणं पनमपरिक्वेवो | त्रिंशत् पद्मशतसहस्राणि प्रसानि (३१०००००) मध्यमे परिक्षेपे चतालीसं नपउमसयसाहस्सीओपपत्ताअोबाहिरएणं पउम- चत्वारिंशत् पद्मशतसहस्राणि (४००००००)बाह्यपद्मपरिकेपे अष्टापरिक्खेवे अमयालीसंपउमसयप्ताहस्सीउपमत्तानो एवामेव चत्वारिंशत् पद्मशतसहस्राणि प्राप्तानि (४७०००००)एवमेव अननव प्रकारेण ( सब्वावरणंति ) सह पूर्व यश्च येन वा सस पुब्बावरेणं एगा पउमकोमोन वीसं च पउमसतसहस्सा पूर्व तत् अपरं च सपूर्वापरं तेन सपूर्वापरेण पूर्वापरसमुदानवंतीतिमक्खाया। सेकेण्डेणं नंते एवं बुच्चति नीलवंतदहे ? येनत्यर्थः एका पाकोटी विंशतिश्च पद्मशतसहस्राणि अवतीगोयमा ! पीलवंतद्दहणं तत्थ २ जावनप्पसति जाव सय त्याख्यातं मया शषैश्च दीर्थकृद्भिरेतन सर्वतीर्थकृतामविसं वादिवचनतामाह । कोट्यादिकाच संख्या स्वमीलितायां सहस्सपत्ताई नीलवंतप्पनाति नीलवंतवमानाति नीलवंत द्वात्रिंशदादिशतसहस्राणामेकत्र मीलने यथोक्तसंख्याया अवश्य दहकमारेय एत्थ सो चेव गमो जाव गीलवंतबहे ॥ नावात् संप्रात नामान्वर्थ पिच्चिषुराह । अथ केनार्थेन तीसणमित्यादि ) तस्या मणि पीविकाया उपरि अत्र महदेकं । एवमुच्यते नीबव दो नीलबध्रद ति भगवानाह । गीतम! देवशयनीयं प्राप्तम् । शयनीयवर्णकः प्राग्वत् । ( तस्सण नीलवदूधदे तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे मित्यादि ) तस्य भवनस्योपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गन बहूनि उत्पानि पद्मानि यावत् सहसपत्राणिनीनय दप्रजाणि कानि इत्यादि पूर्ववत्तावद्वक्तव्यम् यावत् बहवःसहस्रपत्रहस्तका नीप्रवन्नाम हुदाकाराणि नीलवर्णानि नीलवन्नाम वर्षधरपर्वति मूलत श्दमधिकं दृश्यते" (सेणमित्यादि) तत् पम- तस्तस्मनीति नावः । नीलवन्नामा च नागकुमारेन्डो नागकुमार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy