SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ ( ७४३ ) अभिधानंराजेन्द्रः । उम्माह एमेव मासकप्पे, प्रतीरिए उट्टिया य पश्चियरा । पुम्बिक्षा ति प पु हटिए न अर्हति ॥ एवमेव अतिरि] संपूर्ण मासकल्प उत्थिता या पूर्वज का त प्राप्ता ततः पूर्व्वसाघव एव प्रशवः । अथ मासकल्पः पूर्णस्ते च चहाना अपि तत्रैव स्थितास्ततो नावप्रदं बनसे पश्चात्प्राप्ता एव सत्र प्रभव इति । फागगांपरमी, उच्चारे चैव पावसीए । व, सदाने पच्छ में पता ॥ अथ तच प्रासुका गोचर भूमि उचारविि रक्षा प्राप्यते । अभ्यश्च तत्र तथाविधमानि ततो दृष्टा मयैवममन्तरायुच्या मनन्ते सा तच कारणानाये ये पञ्चात्प्राप्तास्त एव सनन्ते । शतं ब्रजिकाद्वारम् । अथ सार्थद्वारमा | मेण महिष्यो मत्यो, मेष व सत्य होइ समदोषति | भाषा परिसत्या पुथ्यसाहारणं मं च ॥ येन साधुना सार्थः पूर्व गृहीतो येन वा सार्थवाहः पूर्वमनुज्ञापितस्तस्याष भामयति । अथ समकमनुज्ञापितस्ततो अयोध्याचन् प्रति साथी मीनार्थमर्यातस्तत्र समागत्य मिलन्ति तेषु य साघवस्ते पूर्वस्थितानामुपसंपन्ना नवन्ति । यत्र परस्परंमिश्रया हो सार्थी तिष्ठतस्ततः साधारणं मन्तव्यमिति । एतदेव स्पष्टयति । सत्ये मटुप्पाणा, एकेणकेण सत्यवाहेष्ट | छियावदिष्म, द्रोहवि मिलिया व एगका ॥ साथै ये केsपि अथवा प्रधानाः पुरुषास्ते एकेनानुका पिता एकेमाधुना सार्थवाद आदिस्तान्यां योजयोरपि पितमनु ज्ञापितं ततो येन कृतं नातिक्रम्यते तेन यस्मै प्रदन्तं तस्यावनहः ॥ अथ कायप्यनतिक्रमणीयौ ततो द्वयोरपि साधारणं क्षेत्रम् अथाप्येकच मिकिती मनुकापिती ततो येन पूर्वमनुज्ञापितस्तस्यावग्रह इति । महासत्यं महरा गोपाच्छण तो पनुयो । तुरियं वा आधावति, मरण एमेव अस्सामी ॥ मह बृहत्तरं कमपि सार्थमागच्छन्तं डहरको लघुतरः । साप्रतिकृते ततो ये घुतरसार्थवासिनः साधवस्ते नावगूहस्य प्रभवः । यो वा सार्यो नयेन त्वरितं बृहत्तरसार्थ मिसमाय ध्यायति तथापि ये साधयस्ते पथमेव खामिनः । बृहत्तरवासि न एवावग्रहस्य स्वामिन इति प्राषः । हवीमॐ गिवादी, दुग्गं वा एत्य दोवि वसिऊणं । बाले हामो पाए, हिस्सा साधारणं कुणइ ॥ द्वौ सार्थमेकत्र मिलितौ परस्परमित्थं निभ्रां कुरुते यथा यदिदमीमध्ये नदी दुर्गे वा विद्यते अत्र द्वयेऽपि जना राजा दुषित्वा प्रज्ञाते मयिष्यामः । पुरतो गमिष्यामः इति परस्पर साधारणां निधां यत्र कुरुतस्तत्र सचितादिकं सर्वमपि साधारणम् । गतं सार्थद्वारम् । अथ सेनाद्वारमाह । माए जत्थ राया, अरणे हो जत्थ परिहो । सो सेसम्म उग्गहो, जो न बगा य सो इदई ॥ यत्र यस्यां सेनायां राजा भवति तत्रावग्रहो न भवति यत्र या प्राभादौ क्षेत्रे स राजा प्रविष्टस्तत्र यद्यप्यन्ये साधवः पूर्व स्थिताः सन्ति तथापि यावन्तं कालं स तत्रास्ते तायन्नावग्रहः ॥ शेष नाम यत्र ग्रामादी राजा न प्रविष्टो यो वा शून्यसेनो Jain Education International उमाह राजक इत्यर्थस्तत्रावग्रहो जवति परं तत्र यो प्रजिकायां गम चक्तः स इहापि मन्तव्यः। गतं समाधारम् । अय संवर्तद्वारमाह । नागर गो संबो, अगोग्गहो जत्थ वा य विहो सो । सेसम्म हम्रो भो, गामार सत्यम्मि सो इटई ॥ मागरको नगरसयन्धी संवतो न भ ति । यत्र वा प्रामादौ स नागरकः संवर्तः प्रविष्टस्तत्रापि नावग्रहः । शेषो प्रामेयकसंवर्त्तस्तत्रावग्रहो नवति परं य एव साथै ग्राम उक्तः स एवेह रुष्टव्यः ॥ वृ० ३ ० । (१६) क्षेत्रत्यागसमय एवागता अपरे तर्हि स एवाषग्रहः । (सूत्रम् ) जद्दिवसं समणे निग्गंथा सिज्जासंथारयं रिप्पनति तहिवसे परे समणा निग्र्माचा हवमाग सिव उग्गहस्सा चिहा दमचिग्गहो । अस्य सूत्रस्य कः संबन्ध इत्याह । उग्गहु व उबगतो, सागारिया साथी । रहित होइ खर्च केवतिकाले ससंबंधो ॥ , पूर्वसूत्रे तावदवग्रह एव प्रकृतः प्रस्तुतो वर्त्तते । “दोबंधि अप्ापिता" इति वचनात् । इदमपि चि षयम्। यद्वा पूर्वसूत्रद्वये सागारिकावग्रह उक्तः इह तु सागारिकामादनन्तरं सानिका प्रतिपाद्यते । अथवा पूर्वसूत्रेषु संस्तारकं प्रत्ययेविहारः कर्तव्य इत्युक्तमहारे साधुनिर्विरित कियन्तं का तैः प्रयुक्तं भवतीति निरूप्यते एष संबन्धः । अनेनायातस्यास्य पापाविति द्वितीया तो परिम दिवसे श्रमणा निर्ग्रन्थाः इय्या च वसतिः संस्तारक । तृणफत्रकात्मकं शय्यासंस्तारकम् अत्र शय्याग्रहणेन ऋतुकालः सूचितः संस्तारकग्रहणेन तु वर्षाकालः । अथ कारणजाते को यः संस्तारको कृ संस्तारकग्रहणेन द्वावपि गृहीतौ ततः मासकस्ये वर्षावासे वा पूछें हाथ्या संस्तारकं वा यस्मिन् दिवसे पूर्वस्थिताः साधवो विप्रजइति परित्यजन्ति तद्दिवस पवापरे श्रमणा निर्भग्यास्त क्षेत्रे इयं शीघ्रमागधेयुः ततः गृहस्य पूर्वानु झापना तिश्रुति । किमुक्तं भवति । य एव ततः क्षेत्रान्निर्गतास्तेषामेवावग्रहेण तत्त्रं यतु तद्दिवसमन्ये आगतास्ते क्षेत्रोपपना इति कृत्या पतत्र सचितादिकं तत्पूर्वस्थित नामानाव्यं कियन्तं कालं यावदित्याह ( अहानंदमत्रिग्गदे ) वह यस्यां वेलायां ते साधवो निर्गतास्तावतीं वेसां यावद् द्वितीय पामेवाग्रदो जयतीति महतो सम्वमिहापौरूषीप्रमाणं मध्यमं गृह्यते एतावन्तमपि का तदीय एवावगृहे तत्त्रम् अतो यद्यागन्तुकास्तत्र सचितादिग्रहणं कुर्वन्ति तदा साधकाः स्तेन्यामा पद्यते । अत्र तु चिन्तनेर्धिकार इति सूत्रार्थः । अथ नियुक्तिविस्तरः । तत्र सचित्तायगूह विषय शर्त कृत्या प्रथमतस्तदर्शयति। मुत्यतनयां मार व धम्मकालाई । कामिव स ॥ काधर्मे ऋतुवरूवर्षावासक्कणे कनिक्षेत्रे वसतां स्वग्रामनकोश योजनाभ्यन्तरवत्यं न्यग्रामजनम्धोपशान्तप्रतिकः For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy