SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आएस ( ५४ ) अभिधानराजेन्द्रः । गाहा वितियपदमणष्पज्झे, अंतगणादागयं ण विप्फाले । अप्पज्भं च गिलाणं, अच्छितुकामं च वच्चंतं ॥ १६४ ॥ कोण विफलनि, व विफालिजति या अ गिलास पुति मिलाएं या बढी वा सो वा आदेसो मिला जाते गिला या यो वा आएसो न पुच्छ्रिज्जति । श्रहवा-तेरा श्रपुच्छपण चेव कहियं, जहा- तुन्भ समासे कामो भागतो, हवा-अप चेकहियं इद्दाहं वसितुं इमिणो कारण गच्छामि चैत्र, एवं अविफात सुदो। सूत्रम् - जे भिक्खु साहिगरणं अविउसचिवं पाहुणगं अकडपायच्छित्तं परं तिरायाश्र विष्फालियं श्रविष्फालियं संभुंज संभ्रंजंतं वा साइजइ ।। १५ ।। 'जति' शिंदे, पुण्यावणितो, 'सह' अधिकरने क पाय भावशुभभावाधिकरण सद्दितेत्यर्थः । विविधं विविधेहिं वा पगारेहिं उसवियं-उवसामियं किं तं पाहुर्ड; कलह मियथे। सिवियं अविश्वासवियं पाहुडे मि पाहुडकर जं पतिं भंडं जेण सो कडपत्ति अ, मा, नो, ना, प्रतिबेधे, । तत्कृतं प्रायश्चित्तमकृतप्रायश्चित्तं- जो तं संभुजणसंभोषण संभुंजति । एगमंडलीए संभुंजति त्ति वृत्तं भवति । श्रहवा-दारी संभाषणं भुंजति, तस्स चउगुरुगा, आयादिणो य दोसा । नि० ० १० उ० । आशापने, बृ० १३० ३ प्रक० | स्था० । आज्ञायाम्, झा०१ श्रु० ६ श्र० । आदेशिते, आदिश्यते - सत्कारपुरस्सर माकार्य्यत इत्यादेशः इति व्युत्पत्तेः । व्य० ६ उ० । आदेशनमादेशः । उपचारे, ( व्यवहार ) | स्था० ४ ठा० २ उ० । विशे० । श्रा० म० । उपचारेऽ थे, ( आदेशवव्यता ' आएससब्ध' शब्देऽस्मिन्नेव भागे यदयते) उदगमदोषविशेषस्वदेशिकस्य तृतीये मेरे च स व निर्ग्रन्थशाक्यतापसगैरिकाजीविकानां श्रमणानां कृते चांदेशाक्यमिति । श्यायते इत्यादेशः (कर्मकरादिके ) यः कस्यचित् क्रियायां नियोज्यते कर्मकरादिः । आचा० २ श्रु० २ चू० ६ श्र० । प्रकारे, नि० चू० १ उ० । " गहियाऽगहियम्मि आदसे ( ८२ x ) गृहीतागृहीतविषये देश-प्रकारचतुर्भयात्मकः०२० दो १, खेत २, कालओ ३, भावओ ४ । दव्वश्रोणं आभिणिबोहियनाथी आपसेयं सव्वदच्वाई जा इ, पासइ । खेत्तच गं आभिणिबोहियनाणी एसें सव्वखेनं जागर, पासइ एवं कालओ, भावयवि । ( सूत्र - ३२१ + ) आदेशः प्रकारः सामान्य विशेषरूपत प्रादेशेनोचतो द्रव्यमात्रतया नतु तद्गतसर्वविशेषापेक्षयेति भावः । अथवा-देशेन परिमिता सर्वद्रव्याणि-धर्मास्तिकायादीनि जानाति श्रवायधारणापेक्षयाऽवबुध्यते; ज्ञानस्यावायधारणारूपत्वात् । भ० ८ ० २ उ० । आदेशः प्रकारः । स च - द्विधा-सामान्यरूपो विशेषरूपश्येति । नं० कोऽयमादेश इत्याह Jain Education International आएस एसो ति पगारो, श्रोहादेसेण सव्वदव्वाई । धम्मत्थि आइयाई, जाणइ न उ सब्वभेदेखं ॥ ४०३ ॥ S. इह आदेश नाम ज्ञातव्यवस्तुप्रकारः, स च द्विविधः - सा. मान्यप्रकारो, विशेषप्रकारश्च । तत्रौघादेशेन - सामान्यप्रका रेण द्रव्यसामान्येनेत्यर्थः सर्वद्रव्यादि-धर्मास्तिकायादीनि जानाति श्रसंख्येयप्रदेशात्मको लोकव्यापको मूर्त्तः प्राणिनां पुगलानां च गत्युपष्टम्भ हेतुर्द्धर्मास्तिकाय इत्यादिरूपेण कियत्पर्यायविशिष्टानि पपि इम्याणि सामान्येन मतिका नी जानातीत्यर्थः । विशे० । “अन्नो वि य आएसो" अन्योवाssदेशः प्रकारः । वृ० ३ उ० । श्रादिश्यत इत्यादेशः-श्रापारम्पर्ययाऽऽयातो वृद्धवादोऽयमेतिमाचक्षते स आदेशः । चूढवादाऽऽयाते दृष्टान्ते आचा० १० ८ ० १ ० आदिश्यत इत्यादेशः निर्देशे ००१० । आदिश्यतस्यादेशः व्यापारनियोजन २०१ चू० १० १० प्रतिपादने "यमादिसंति । धूतम्मोक्षम् आदिशन्ति प्रतिपादयन्ति सू० १०तिवचने, विशे० । मते, " मोनूणादेसतिगं मुक्या परिहत्यादेशत्रिक-मधिकम्। पिं० विकल्पे, "आसाहमे दाँति" आदेशा विकल्पाः नि० चू०१ ७० प्राकिति मय्या विशेषरूपानतिक्रमात्मिकथा आदिश्यते कथ्यत इत्यादेशः । विशेषे, उत्त० । 1 3 " आपसे चेवणारसे ॥ ४७ ॥ आदिट्ठो आएसं - मि बहुविहे सरिसाणचरणगते । सामिरूपव्ययाई-मित्र किंचित बोद्धं ॥ ४७ ॥ श्राङिति मर्यादया विशेषरूपानतिक्रमात्मिकया श्रादिश्यतेकव्यत इति देशी-विशेषस्तस्मिन् तदन्यस्यनादेशः सामान्यं पूर्वत्र चैवशब्दयोः समुच्चयावधारणार्थयोर्भिन्नक्रमस्वावित क्षेत्रवादेशे यथा जम्मूयम् आदेश तु यथा भारतोऽयं, कालविषयो नादेशे यथादौष्यमिकोऽयम् आदेशे तु वासन्तिकोऽयं भावविषयांनादेशे भाववानयम् आदेशे त्वौदविकादिभाययानिति । सामान्यायगम पूर्वकत्वाद्विशेषावगमस्यैवदाहियते । निर्यको तु विपर्ययानिधान जम्बूद्वीप इति सामान्यमपि लोकापेक्षा विशेषा भरतमिति, विशेषोऽपि मगधाद्यपक्षेया सामान्यमिस्यादिरूपेण सर्वत्र सामान्यविशेषयोरनियतत्वापनार्थम् । उत्त० १ अ० । , " + सो पुरा दुविहो, अप्पियववहारणप्पितो चेव । एकेको पुतिषिद्धो अप्पा परे तदुभए य ॥४८॥ ततश्चा देशीभितिरूपः पुनः शब्दो विशेषणे, द्विविधो-द्विभेदः, कथमित्याह 'अविवहाराचे सिध्य बहारशब्दोऽत्र इनकमयानोभयत्र संयते तथापितो व्यवहारी पस्मिन्सो ऽधमर्पितव्यवहारः मयूरव्यंसका दिवात्समासः अर्पितव्यवहारस्तु तद्विपरीतस्तत नाम क्षायिकादिर्भावः स्वाधारे भाववति शातोऽयमित्यादिरूपेण ज्ञानमस्येत्यादिरूपेण वा वचनव्यापारेण वक्त्रा स्थापितः श्रनर्पितस्तु वस्तुतः साधारत्वेऽपि निराधारमरूपणार्थं विवक्षितो यथा सर्वभावप्रधान शायिको भा For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy