SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ ( ७३५ ) अभिधानराजेन्द्रः । उग्गह शय्यातरो नवति । रीढागतेषु तु अवज्ञया यत्र तत्र गतेषु साधु यत्र रात्रौ वसन्ति सद्दिवसं स शय्यातरः । इयमंत्र नावना । यस्य न नियमन भी था पमानिकां वा प्रतिदिनमुले किंतु यया कस्मिन् दिने कस्यापि तदा यां यां रात्रिं यस्य प्रणयादिकमुपनीयन्ते तस्मिन् २ दिने स शय्यातरः समता व बायाए, जे सहि पढमंतिया । पुच्छ तेवि चिट्ठेय, पंतिए किंमु जाई वसो || विश्राम्यन्तोऽपि वायायां चे तत्र पथिकाः प्रथमं स्थितास्तिष्ठम्ति तानपि दृष्ट्वा तत्र तिष्ठेत नान्यथा किं पुनर्यत्र च साधुस्तत्र सुतरां ते अनुज्ञापयितव्यास्ततो जयन्ति ते शय्यातराः संप्रतिप गए परिगदिए सागारिय सेसर भयणा" इति व्याख्यानयाद वसतिं वा जा रचि, एगेमपरिग्गहे । तत्तिए उत्तरे कुज्जा, वा वेते गमसंथरे ॥ यत्र वृकस्याधस्तादन्यत्र वा एकस्य वा परिप्रहे अनेकस्य या परिग्रहे अनेकस्य वा पथिकस्य संघस्तस्य परिग्रहे साधवो रात्र वसन्ति तर्हि सर्वानपि तान् शब्यातरान् कुर्युः । अथ न संस्तरन्ति तदात्ममध्ये एकं शय्यातरं स्थापयति । शेषान् निविशन्ति । एषा शेषे सागारिके प्रजना । व्य ० ०७० । आम्रवनादाववग्रं आम्रफतादिभोजनं लघुनवनादाववग्रहश्च । तत्र भ्राम्रवनादौ श्रवप्र म्रकसनोजनम् । से जिक्ल वा जिक्खुणीवा निकखेज्जा अंचवणं उदागच्छित्तर जे तत्थ ईसरे जे तत्थ समाहिडाए ते उम्म अणुजाणावेज्जा कामं खलु जाव विहरिस्सामो से किं पुण तत्योग्गहंसि वा पवोग्ग हियंसिवा जिक्खू वा निक्खुणीवा इच्छेज्जा बंजोत्तर वा सेज्जं पुए प्रबं जाणेज्जा सम जाब ससंताणं तहप्पगारं वं फासूयं जान को पार्कगाजा से जिक्खू वा 2 सेज्जं पुण अंब जाणेज्जा अप्पमं ज्ञान संतान अतिरिघ्वच्छ अवोच्छिष्णं अफासुगं जाव णो परिगाहेज्जा | सो जिक्खु बा २ सेज्जं पुण वं जाणेज्जा पंजाब सताएगं तिरिच्छच्च वोच्छिष्णं फासूयं जाब परिगाज्जा | से जिक्खू वा जिक्खुणी वा अनिकंबेज्जा अंवतिगं वा, अंबपेसियं वा, बचोयमेवा, बसावा, त्र्यंबदाक्षगं वा, जोत्तर वा पायए वा सेज्जं पुण जाणेज्जा अंबचित्तगं जान बदालगं वा सजा संता अफासुपं जाव णो पनिगाहेज्जा | से जिक्खू वा निक्खुणी वा सज्जं पुण जाणेज्जा त्र्यंबनितगं वा कं वा जान संताणगं अतिरिच्छच्छिष्णं वा फायं जाव णो परिगाहेज्जा से जिक्खू वा भिक्खुणी वा सेज्जं पुण्; जायेज्जा अंबजित्तिगं वा प जात्र संताणगं तिरिच्छ वोच्छिाएं फासूयं जाब परिणाहेज्जा | समिक्षुः कदाचिदानयनेऽहमीश्वरादिकं याचेत तत्रस्थसात कारणे श्रानं भोक्तुमिच्छेशथानं सायं ससन्तानकमप्राकमिति च मत्वा न प्रतिगृह्णीयादिति । किंच Jain Education International For Private उग्गह ( सेत्यादि ) स निकुर्यत्पुनराम्रमल्याएरुमल्यसम्तानकं वा आमी यात्कित्वतिरखी मच्चित्रं तिरखीनमपाटितम् । तथा व्यवसायिकतं यावदप्रासुकं न प्रतिगृह्णीयादिति । तथा (सत्यादि) स भिक्षुरल्पाएडमस्प संतानहं तिराधीननं तथा व्यवस्तिनं यावत्प्रासुकं कारणं सति गृहीयादिति । एवमामावयव पत्र संबन्धिभवपि मयमिति । नवरम (अंनिस) आमार्कमा पोसी माफी (चो यति ) आम्रच्छली साल रस ( कालगति) भाषाएकानीति ॥ कुषनादाववग्रहः से जिक्खू वा जिक्खुणी वा अभिकखेज्जा उच्छुवणं जागतिर जे तत्थ ईसरे जाव उग्गहंसि ग्रह चिक्ख इज्जा उच्छुजोर वा पायए वा सेज्जं उच्धुं जाणेज्जा से अंजान यो पहिगाहेज्जा अतिरिच्छच्छिष्ठांतच तिरिच्छ तहेब से जिक्खू वा जिक्खुणी वा से पुल अनि कंक्वेज्जा अंतरुच्यं वा उच्चुगंमियं वा उच्चोयगं वा उच्चुसालणं वा उच्छुकान्नगं वा । नोत्तर वा पायए वा सेज्जं पुण जाणेज्जा । अंतरुच्यं बा जाब का वास जाव णो पनिगाहेज्जा वा से जिक्खू वा निक्खुणी वा सेज्जं पुण जाणेज्जा अंतरुच्यं वा जाब मार्ग वा अप्पमं जान पनिगाहेज्जा अतिरिच्छा तिरिच्छच्छिवं तहेव पनिगाहेज्जा नवनादावग्रदः से जिक्खू वा निक्खुणी वा प्रतिकंक्खेज्जा ल्हसएव उवागच्छितएतदेव तिमिवि आलावगा णवरं ल्ह सुगं से चिक्खू वा जिक्खुणी वा अतिकंक्खेज्जा हसणं वा म्हसुणकंदं वा म्हसुणचोयगं वा म्हसुएमार्ग वा जोनए वा पायए वा संज्जं पुण जाणेज्जा लसुणं वा जाव म्हसुलवीयं वा स मं जाव णो पनिगाहेज्जा । एवं अतिरिध्वच्छिवि तिरिच्छच्चि से पनिगाहेज्जा ॥ श्राचा० २ ० १ ० १ ० । सागरिकेण नाटक प्रदानेन स्वीकृते ऽवग्रहः (सागारियशब्दे ) (१२) स्वामिना त्यक्ते चत्यते वाऽवगूढः । (सूत्रम् ) से वत्सु अव्त्राव मेसु अयोगमेस अपरपरिग्गहेसु अमरपरिग्गहिएस सब्बे व उग्गहस्स पुव्वावणा चिर | महानंदमनि जग्गड़े || अस्य संबन्धमाह गिरिजग्गढ़ सामिजढे, इति एसो उग्गहो समक्खातो। सामिजढे अजढे वा, यो होइ आरंजो ॥ स्वामिना ढः परिस्थको यो गृहिणां संबन्धी अवग्रहस्तद्विषय इत्येष वोऽवगृह विधिः समास्यातः । अयं पुनरन्यः प्रस्तुतसूत्रस्यारम्भः स्यामिना त्यक्ते प्रत्यक्ते वा अवग्रहो नवति अनेन संबन्धेनायातस्यास्य व्याख्या (से) तस्य निर्गन्धस्य वास्तुषु गृहेषु कथंभूतेषु श्रभ्यापृतेषु शटितपतिततया व्यापारविरहितेषु अव्याकृतषु दायादिनिरविक्तेषु । Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy