SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ ( ७७६ ) जझियय अनिधानराजेन्द्रः। उझियय एयस्स दारगस्स आरसियसद्दे सोचा णिसम्म हथिणा- डगं गहाय लवणसमुदं पोयवहणेणं नवगए। तएणं से विजउरे वहवे पयरे गोरूवा जाव जीया ४ सव्वनो समंता यमित्त तत्य लवणसमुद्दे पोत्ते विवत्तए णिबुझ मस्सारे विप्पनाश्त्ता तह्माणं होऊं ब्रह्मे दारए गोत्तासे णामे अत्ताणे असरणे कालधम्मुणा संजुत्ते तएणं तं विजयसत्थ णामेणं तए णं से गोत्तासे दारए उम्मुक्कवासनावे जाव जाए वाहं जे जहा बहवे ईसरतावरकोबियम्भसिटिसत्थवाहा यावि होत्था । तए णं से नीमे मग्गाहे अप्पया कयाई लवणसमुद्दो पोयविवत्तियं निव्वुमनंमसारं कालधम्मुणा कालधम्मणा संजुत्ते तएणं से गोत्तासे दारए बहुर्ण मिन संजुत्तं सुणे ते तहा हत्थाणिक्खेवं च बाहिरजमसारं च णाई णियगसयणसबंधिपरिजणेणं सकि संपरिवुड रोयमा गहाइ एगं तं प्रवक्कमइ । तए णं सा सुनदा सत्यवाही विणे कंदमाणे वियवमाणे नीमस्स कृमग्गाहस्स गीहणं करेइ जयामित्तं सत्यवाहंबवणसमुद्दे पोएविवित्तिं णियुमं कालकरेइत्ता नहुश्लोऽयमयकिचाइ करेइ करेऽत्ता तएणं से सुणंदे धम्मुणा संजुत्तं मुणेइ सुणेत्ता महया पइसोएणं आपमा राया गोत्तास दारयं अप्पयाकयावि सयमेव कूमग्गाहेत्ताए ममाणीपरसुनियत्ता विव चंपंगत्रया धसइ धरणीतलंसि उवे । तए णं से गोत्तासे दारए कुमग्गाहे जाएयावि सव्वं गहिं समिपडिया तएणं सा सुनद्दामहत्तरेणं श्रासहोत्था । अहम्मिए जाव दुप्पमियाणंदे तए णं से गोत्ता स्था समाणी बहुहिं मित्त जाव परिवुमा रोयमाणी कंदसे दारए कृमग्गाहे कझाकविं अचरत्तकालसमयंसि एगे माणी विलवमाणी विजयमित्तं सत्यवाहं लोइयाई मयं अबीए सम्मकबककवए जाच गहिया उहपहरणे साओ- किच्चाई करेइ करेइत्ता तएणं सा सुनद्दा अप्पया कयाविनवगिहाओ णिज्जइ जेणेव गोमंगवे तेणेव नवागच्छद नवाग- एसमुद्दोतरं च लच्छिविणासं च पोतविणासं च पतिमरणं उता बहु णं एयरमोरूवाणं सणाहा य जाब वियंगत्तेइ च चिंतेमाणी २ कालधम्मुणा संजुत्ता । तएणं णायवियगश्त्ता जेणेव सए गिहे तेणेव उवागच्च नवागच्चइत्ता रगुत्तिया सुभदं सत्यवाहिं काझगयं जाणित्ता उज्यिगं तएणं से गोत्तासे कृमग्गाहे तेसिं बहुहिं गोमंसेहिं सोबेहिं दारगं सो गिहाओ णिचुनंति उच्नतिता तं गिहंअसुरं च ६ आसाएमाणे ४ विहरइ तए णं से गोत्तासे हास्स दनयंति । तएणं से मियदारए सयाओ गिहाओ कुडग्गाहे एयकम्मे एयपहाणे एयविज्जे एयसगमायारे सु निच्छुढे समाणे वाणियग्गामे यरे सिंघामगजावपहेसुबहुपावं कम्मं समन्जिणित्ता पंचवाससयाई परमाउं पालश्त्ता जूयखनएस वेसियाघरएसु पाणागारेमु य सुहं सुहेणं परि अट्टहट्टोवगए कालमासे काझं किच्चा दोच्चाए पुढवीए उ- वइ । तएणं से उवकिए दारए अपोहट्टए अणिवारए कोर्स तिसागरोणरक्ष्यत्साए नववाहो । तएणं साविजयमित्त- सच्चदमइसयरप्पयारे मज्जप्पसंगी चोरजूयवेसदारप्पसंगी स्म सत्यवाहस्स सुनद्दा नारिया जाइ जिंदुया वि होत्था। जाएयावि होत्था । तए णं से उज्जिए अस्मया कामक्रियाजाया दारगाविणी हायमावज्जति तएणं से गोत्तासे कूम ए गणियाए साई संपलिग्गे जाएयावि होत्या काम ग्गाहे दोचाओ पुढवीओ अणंतरं नव्याहत्ता इहेव वाणिय- ज्जियाए गणियाए सचिउराबाई माणुस्सगाई जोगनोगाई ग्गामे पयरे विजयामत्तस्स सत्यवाहस्स सुनदा नारिया मुंजमाणे विहरइ तएणं तस्स मित्तस्स रएणो अप्ठाया कयावि कुचिसि पुत्तत्ताए उववणे | तए एं सा सुभद्दा सत्थवाही सिरीए देवीए जोगीसूक्षपाउब्लूए या वि होत्या । णो अम्मया कयाविणवएहं मासाणं बहुपमिपुमाणं दारयं पया- संनाएइ मित्ते राया सिरी ए देवीए सकिं उरालाई माणुसया। तए णं सा सुनद्दा सत्यवाही तं दारगं जायमेवयं चेव गाई जोगनोगाई नुंजमाणे विहरु विहरित्तए तए एं से एगते उकुरुमियाए उमावेश नज्मावइत्तादोच्चं पि गिबहावेश मित्ते राया अापया कयावि न कियए दारए कामक्रियाए गिएहावेत्ता आणुपुब्बाएं सा रक्खमाणी गोवेमाणी संबकेश गाणयाए गिहाओ णिच्छुत्नावेइ णिचुनावइत्ता कामजिकनओणं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे णिवत्ते यं गणियं अजितरयं वेइ । काम कियाए गणियाए सर्कि संपत्ते बारसाहे अयमेवारूवे गोणं गुणणिप्पमं णामधेनं जरालाई जाव विहर तएणं से उफियदारए कामकियाकरे जह्मा एं अह्म इमं दारए जायमेत्ताए चेव एगते उक्क- ए गणियाए गिहाओ णिचुनविसमाणे कामज्जियाए रुमियाए जन्मिए तह्माणं होउं अह्म दारए नक्रियाणामेणं गणियाए मुछिए गिछे गढिए अज्कोववाले अम्मत्थ कत्थ तए णं से उजिए दारए पंचाई परिग्गहिए तंजहाखीर- इ सुयं च रतिं च धितं च अविंदमाणे तच्चित्ते तम्ममे तवेधाई १ मज्जणधाई २ मंडणधाई कीलामणाई ४ अंकधाई | से तदवसाणे तदट्ठोवउत्ते तयपियकरणे तन्नावणानाएजहा दकृपइसे जाव णिवाय णिवाघायगिरिकंदरमसी एव विए कामक्रियाए गणियाए बदणि अतराणि य निदाणि चंपगपायवे सुई सुहेणं विहरइ । तएणं से विजयमित्ते सत्यवाह | य विवराणि य पमिजागरमाणे २ विहर । तए णं प्रणया गणिमंच धरिमं च मेज च पारिच्छेजं च चउब्बिई- से उकिए य दारए अप्पया कामकियं गणियं अंतरं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy