________________
(७६६ ) उज्जायजत्ता अनिधानराजेन्द्रः।
उज्जुगा जज्जाणजत्ता-उद्यानयात्रा-स्त्री० उद्यानगमने, ज्ञा०१०। प्रकाशे, “भज्जापर सीउएहंतसुउज्जुच्गयातवेचव । जज्जाणसंधिय-उद्यानसंस्थित-त्रि० उद्यानाकृती, ता उजा- उत्त० १० । संसंगिताणं ताव क्खेत्ते" चन्छ०२ पाहु।
उज्जुआयया-ऋज्वायता-स्त्रीशज्वी सरसा सा चासावायता उज्जाणसिर-उद्यानशिरस-न० उट्टकमस्तके," तत्थ मंदा
च दीर्घा ऋज्वायता । श्रेणि ( प्रदेशपंक्ति ) दे, स्था० ७ विसीयंति उज्जाणसि जरगवा" सूत्र०१श्रु०२०।
मा०। यया जीवादय कर्वलोकादेरघोसोकादी ऋजुतया उज्जाणियोण-औद्यानिकन्नयन-न० उद्यानगतजनानामुप
यान्तीति । ज०२५ श०३०। कारकगृहे, नगरप्रवेशगृहे च । भ०१४ श०१०।
उज्जुकर-ऋजुकृत-त्रि० ऋजु मायाविरहितं कृतमनुष्ठितमस्यउज्जाणिया-उद्यानिका-स्त्री० वस्त्राभरणादिसमलंकृतविग्र
निर्मायितपोधर्मयुक्ते, “अकिंचणा उज्जुकमा निरामिसा हाणां सन्निहितासनाद्याहारमदनोत्सवादिषु कोडार्थमुद्याने
'परिम्गहारंजनियतदोसा" उत्त० १४ प्रा . गमने, अनु० "उज्जाणे उजाणियाए गया" आ० म०वि०।
ऋजुकृत्-त्रिशजुरकुटिमसंयमदुष्पणिहितमनोधाक्कायनिरोधः उज्जाबन-ऊर्जावा- प्रवृततरभाषणे ऽपि प्रवर्धमानब
सर्वसत्वसंरक्षणप्रवृत्तत्वाद्यैकरूपः सर्वत्राकुटिलगतिरिति । बे, १ व्य।
यावत् । यदि वा मोकस्थानगमनर्जुश्रेणिप्रतिपत्तिः सर्वस
चारसंयमात्कारणे कार्योपचारं कृत्वा संयम एव सप्तदनज्जालण-उज्ज्वालन-न० उद् ज्वन ल्युट् । 'अविष्मातस्थाम्नेः सकृदिन्धनप्रक्षेपण ज्वालने, दश०५०।
शप्रकार जुस्तकरोतीति ऋजुकृत ऋजुकारिणि, अशेषसं
यमानुष्ठायिनि संपूर्णानगारे,“जहा अणगारे उज्जकडे णिपायनजालिय-नज्ज्वाल्य- अव्य० अर्धे विमातं सकृदिन्धनप्रोपे
पमिवले" आचा० १० १० उ०।। ण ज्वानयित्वेत्यर्थे, दश०५०।
उज्जुग ( य ) ऋजुक-न० दृष्टिवादस्य अष्टाशीतिसूत्रेषु प्रउज्जालेत्ता-उज्ज्वाल्य-श्रव्य उज्ज्वालनं कृत्वेत्यर्थे, " उजा
थमसूत्रे, सम। खेत्ता पज्जालेत्ता कायं पायावेजा" प्राचा०१U०७०३० ऋजुग-त्रि० ऋजु यथा तथा गच्चगति गम् २० । सरसन्यजित-उज्जयन्त--पुं० गिरिनारनामके पर्वतविशेषे, पंचा० वहारिणि, वाणे, पुं० वाचामायारहिते, पिं० सरले, उपा०१ २० विव। "उजिंतए चेव पवंदिया उ सुरटुं" श्राव०४ अ० अ० । सूत्र० । का। प्राचा० । अबक्रे, तं०। "उज्जयनूयस्स यत्र " उजितसेनसिहरे पंचदि उत्तीसाई प्रणगारस- धम्मो सुरुस्स चिट्ठर " आचा०१ श्रु०१० "से हु समणे पहिं सम् िअरिष्टनेमिः सिकः "कल्प० । आ० म०प्र०। सुयधारप उज्जप संजए" प्रश्न०५ द्वा|संस्फटे, तिविहे ते (तष्र्णनं उजयंत शब्दे उक्तम्)
गच्चम्मि उज्जयवाउनणसाहणा चव० ' ऋजुसंस्फुटमेव उजिन-उज्जृम्न-पु० उद्-भि-घञ् । विकाशे, स्फुटने, उ
व्यावृतसाधना व्यावृतक्रिया कथनं कर्तव्यम् १ व्य० प्र०१ दूगता जृम्भा यस्मात् प्रा० व० मुखविकाशननेदे, कर्तरि
उ०। जी." उज्जयसमसंहियजच्चतणुकसिणनिरूआए अ
सडहरोमराई" ऋजका न वक्रा समानान काप्युहन्तुरा संअच् । प्रकाशान्विते उज्जृम्नावति, वात्र।
हिता संतता नत्वपान्तराले व्यवच्छिन्ना सुजाता सजन्मा न तु उज्जु-ऋजु-त्रि० अर्जयति गुणान् अर्ज कु नि० ऋजादेशः।
कालादिवैगुण्यतो दुर्जन्मा अत एव जात्या प्रधाना तन्वी न "उदृत्वादौ" ७।१।६। अनेनादेत उत्वम् प्रा० । प्रगुणे, तु स्यूरा कृष्णा न तु मर्कटवर्णा कृष्णमपि किंचित् निर्दीसत्र०२ श्रु० । अवक्रे, औ० । सूत्रम् । स्था० । “तं मग उ- प्तिकं भवति तत आह स्निग्धा श्रादेया दर्शनपथमुपगता ज्जुपावित्ता ओहं तरति दुत्तरं" ऋजु प्रगुणं यथाऽवस्थितप- सती उपादेया सुन्नगा इति नावः । एतदेव विशेषणद्वारेण दार्थस्वरूपनिरूपणद्वारेणावक्रम् सूत्र०१ श्रु० ११ १०।रा- समर्थयते। सटहासनवणिमा अत प्रादेया तथा सुकुमारा अगद्वेषवक्रत्ववर्जिते, स्था० ४ ग०। अविपरीतस्वभावे,स्था कठिना। तत्राकग्निमपि किञ्चित् कर्कशस्पर्श नवति तत माह २ ग० कौटिल्यरहिते, आचा०१श्रु०१०प्रका० ।सरले, मृही अत एव रमणीया रम्या रोमराजिस्तनूरुहपतिर्येषां ते जं०२वक्ता औ०। अव्युत्पन्नबुझौ, पंचा संयमे,सूत्र०२श्रु० ऋजुकसमसंहितजात्यतनुकृष्णा सुगन्धादयलटहसुकुमारमृद्१ अामायारहिते संयमवति, दश०५ अ०। अमायाविनि, रमणीयरोमराजयः ।। जी ३ प्रति। । नि० चू० १ उ० । “धम्मविऽति उजु आवट्टे" ऋजोझा
नज्जुग-(य) नूय-ऋजुकनूत-त्रि० सरशीभूते, सो हि. नदर्शनचारित्राख्यस्य मोकमार्गस्यानुष्ठानादकुटिलः यथा
उज्जयनूयस्स धम्मो सुरुस्स चिट्ठर,, ॥ उत्त. विक्षरूपे सवस्थितपदार्थस्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुकोऽयक
यनसदमनेदे, ॥ कल्प ॥ शति प्राचा०१ श्रु०२ ० । “उवेहमाणो सहरूवेसु उ
उज्जुग [य]या-ऋजकता-स्त्री० ऋजुकनावे, कर्मणि-वाज्जुमारानिसंकी" शब्दरूपादिषु यौ रागद्वेषौ ताघुपेक्कमापणः अकुर्वन् शजर्जवति यतिवति यतिरेव परमार्थत ऋजः
तन. । अमायिनो जावे कर्मणि च । स्था० ३ग०।। परस्त्वन्ययातूतरूयादिपदार्थान्यथाग्रहणाद्वकः । आचा०१ | उज्जुगा [या ] ऋज्वी-स्त्री. ऋजु स्त्रियां वा ङी । आर्जवश्रु० २ ० "पियधम्मो दधम्मो संबिम्गो जिइंदिओ उज्ज" पत्यां स्त्रियाम्, वाच॥माया भागणी धूया मेहावी उज्जयाय आ० म० द्वि० । मार्गदे, ऋजुरादावन्तेऽपि ऋजुः प्रतिनाति श्राणती य, ऋजुकामकुटिनामाइप्ताम् । व्य. द्वि०७ उ० । तत्वतोऽपि शजरवति तत्कल्पे पुरुषनेदे यः पूर्वापरकामापे- अष्टसु गोचरतमिषु प्रथमगोचरलूमौ, उज्झुम्गादिप्रो.चेवकया अन्तस्तत्वबहिस्तत्वापेकया वेति । स्था०३ ग० वसु बहिरंतो उज्जगं जातितो राउ स णिक्ष, ॥ १० १० । ऋज्व) देवपुत्रभेदे, पुं० वाच ।
स्ववसतेजुमार्गेण समश्रेणिव्यवस्थितगृहपढौ भिक्काग्रहणेन उद्योत-घुउद्योतयतीत्युद्योतः पचादित्वादच्। आर्यत्वादुज्जति पनिसमापने तता द्वितीयपङ्को पर्याप्तपि निवाग्रहणेन -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org