SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ ।७४२) उग्गह अभिधानराजेन्डः। उग्गह स्य मार्गणा मास्ति । ये पुनरास स्थितास्तेषामियमवग्रहस्य तत्राम्ये साधवो ऽन्यया जिकया सहिताः पश्चादागतास्तभार्गमा प्रवति। प्रचजिकायां स्थितास्तदाते पश्चादागता श्रप्रभवः पृस्थिा सकायकालकाश्य-निवेवण प्रत्यणा असति भंतो । ता एव स्वामिन इति। वसहिगमो पेवंते, वसहा पुण असेस पुण ॥ अन्नोन णीसार,विवाण साधारण तु दोएहं पि। अन्तः प्रतिश्रयस्यान्यन्तरे पाद स्वाध्यायतमेः कायिकनूमेः णीसहिताए अपने, तत्थ वत्थधात्थववसंता । पाथमिळेपनामेरासनं ज्यामादिनिमित्तमुपवेशनं तद्नूमे अथ पूर्वस्थिताः पश्चादागता अन्योन्य परस्परं निश्रया स्थिवाभावस्ततो या बहिः स्थास्यायनूमिप्रभृतयस्ताः समकम तास्तेषां येषामपि साधारणं केत्रम्। अथ पूर्वस्या बजिकाया नुशापिताः साधारणाः अथैके पूर्वस्थिसा अपरे च पश्चात्त निश्रया स्थितायाः आगन्तुकबालिकायां ये साधषो धर्तन्ते तापूर्वस्थितानामवप्रहः पश्चादागतास्तु पूर्वस्थिताननुज्ञापय ते ऽत्र तव अन्यत्र ये घसम्तो ऽवप्रास्याप्रनयोन स्थामिनः स्ति यदि ते प्रेर्यमाणा अवकाशेन जानन्ति श्तरे च से तमप्रे किमर्थमन्यस्या अजिफाया निश्रां सावजिका प्रतिपद्यते। उच्यते। र्यमाणं प्रेषयन्ति ततो वसतिविषयेऽपि स पर प्रायश्चित्तादिगमो नवति। यः पूर्व के प्रेरयतामुपसवणत्वादननुकापयितुं दुग्गढिावीरअहिटिए वा, करेण वाणेव पिएहिं पुच्वं । चोक्ता वसतिः पुनरिह या समापूर्णा श्रमणराजकुज्ञातस्याः जएण तेयस्सव कारणेणं, वपंतगाणं खलु होइ णिस्सा ।। प्रेरणाय दोषाः मन्तव्याः । उक्तमच मक्केत्रम् ॥ दुर्गे स्तेनपरचक्रावगम्यस्थाने स्थिता साऽन्या बजिका। यहा अथ चनमाह । चीरण स्वामिना अधिष्ठिता अथवा तैः प्रथमवजिकासंबवइगामत्थो सेणा, संवढे चनविहं चलं खेत्तं । धिभिर्गोकुझिकैस्तत्र निपानं जापानस्थानं कुतस्त्यमस्तिततो एतेसिं गाणतं, वोच्छामि अहाणुपुब्बीए । यस्य घा कारणेन तस्यां प्रजिकायां तिष्ठतामपरेषां मोकुवजिकार्यसेनासंवर्त शति चतुर्विधं चमकेत्रम् । एतेषांच लिकानां निश्रा नपति एवमादिका प्रजिका येन कारणेन पूनुर्णामाप नानात्वं वक्ष्यामि यथानुपुर्व्या प्रतिकातमेय करोति। स्या निश्रा प्रतिपद्यते तदनिहितम् । अथ गन्तुकायाः निभा यथा पूर्व प्रतिपद्यते तथा दर्शयति । जेणोग्गहिता वगा, मागंतह दूहनंमिपरिजोगा। नयेण जत्येन मणा, वइगा अमाय तत्थ नइ पज्जा । समवइगपुबनग्गह साहारण जंव णीसाए । पच्छापत्ते निस्सा, जे पुनडियाण ते पचणे ॥ बेन साधुना सा जिका पूर्वनषगृहीता स प्रजिकावग्रहस्य स्वामी प्रवति। तस्य जिकावग्रहस्य किं प्रमाणमिति चिन्ता काचिद् वजिका प्रयेनोत्यातुमना प्रचलितुकामा अभ्या च यां नैगमपकाश्रिता श्मे मादेशाः। तत्रैक भाचार्यदेशीयो न नवा बजिका यदि तत्रागच्छेस्सा च बसवता परिग्रहाता णति यावत्प्रमाणं नूलार्ग गावचत्वारश्चरितुं ब्रजन्ति तावान् ततः पश्चात्प्राप्ताया अपि तस्या निभा पूर्व प्रतिपद्यते ततो ये पूर्वस्थिताः साधवस्ते अवग्रहस्य न प्रभवः किंतु पश्चाप्रजिकाया अवग्रहः । मपरो ब्रवीति । ( तहत्ति) तीर्थ जनपानस्थानमित्येकोर्यस्तत्र जापानार्थ गावो यावष्यन्ति प्र प्राप्ता इति । अथ जिकाया एव प्रकारान्तरमाह । न्यः प्राह (दुहति) यत्रोपस्थाने गावो दुह्यन्ति। प्राचार्यःप्रार वश्याए जट्टियाए, अत्यंते अहव होज गेद्वषं। अयोऽप्यते अनादेशाःअयन्तुसमीचीन आदेशः (नंमिपरिभोगे- अछे तत्थ पविट्ठा, सम्मिव अम्मम्मि वा होतु ॥ सि)यायतिनूभागेनएिककागन्ध्यस्तिष्ठन्तियावचनजिकायाः यस्यां जिकायां साधयःस्थिताः । अम्या च तत्रागन्तुकासमीपे गोनिःपरितुक्तं पतापजिकावग्रहस्य प्रमाण मन्तव्य मा तैः क्षुता तत उत्थितायामपि प्रजिकायां तिष्ठताम् । अथवा म् । तत्र चयदि समकंचौ साधुवर्गावेकस्यांवजिकायां स्थि- सानत्वं कस्यापि साघोर्नपत ससस्तंत्रय स्थितानामन्ये गोतौ सदा साधारणा सा बजिका । अथैका पूर्व स्थितो द्विती- कुमिकाः साधुनिः सहितास्तत्र प्राजिकास्थाने प्रविष्टास्त च यस्तुवजिकान्तरेण समं पश्चादायातस्ततः पूर्वस्यायप्रदो भव- तत्र अन्यत्र तीर्थे गाः पानीयं पातुं ययुरन्यत्र वा ततो नाति। अथ परस्परनिश्रया स्थितस्ततःसाधारणं तत केत्रमा यस्या- षग्रहमार्गणा क्रियते। भवजिकाया निश्रया द्वितीया नजिका स्थिता तस्यां ये साधष- जइ वा कुडीपमालिम, पुध्वियकतासु ते पिता संता। स्तेषामवग्रहभाभवतीति संग्रहगाथासमासाथैः । प्राणम्मिवि पज्जेचा, तुहे अस्सामिणो हति॥ अथैनामेष षिवरीपुरमादेशप्रय मिरस्पाचार्यों मतं साथ वा शब्दः प्रकारान्तरोतकः यदि ते भागन्तुकाः पूर्वगोकुमिविभावयति । ककृतासु कुटीपमालिकासु स्थितास्ततो ऽन्यस्मिन्नापि तीर्थे णिगोयरे पोषणगोणियाणं, णोषखदुम्नेति व जत्थ गावे । गाः पाययम्तोऽस्वामिनो भवन्ति ततो यदि ते पूर्वस्थिताः अन्नत्थगणोदिसुजत्थ खुम्म,सजग्गहो सेसमाग्नहोतु ॥ साधवो निष्करणिकास्तदा न प्रभवः । भय ग्नानादिकारणे नगोचरो गवां चारिस्थानं नैव च गायत्र पानं नैव यत्रो- स्थितास्तदा ते स्वामिनो नागन्तुकास्तत्रावगृहस्य प्रभवः पस्थामे गावो दुखम्ते किंतु वजिकाया अटव्यामेव गवादिनि अन्नत्थ वावि काउं, पाइंति कइय पज्जइ निव्वाणो। विस्कुलम्।आदि शब्दामन्त्रीभिश्चयावदाक्रान्तं तावानवमहः ते खा न हुँति पहुणो, स नवे तहे पह हुति ॥ शेष तु गोचरादिस्थानं सर्वमप्यनवग्रहः। यद्वा पूर्वकृताः कुटीपमालिका वर्जयित्वा अन्यत्र स्थान जइ समगं दो वक्ष्गा-हितानुसाधारणं ततो खतं । । स्थिता प्रागान्तुका गोकुलिका यदि पूर्वैः कृते निपाते गा.पाप्रणवश्गापसहिता, सत्येवमेट्टित्ता अप्पत्ता॥ ययन्ति तदा ते आगन्तुका साधवो न प्रनयो जवन्ति । यदि यदि समकमेकस्यां जिकायां द्वौ गौ स्थिती ततः सा- तु स्वभवे तीर्थे स्थानाविक निपाते पाययन्ति तदा आगन्तुकाः धारणं तरकत्रम् । अथ काचियनिका पूर्व साधुभिरवगृहीता- साधवःप्रनव इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy