SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ ( ७७५) अभिधानराजेन्द्रः । उज्जियय जहा पत्तीए पढमं जाव जेणेव वाणियगामे तेणेव उवागच्छइ उवागच्छत्ता वाणियउच्चनीयकुलाई अडमाणे जेणेव रायमग्गे तेणेव उवागच्छइ उवागच्छत्ता तत्यणं बहवे हत्थी पासई सणवम्मियगुडिए उप्पीलियकयत्थे उदामियघंटे पाणामणिरयणविविहगेवेज्जे उत्तरंकचुइज्जे पडिकप्पिएजयपभागवर पंचामेला आरूढे हत्यारोहे गहिया उहपहरऐए अप्ठये य तत्थ बहवे आसे पासई समबत्रम्मियगुfre विगु उसारियपक्खरे उत्तरकंचुइय प्रचूल मुहचंमाधरचामरथासकपरिमंडियकमिए आरूढस्सारोहे महियाओ हृपहरणे सिंच णं पुरिसाणं मज्जगयं एवं पुरिसं पासइ वन बंधणं नक्कतकष्मणासं पोहतुप्पियगयं वज्जकरकमिं जयणियत्थं कंप् गुणरत्तमादामं चुष्पगुमियगायं चुायं पाणीपीयं तिलं २ चैव विज्जमाणं काकणिमसाई खावितं वीक्खरसएहिं हम्ममाणं अणेगणरणारिसंपरिबुडे चचरे चच्चरे खंडपडहरणं जग्धोसिज्जमाणं इमं चां पयारूवं घोसणं सुणेइ हो खलु देवाप्पिया उज्जियगस्स दारगस्स केई राया रायपुत्ती वा अवरज्जइ । अप्प - यो से सयाई कम्माई अवरज्जइ तरणं से जगवं गोयमस्स तं पुरिसं पासिता इमे अज्जत्थिए ४ ग्रहोणं इमे पुरिसे जावरपाडरूवयं वेयणं वेएसित्ति कट्टु वाणियगामे एयरे उच्चणीयकुले २ जाव अममाणे अहापज्जतं समुदाणं गेएह वायगामं यरं मज्जं मज्जेणं जाव पमिदंसेइ स मणं जगवं महावीरं वंदइ एसइ एवं वयासी एवं खलु अहं ते तुम्भेहि अजमाए समाणे वाणियगामं जाव तत्र निवेएइ सेणं जंते पुरिसे पुव्त्रभवे के यासि जात्र पचणुब्भवमाणे विहरइ । एवं खलु गोयमा !रुणं कालेणं तेणं समए क्षेत्र जंबूद्दीवे दीवे जारहे वासे हत्थिणाउरे एामं यरे होत्या । रिट तत्थ णं हत्यिाउरे णयरे सुदे णामं या होत्या । महियाहिमवंत मलय मंदरतत्य णं हतिणारे णयरे बहुमज्जदे सजाए तत्थ णं महं एगे गोमंमहोत्था । अणेगखंनसयसाििवडे पासाईए ४ तत्य बहवे णयरे गोरुवासणाहा य असाहाय एयरगावीओ य एयरवलीवद्दा य एयरपडियाय णयरमहिसओ यायरवसना य पउरतणपाणी य पिन्जया णिरुव्विया सुहं सुहेणं परिवस । तत्थ एवं हत्यिणाउरे जीमणामे कडग्गा हे होत्या । अहम्मिए जाव दुष्पमियाणंदे वस्स णं जीमस्स कृरुरगाहस्स उप्पला एामं जारिया होत्था । प्रहीण तरणं साउत्पन्ना रुग्गाहिणी अक्षया कयाइ आवसत्ता जाया विहोत्था । तरणं ती उप्पलाए कूरुग्णाहिणीए तिएहं मासाणं बहुपरिष्ाणं प्रयमेया रूवे दोहले पाउन्नूए ताओ अम्मयाओ ४ जाव सुलछे जाऊ Jain Education International For Private नज्जियय बहु बहुएं यरगोरूवाणं सम्हाण य जाव वसताण य कहि यथोदि य वसोहि य छिप्पाहि य कुकुहेहि य ह य क य क्खिहि य णासाहि य जिन्नाहि यहि कंवलेहि य सोलेहि य तसंतेहि य नज्जिएहि य परिसुकेहि य बामणेहि य सुरं च मनुं च मेगरं च जाईच सिधुं च पसणं च आसाए माणीओ विसाएमाणी परिजामाणी परिश्रुंजमाणी ओ दोहलं विण्ज्ञ्जति तं जईणं मवि बहुणं एयरं जाव विणिज्जामि तिकट्टु तांसि दोह विज्जि माणंस सुक्का नुक्खा निम्मंसा उल्लग्गाउलरगतरीय नित्तेयादीणं च मणवयला पंमुल्युश्यमुही इमं च एनीमे कुरुग्गाहे जेणेव उप्पला कूडग्गाहणीए तेणेव उवागच्छइउवागच्छत्ता उदय जात्र पास पासइत्ता एवं बयासी । hi तुमं देवाओ जिया हिंसि तरणं सा उप्पला जारिया मडग्गाहं एवं बयासी । एवं खलु देवा ममं तिएहं मासाणं बहुपुष्प दोहलं पाउन्नूए धष्याणं ४ जाउं बहुणं गोरुवाणं कहेहि य जाव लावणएहि य सुरं च ६ साएमा ४ दोहसंवििित तए णं अहं देवाएप्पिया तंसि दोहसि विज्जिमाएंसि जाव ज्जियामि । तए से जीमकूरुग्गाहे उत्पन्नं जारियं एवं बया० माणं तुमं देवापिया उहज्जियासि ग्रहणं तं तहा करिस्मामि जहा णं तत्र दोहलस्स संपत्ती नविस्स ताहिं हा कंताहिं जाव समासासेइ तएवं से जीमे कूडग्गाहे अरत्तका समयंसि एगे अबीए समाजावपहरणे साओ गेहाओ uिrat fuगच्छश्ता दत्थिणारं मज्जं मज्जेणं जेणेव गोमंत्रे तेणेव उवागच्छ नवागच्छत्ता बहुएं एयरगोरुवाणं जाय वमनाए य अप्पेश्याएं कच्चिद अप्पेगया कंबल जिंद अप्पेगइयाणं प्रणमणाणं गोवगाइ विगेश विगेइत्ता जेणेव सए गिहे तेणेव उवागच्छइ उवागछत्ता उप्पलाए करुग्गाहणीए व तरणं सा उप्पला जारिया तेहिं बहुहिं गोमंसेहिं सोनेहिं सुरंच आसाएमाणीए ४ तं दो वितणं सा उप्पन्ना कूरुग्गाहणी संपुष्ादोहा समादो हल्ला विच्छिदोहला संपादहला तंग सुहं सुहेां परिवस । तए णं सा उप्पला कृरुग्णाही अ या कयाई नवहं मासाणं बहुपरिपुष्णणं दारगं पयाया । तए णं वेगं दारएणं जायमित्तेणं चैत्र महया २ सण ags विसरे आरसिए तरणं तस्स दारगस्स आरोयस सोच्चा सिम्म हत्थिानरे एयरे बढ़ने एयर गोस्वा जाव वसा य जीया ४ विग्गा सव्वओ संमंता विप्पलाइता तरणं तस्स दारगस्म अम्मापियरो यमेयास्वे मज्जं करेइ जम्हा णं अम्हं इमेणं दारपणं जायामते चैत्र महासंद विधु विस्तरे आरस्सिए तरणं Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy