________________
उज्जुगा अभिधानराजेन्डः।
उज्जुबबहार जगत्यैव निवर्तने च भवन्ति । ध० २ अधिः ॥ यस्यामेकां म्गाहिणी मती जस्स सो उज्जमती जन्नति। आ० चू०१ अ०। दिशमनिगृहचोपाश्रयान्निर्गतः प्राञ्जबिनैव यथासमणिज्य- ऋजुमतयस्तु सर्वतः साऊंद्यङ्गसाधिके मनुष्यक्तत्रे स्थितानां वस्थितः गृहपती निकां परिन्नुमन् तावद्याति यावत्पती च सद्धिपश्चन्द्रियाणां मनोगतं जानन्ति । कल्प० । प्रव० । रमगृहं ततो भिकामगृहन्नव अपर्याप्तेप प्राजानिर्यवगत्या | (अस्य शेयविषयमानं मणपज्जव शब्द)मार्गप्रवृत्तबुझौ च । प्रतिनिवर्तते सा ऋज्वी । ग०१ अधिः ।
"तवोगुणपहाणस्स उज्जमखंति संजमारस्स" दश०४० उज्जुनहु-ऋजुजम-पुं० ऋजवोऽशगस्ते च तेजमाश्च विशिष्टो- उज्जुमनयपावरपुट्ठसंहयंगुलि ऋजुमृदुकपीवरपुष्टसंहताङ्गुलि हावैकल्यनोक्तमात्रग्राहिण ऋजुजमानपंचा०१६ अ०। शिक्का- | त्रि. ऋजवोऽवका मृदवाऽकचिनाः पीवराः अकृशाः पुष्टा मांग्रहएतत्परतया ऋजुचुदुप्रतिपाद्यतया मूर्खषुप्रथमतीर्थकृत्सा सलाः संहताः सुश्लिष्टाः अङ्गुबयो यस्य स तथा। धुषु "पुरिमा उज्जजमाओ यक जड़ा य पच्छिमा" उत्त०२६ | युक्ताङ्गझिके, जी० ३ प्रतिः ।
अा(एषां स्वरूपं नटदृष्टान्तेन कप्प शब्दे दर्शयिष्यते) नज्जुया-ऋजुता-स्त्री० निकृतिपरेऽपि मायापरित्यागे; द्वा० । उज्जुत्त-नयुक्त-त्रि० उद् युज्ञ क्त । उद्यमवति, संस्था० । उ-| उज्जुयार-ऋजुचार-त्रि० अकौटिल्येन प्रवर्तमाने यथोपदेशं चते, आव० ३ अ० । सावधाने, “ तम्हा चंदगविज्ज सका- ___ यः प्रवर्तते न तु पुनर्वक्रतयाऽऽचार्यादिवचनं विलोमयात प्र रणं उज्जुपण पुरिसेण" आतु.। उद्यमपरे, विशे० । अप्रमा- __ तिकूलयति "जञ्चम्मिए चेव सुउजुयारे" सूत्र० १ श्रु०५०। दिनि,नं० । ग०। सूत्रार्यतदुनयग्रहणे अपरितान्ते, पं० उ.
उज्जुवालिया-ऋजुपालिका-स्त्री० स्वनामख्याते नदीविशेष, पयुक्ते, व्य० प्र०१ उ० ।
सा जृम्भिकप्रामनगरस्य बहिर्वहति यस्यास्तीरे जगवतो उज्जुदास (ण) ऋजुदर्शिन-पुं० ऋजुर्माकं प्रति ऋजुत्वात
वीरस्य केवलज्ञानमुत्पन्नम् । कल्प०॥ संयमस्तं पश्यन्त्युपादेयतयेति ऋजुदर्शिनः । संयमप्रतिबुके.
| उज्जुववहार-ऋजुन्यवहार- पुं० ऋजु प्रगुणं व्यवहरणमुजु “णिग्गथा उज्जुदसिणो" दश० ३०
व्यवहारः। एकविंशतिनावश्रावकगुणानां चतुर्थे गुणे,। अधुना उज्जुधम्मकरणहसण-ऋजुधर्मकरणहसन-न०ऋजनामव्युत्पन्न
ऋजुव्यवहारीति चतुर्थनावश्रावकलकणे यथा । बुद्धीनां धर्मकरणे स्वबुभ्यनुसारंण कुशलानुष्ठानासेबने हसनमुपहासः ऋजुधर्मकरणहसनम् । अव्युत्पन्नमतीनां धर्मानु
नज्जुववहारोचनहा, जहत्थजणणं अवंचगा किरिया। छानप्रवृत्तानाम् धूर्तविझम्बिनः खल्वेतश्त्यादिरूपे उपहासे, । हुंतावायपगासण, मित्तीनावो असनावो॥ पतल्लोकविरुकत्वात्याज्यम् । बहवो ह्यव्युत्पन्ना एव लोकास्ते ऋजु प्रगुणं व्यवहरणं ऋजुव्यवहारः। सचतुर्का यथार्थनचतकर्माचारहसने सति विरुष्का एवजवन्ति।पंचा० २विव०।
णनमविसंवादिवचनम् १ अवञ्चका पराव्यसनहेतुक्रियामनाउज्जुपा-ऋजुप्राइ-पु०-ऋजवश्च प्राज्ञाश्च ऋजुप्राज्ञाः
वाक्कायव्यापाररूपा २(हूंतावायपगासमत्ति) हुंतत्ति प्राक शिकाग्रहणतत्परेषु, प्रकृष्टबुद्धिषु च । मध्यमतीर्थकृत्साधुषु, तशैल्या नाविनोऽगुरुव्यवहारकृतो येऽपायास्तेषां प्रकाशनं “मज्किमा उज्जपण्याओ, तेण धम्मे उहाकए" उत्त०२६ १० प्रकटनं करोति जद्रमा कृथाः पापानि चौर्यादीनि श्ह परत्र चा(नटप्रेक्कादर्शने तेषां स्वरूपविवेकःकप्प शब्दे ) छाकुटिलमती, नर्थकारिणीत्याश्रितं शिकयति ३ मैत्रीनावः सद्भावो निष्कपतिका"उज्जुपो मणुब्बिमो,अवक्मित्तेचेयसा, दश०५० टतायाः ध०२ अधि। इत्युक्त ऋजुव्यवहारे यथार्थनणउज्जुनाव-ऋजुलाव-पु० सरसत्वे,“ ते उज्जुनाव पमिवज्ज- नस्वरूप : प्रथमो नेदः । संप्रति हितीयं दमाह । (अवंचि संजए, णिव्वाणमग्गं विरए उवे" ॥ उत्त० २१ अ०॥
गाकिरियत्ति) अवञ्चिका पराव्यसनहेतुः क्रिया मनोवाकायउज्जुजावासेवण-ऋजुनावासेवन-न०६ त० । कौटिल्पत्या- व्यापाररुपा तत्र द्वितीयमृजुव्यवहारलकणम्' उक्तंच तप्पमिरुव गरूपस्य ऋजुनावस्यानुष्ठाने, तथ ऋजुन्नावासेवनमिति । गविहिणा, उबापलाई हिऊण मजहियं । दितो खितो वि परं, ऋजुभावस्य कौटिल्यत्यागरूपस्यासेवनमनुष्ठानं देशकैनैव नववर सुरूधम्मत्थी॥१॥" बंच किरिया हं पि केव कार्यमेवं हि तस्मिन् । प्रविप्रतारणकारिणि, संनाविते,।स दि लं पावमेव पिच्छतो। तत्तो हरिनन्दी श्व, नियत्तए सब्वहास शिष्यस्तपदेशान्न कुतोऽपि दूरवार्तः स्यादिति।ध०१अधिक मई २" इति क: पुनरयं हरिनन्दी तत्कथोच्यते । उज्जु (रिउ) मइ-ऋजुमति-स्त्री. “रिजुसामनं तम्मत- उपेणिपुरवरीए, वहिया वणवीहिया ववहर।
हरिनंदि वणी दारिह-रुद्ददंदोलि दुमविहगो ॥१॥ गाहिणी रिज्जुमक्ष मणोनाणं । पायं विसेसविमुई घममित्तं
आसन्नसंनिवेसा उ, भन्मया आगया वणे तस्स । चितियं सुण" पा० । आ०चू० । मननं मतिः संवेदन
आहारी ववहरिवं, एगा घयमा चित्तण ॥२॥ मित्यर्थः ऋज्व सामान्यग्राहिणी मतिर्ऋजुमतिः । ज०। विकिपिउं किणि वा, सोणतिल्झाइसापयं पेश । श्रा०म०प्र० । सामान्यग्राहिण्यां मती, नं। साच घटोऽनेन
सिकिविसिंह रुवग, दुग्गस्स कप्पासमप्पसु ॥ ३॥ चिन्तित श्त्यध्यसायनिबन्धना मनोव्यपरिच्छित्तिरितिाना
सो य समग्यो समय, तम्मि य तो तोबिलं दुवे वारे । कर्म० । अतृतीयोच्याङ्गलन्यूनमनुष्यकेत्रवर्तिसंझिपञ्चे
गरूवगस्स अप्पर, सा मुका बंधए र्गीि ॥४॥ नियमनोव्यप्रत्यकीकरणहेतुमनः पर्यायज्ञानदे,। ग०१
तं तह दटुं सिट्टी, विचिंतए परपवंचणानिञ्णो । अधिः । सामान्यघटादिवस्तुमात्रचिन्तनप्रवृत्तं मनः परिणाम
अज्जमए अज्जिणि ओ, अकिलेसं रूवगो एगो ॥ ५॥ प्राहि किश्चिदविशुरुतरमर्द्धतृतीयाङ्गबहीनमनुष्यकेत्रविषयं
श्य चितिउं विसज्ज, श्मो अणुयुत्तमुज्जयं सम्बो । कानमृनुमतिः अधिनेदः । प्रव० ॥
श्त्तो नवणिनिमित्तं, पत्तो सगेहिणी तत्थ ॥ ६॥ ऋजुमति-त्रि ऋज्वी मतिर्यस्यासावृजुमतिःऋजुमतिलब्धि
सा चवणिं उवणे, जणिया घयखमसामिय मणि । प्राप्ते न० । उज्जुमती नाम मणोगतं नावं पमुश्च सामथतेम-| पयाई गिएह सिग्छ, करसु तं घेरे पनरे ॥ ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org