SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ (७८८) उत्तरकुरा अन्निधानराजेन्डः। उत्तरकुरा काभिधानान्यां स्वसामाननामदेवावासाच्या पर्वताच्यामनन्तरं | सर्विसेसं परिक्खेवेणं अजोयणं बाहवेणं दसजायणाई उसष्टव्यस्ततो दक्विणतः शेषाश्चत्वार शत एते च सर्वेऽपि प्रत्येक ब्बहेणं दो कोसे सितेजलंतीतो सातिरेगाई दसजोयाई दशनिदेशभिःकाञ्चनकान्निधानर्योजनशतोच्छूितैर्योजनशतमूत्रविष्कम्मैः पञ्चाशद्योजनमानमस्तकविस्तारैःस्वसमाननामदेवा सब्बग्गेणं पाते तस्सणं पउमस्स अयमेतारूपे वष्मावासे पम्पत्ते धिवासः प्रत्येकं दशयोजनान्तरैः पूर्वापरव्यवस्थितर्गिरिभिरुपेता तंजहा वइरामता मृझारिद्वामते कंदे वेरुनिया मरणाझेएतेषां च विचित्रकूटादिपर्वतदनिवासिदेवानामसंख्येयतमज वेरुलियामता बाहिरपत्ता जंबूणयमया अभंतरपत्ता तव म्यूद्वीपेद्वादशयोजनसहसूप्रमाणास्तन्नामिका नगर्यो जवन्तीति ॥ णिज्जमया केसरा कणगामई कमिया नाणामणिमया पुक्खनीलवहदादीनां विशेषवर्णकः। काहां भंते ! नत्तरकुराएश्नीलवंतदहे नाम दहे पहात्ते ? अस्थिरया साणं कमिया अकजोयणं आयामविक्खंजेणं गोयमा ! जमगाणं पन्चयाणं दाहिणेणं अडचोत्तीसे जो तं तिगुणं सविसेस परिक्खेवणं कोसं बाहोणं सव्वकणगामई यणसये चत्तारि सत्तनागे जोयणस्स अबाधाए सीताए महा अच्छा सएहा जाव पामरूवा तीसेणं कमियाए उवरि बहुणतीये बहुमज्देसजाए एत्थणं उत्तरकुराए २ नीलवंतद्दहे समरमणिज्जदेसजाए पामते जाव मणीहिं तस्सणं बहसमरनाम दहे पसत्ते उत्तरदक्खिाणाए पाईपमीणविस्थिमे एगं मणिजस्स लूमिनागस्स बहुमज्देसजाए एत्थएं एगेमहं जोयणसहस्सं आयामणं पंचजोयणसयाति विक्खनेणं दस जवणे पम्पत्ते कोसं च आयामेणं अफकोसं च विक्खंभेणं जोयणाई उव्वेहेणं अच्छे सण्हे रयत्तामत्तकूले चनक्कोणे देसूर्ण कोम नन्द नच्चत्तेणं अहोगक्खंजमतससिविट्ठ ससमतीरे जाव पमिरूवे उनोपासिं दोहि य पउमवरवेति जावमयो । तस्स जवएस्स तिदिसि ततो दारा पत्ता याहिं दोहिं वसंमेहिं सब्बतो समंता संपरिक्खित्ते दोएह तंजहा पुरच्छिमेणं दाहिणणं उत्तरेणं तेणं दारा पंचधाविष्णो नीलवंतहहस्स णं तत्थ जाव बहवेत्ति सोमा- सयाई जम्दं नञ्चत्तेणं अम्दाइजाई धरासयाई विक्खंभणं पापभिरूवका पमत्ता वमाओ जाणियब्बो तोरणेत्ति ॥ । तावतियं चेव पवेसेणं से ताव कणगथूनियागा जाव क भदन्स! उत्तरकुरुषु कुरुषु नीलवन्तहदो नाम हदःप्रज्ञप्तः? | वणमासागत तस्सणं जवणस्स अंतो बहुसमरमाणिज्जभगवानाह गौतम ! यमकपर्वतयोकिणत्याचरमान्तादक मिनाग पसत्ते से जहानामए आलिंगपुक्खरेति वा जाव दक्विणाभिमुखमष्टौ चतुर्विंशानि चतुर्विंशदधिकानि योजनशता मणीणं वसाओ तस्स णं बहुसमरमाणिज्जस्स नूमिनागस्स नि चतुरश्च सप्त नागान् योजनस्य अबाधया कृत्वेति गीयते - पान्तराले मुक्त्वेतिनावः। अत्रान्तरेशीतायामहानद्या बहुमध्यदे- बहुमज्देसनाए एत्थणं माणपोढया पसत्ता पंचधासयाई शजागे (पत्थति) पतस्मिन्नवकाशे उत्तरकुरुष कुरुषु नीलवत् आयामविक्खंजेणं अम्हाइजाइंधणुसताई बाहोणं सव्वमम्हदो नाम हदः प्राप्तः स चकिं विशिष्ट श्त्याह उत्तरदक्विणाय णामणिमती। तः प्राचीनापाचीनविस्तीर्णः उत्तरदक्षिणाज्यामवयवान्यामायतः उत्तरदक्षिणायतः प्राचीनापाचीनाज्यामवयवाच्या विस्ती (तस्सणमित्यादि ) तस्य नीलवन्नाम्नो हदस्य बहुमध्यदेशया प्राचीनापाचीनविस्तीर्मः । एक योजनसहनमायामेन प- मागे अत्रमहदेकं पनं प्रज्ञप्तम्योजनमायामतो विष्कम्नतश्च अश्चयोजनशतानि विष्कम्नतः दशयोजनान्यु धन उएमत्वेन अ * योजनं बाहुव्येन दशयोजनानि उवधेन उएमत्वेन जलपर्यचस्फाटिकवहिनिर्मलप्रदेशः श्लदणः श्लदणपुननिर्मापितब न्तात् द्वौ क्रोशावुच्छ्रितं सर्वाग्रेण सातिरेकाणि दशयोजनानि प्रकदिप्रदेशः । तथा रजतमयं रूष्यमयं कूलं यस्यासौ रजतमयकूल सानि।तस्य पद्मस्य अयं वदयमाण एतापोऽनन्तरमेव वदयमाण श्त्यादि विशेषणकदम्बकं जगत्युपरि वाप्यादिवत् तावद्वक्तव्यं स्वरूपो वर्मावासो वर्मकनिवेशः प्राप्तस्तद्यथा वज्रमयं मूलं रिष्टयावदिदं पर्यन्तपदं "परिहत्यनमंतमच्चकच्छपणेगसउणमि रत्नमयः कन्दो वैर्यरत्नमयो नालः वैसूर्यरत्नमयानि बाहपत्राणि हुणपरिपरिए इति” (उन्नयेपासेत्यादि) स च नीलवन्नामहदः जाम्बूनदमयानि अन्यन्तरपत्राणि तपनीयमयानि केसराणि कशीताया महानद्या उन्नयोः पार्श्वयोः बहिर्विनिर्गतः स तथा नूतः नकमयो पुष्करकर्मिका नानामणिमयी पुष्करस्थिबुका (साणंसन् उन्नयोः पार्श्वयोज्यिां पनवरवेदिकाच्यां द्वितीये पावें कमिका अकमित्यादि) सा कर्मिका अईयोजनमायामविष्कम्भाफितीयया पावरवेदिकया इत्यर्थः । एवं द्वाज्यां वनस्खएमाज्यां ज्यां क्रोशमेकं बाहुल्यतः सर्वात्मना कनकमयी अच्ग यावत्प्र. सर्वतः सर्वासु दिकु समन्ततःसामस्स्येन संपरिक्तिप्तः पावरवे- तिरूपा यावत्करणात् "सएहा घडामघा नीरया इत्यादि परिग्रहः" दिकावनखएमवर्मकश्च प्राग्वत् । (नीसवंत दहस्स णं तत्थ (तीसणं कनियाए इत्यादि ) तस्याः कर्मिकाया उपरि बदुसमतत्येत्यादि) नीलघदूहस्य णमिति वाक्यालङ्कारे तत्र देशे तस्य रमणीयो तूमिभागः प्रज्ञातस्तवर्मनं च "सेजहानामएकालिंगदेशस्य तत्र तत्र प्रदेशे बहूनि त्रिसोपानप्रतिरूपकाणि प्रतिशिष्ठ- पुक्खरेश्वा'इत्यादिना ग्रन्थेन विजयराजधान्या उपकारिकालयनरुपकाणि त्रिसोपानानि प्रशतानि धर्मकस्तेषां प्राग्वक्तव्यः । स्येव तावद्वक्तव्यं यावन्मणीनां स्पर्शवक्तव्यता परिसमाप्तिः (त(तेसिणमित्यादि) तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्ये- स्सणामित्यादि)तस्य बहुसमरमणीयस्य नमिभागस्य बहुमध्यके २ तोरणं प्राप्त (तेणंतोरणाश्त्यादि ) तोरणवर्णनं पूर्ववत्ता- देशभागे अत्र महदेकं जवनं प्राप्त क्रोशमायामतोऽईक्रोशं विष्कबद्वक्तव्यम् यादहयो “सयसहस्सपत्तगा" इति पदम् ॥ म्भतो देशानं क्रोशमूहमुश्चस्त्वेन अनेकस्तम्नशतसन्निविष्टमित्या दि तवर्णनं विजयराजधानीगतसुधर्मासनाया श्व तावठक्तव्य तस्सणं नीलवंतद्दहस्सणं दहस्स बहुमजिकदेसभाए एत्थ यावदिदंसूत्र (दिव्वतुमियसहसंपादितति) तदनन्तरं सूत्रमाणमई पउमे पत्ते जोयणं आयामविखंभेणं ते तिगुणं ह। (सब्वरयणामए इत्यादि) सर्धात्मना रत्नमयं अच्छं यावत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy