SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ( ५३ ) अभिधान राजेन्द्रः । आएज्जवक र्थः स श्राशयैव प्रतिपत्तव्यो हेतुतस्तु सम्यग्धेतुना । यदि वा स्वसमय सिद्धोऽर्थः स्वसमये व्यवस्थापनीयः पर ( समय ) सिद्धश्य परस्मिन् अथवा उत्सर्गापादयोग्यस्थितोऽ यस्ताभ्यामेव यथाखं प्रतिपादयितव्य एतद्गुणसंपद्मश्रादयवाक्यो ग्राह्य वाक्यो भवति । सूत्र० १ श्रु० १५ अ० । जाए ( १) जगाम आदेयनाम-१० नामकर्ममदे, प्र० २२६ हार । तच्च-" आपजा सव्वलोयगिज्झव श्री” (५०+ ) याददेयनामोदयेन सर्वलोकन समस्तजनेन प्रामाद चचो-वचनं यस्य स तथा । कर्म०१ कर्म० । यथा यदुदयवशात् भाषते या तत्सर्वे लोकः प्रमाणीकरोति दर्शनमनन्तरमय च जनोऽभ्युत्थानादि समावति तदांवनाम | पं० सं० ३ द्वार । श्रा० । कर्म० । आए (दे) जवण श्रादेयवचन- त्रि० । ग्राह्यवचने, दशा० ४ श्र० । उत्त० । 66 आर (दे) अवयवया आदेयवचनता खी०। सकलजनपता वचनसम्परे दशा० ४ ० स्था० । भाए (दे) सआदेश-पुं० आदि भाषे पम्। उपदेश, श्राज्ञायाम्, वाच० । आदिश्यते- आशाप्यते संभ्रमेण परिजो पस्मिनात तदाविधेयाय तदासमदानादिव्यापारे, स या देशः । सूत्र० २ श्रु० १ अ० । आचा० । उत्त० । श्रादिशतीत्यादेशः । आयासकरे, व्य०६ उ० । श्रभ्यर्दिते, उत्त० ६ श्र० । नायकादौ प्राधूर्तके, उत्त० ६ अ० । आए सो पाहुणगं" । आदर्श करोतीत्यादेशः । नि० चू० १ उ० । ध० । आचा० । श्र० म० । “सागारियस्स श्राप से" (सूत्र१-२-३-४ + ) " सागारिकपिंडस्य प्रतिपादकं यत् आदिमंसूत्रं तस्य संबन्धः, अनेन संबन्धनायातस्यास्य व्याख्यासागारिका नाम शय्यातरस्तस्याऽऽदेश श्रायासकर आदेशः । यदि वा आदेशितः आदेशः अथवा प्रदेश इति शब्दसंस्कारस्तस्य व्युत्पत्तिमत्रे वक्ष्यामः । स च नायको मित्र प्रभुः परतीर्थको वा द्रष्टव्यः । व्य० ६ उ० । आदेशमनापृच्छय त्रिरात्रात्परं यतः प्रायश्चित्तं संवासव कव्यता जे भिक्खू चहियावासिय आएसं परं तिरायाउ अबकालेना संवसावे संवसावंतं वा साइजइ ॥ १४ ॥ आगतो आदेशं करोतीति आएसः प्राघूरकमित्यर्थः । सो य गच्छवासी बद्दियावासी - भरगति । तमागतं परतो तिरायतो परतो 'तिएइदिवाएं' ति-अधिकालिचिफला खाम-विवडा किं णिमित्तं श्रागता श्रणवजंतो वा भदंत ! कतो आगया, कहिं वा वच्चद्द, एवं अविफार्लेतस्स चउत्थदिए चरगुरुं भवति, आवादियों व दाखा । गाहा— बहिवासगच्छवासी, आदेसं आगयं तु जो संनं । हिदिवसाय परतो, पुच्छती संवसायादी ॥ १५७॥ गतार्था । गता श्रारतो अविफालेतस्स दोसा । गाहा- पदमदिन विति सतिए, लहुगुरुलहूगा य सुत्त तेरा परं । संविग्गमतिरे व तदपुढे इमे दोसा ।। १५८ ॥ २४ Jain Education International आएस पढमदिणे अविफालेतस्स मासलहुं । वितियदिणे मासगुरुं । तनिषदि चलते परं' तिरथदि सुत्तातो च गुरुमित्यर्थः । संग्गितो मग संभवति तो पासादितो वा प ज अ संघासेति तो ता हमे दोसा भवंति । गाहा उवचरगअहिमरे वा पतितो ते मेधुणऽड्डी वा । रायादवकारी वा पउत्त अत्ता व तेणो वा ॥ १५६ ॥ कत्ताइ सो ते वेसगाहणें उचचरो-मंडितो गच्छति, अ. हिम-यांद गतिहित भरापत्र परिचितुमागतो तो या गच्छति सेवे तुमागतो मेडुट्टी वा गच्छति रहयो वा अवकार काउमा गतो, रराणो वा अवकारकारणाय गच्छति, वा त्रिकप्पे श्रायरियस्स वा उदाइमारकवत् । भावे 'तेगा' सिद्धं ताव हरराता केति पडता आगतो, अप्पवावा, विंदाच कवत् । एवमादिदोसा भवति श्रपुं पुच्छितो वा इमं भणे । गाहा उपसंपावरा, कजे कारगिऍ अट्ठजाते वा । बहिताउ गच्छवासि स्साऽऽदीवण एवमादीहिं ॥ १६० ॥ कजे मतपरिया, गिलाण राया व धम्मक हि वादी । छम्मासा उक्कोसा, तेसिं तु वइक्कमे गुरुगा ।। १६१ ॥ तुम्भं चेव उवसंपजाणिव्वा श्रागतो, अवराहाऽऽलीय वा दाय वा दाहामिति श्रागतो, कुलगणसंघकज्जेण वा श्रा गती, असिवादीहिं वा कारणहि श्रागता, श्रजायणिमित्तंण या आगतो हंसो बदिया गड़वासी विकासित एवमादीकार दीविया परिषिपिष्कासितो, एवमाकारण सुहं जाति कारण तिराहदिणाणं परतो न विष्फाले श्रालोय वा न पहिच्छे कुलगणसंघकजेल परियो या वडो न विष्फालेति मतपती असोयच तस्थ या बाउलो, गिलास या बडो दिया रोपम्ममाखति, परवादिणा वा सर्दि वादे करनि एयमादिकारखेदितिरदिा परत अधिकाले विशुद्ध उकासेण जाव छम्मासा | छम्मासातक्कमपढमदिणे अविफालंतरस च गुरुगा । 9 गाद्दा पडावे, तस्साऽमति संतं पडिच्छते रति । उत्तरबीसा, खिनोद खिसि पि पडिन्छो ।। १६२ ।। तिरातिपद्विवेनिया श्रालायणारद्दियस्साऽसति सयमेव 'रातो' पडिच्छति अह एसो विपरवादुत्तरवीमंसाए वा वडो दिवा वादकारणेण खिलो वीमंसंतापतो विण पडिच्छति एवं छम्मासा पत्ता मा तव पच्ाियति सेवनास्वर्थः । गाहा दोहिं तिहि दियेहिं जतियच्छति तो न होति पतिं । तेण परमपुष्मत्रणा, कुलाइँ रम्मो व दीवेंति ॥ १६३ ॥ छहं मासाणं परतो दोहिं तिहिं कज्जं ण समप्यति तो कुलगण संघस्स रराणो वा णिवेदेति जेहिं वा वडो भविस्वामि तेन सागर ि For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy