SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ ( ७३४ ) अभिधानराजेन्द्रः 1 उग्गह सापेच प्रत्यागतेषु कथयन्ति कथितं च दत्तमनुज्ञातं सत्परिज्ञन्ति । ये तु निरपेक्षनष्टास्तेषु निर्विवादमेव परिअते । एवं (विति ) अर्धआतेऽपि ग्रहणं मन्तव्यम् । परिहारावाद । पाउग्गमावियं, जति मासि एवमतिपसंगो त्ति । वारजे सज्जवमा, तह संजमसाहगं जं तु ।। यद्येवं मन्यसे प्रायोम्यं साधूनामुचितं यतदेव साधुनामनुज्ञापितं नेतरत्यायोग्यमर्थजातादि तत एवमननुका पितमप्यर्थजातं गृहतामतिप्रसने नवति तत्राप्यभिधीयते नेकान्तेनार्थजातमप्रायान्यं यत धातुरो रोगी तस्य भेषजोपमा कर्त्तव्या । यया पुनरस्थानिवोदीचे ज्वरादौ यदौषधं प्रतिषिध्यते तदेधान्यस्यामवस्यायां तस्यैवानुज्ञाप्यते एनमर्थजातमपि पुष्टकारणानावे प्रतिषिरुम् । यतु इर्मिकादौ संयमस्य साधकं तदनुज्ञातमेव । वृ० ३ ० । किंच Jain Education International से किं पुरा तत्थोग्गंहासे पवोग्गदियंसि जे तत्थ गाहावईल बा गाहावसाय वा सूती वा पिप्पलए बा कसोहण वा णहच्छेदए वा तं प्रप्पणो एगस्स द्वार परिहारियं जाइसा णो मम्यस्स देज्ज वा अणुपदेज्ज वा सयं कर णिज्जं तिकट्टु सेत्तमादाए तत्य गच्छेजार पुत्रामेव उत्ताणए हत्थे कट्टु चूमीए वा इमं खलु इमं खलु इमं खलु ति लोएज्जा णो चिव णं सयं पाणिणा परपाणिसि पचप्पिणेज्जा ।। (८) स सागारिकानुदकरस्त्रीकमुपाश्रयमवगृहं नानुज्ञापयेत यत्र कर्मकरा भाक्रोशन्ति यावत्स्नान्ति तत्रापि नावग्रहः । से जिक्खू वा जिक्खुणी वा सेज्जं पुण लग्गहं जाज्जा अनंतरहियाए पुढवीए ससणिकार पुढवीए जाव संताणाए तहप्पगारं उग्गहं णो उग्गिएहेज्जा २ से जिक्खू वा क्खुिणी वा सेज्जं पुण उग्गहं जाणेज्जा सिवा ४ तहृपगारे त्र्यंतसिक्खजाए दुब्ब मात्र गिज्जा २ से निक्खू वा २ सेज्जं पुण उग्गहं जाणेज्जा कुलियंसि वा आव णो उगिएहेज्ञ वा सेक्खूि वा २ खंसि वा अम्मयरे वा तहपगारे जान णो उगिरहेज्ज वा २ सेज्जं पुण उग्गहं जाणेज्जा ससागारियं सगणियं सउदयं सइरिथ सवयुद्धं सपसु समत्तपाणं णो मस्स क्खिमणपवेस जाव धम्माण जोगचिताए सेवं वा तदप्पगारे जबस्सए ससागारिए जाव सक्खुड्डपमुत्तपाणे णो जग्गहं उगिएहेज्ज बा‍ सेक्खू वा २ सेज्जं पुल जग्गहं जालेज्जा गाहावड़ कुंस्सम मज्जेण गंतुं पंथे परित्र वा णो का स जाव से एवं एचा तहप्पगारे उबस्सए शो उग्गहं गिज्जा २ सेनिक्खू वा ३ सेज्जं पुल उग्गहं जाणेज्जा । इह खलु गाहावई वा जान कम्मकरीयो वा अकोसं वा तदेव तेनादिसिणाणदिसीओदगत्रियमादि ए गिरहवि य जहा सेज्जाए आज्ञावगा ! उग्गह वरं उग्गहनता से निक्बू वा सेन्नं पुष उग्गहं जाऐम्मा प्राइमं संकेक्खाको श्रमस्स जाब fore तपगारे उपस्सए जो उग्गहं उगिएहे जात्र एयं खलु तस्स निक्खुस वा २ ससग्गियं उग्गहपकिमाए । पढमो उद्देस सम्मत्तो ॥ (v) ब्राह्मणाद्यवगृ । तेऽवग्रहः । से तारेसु वा ३ अणुवीयि उग्गहं जाएज्जा जे तत्थ ईसरे समाहिडाए से उग्गहं अष्टवित्ता काम खलु ासो अहानंदं ग्रहापरिष्ायं वसामो जात्र आउसो जा उसंतस्स उग्गहे जाव साहम्मियाए ताव उम्मé उगिएहेस्सामो तेल परं विहरिस्सामो । से किं पुण तत्थ उपसि पवोम्नहियंसि जे तत्थ समणाण वा महणा वा दंए वा उत्तर वा जाब चम्मच्छेदre वा नष्टो अंतोहिंतो वाहिणीणज्जा बाहिया बाणो तोपवेसेज्जा को सुभं वाणं परिवोहेज्जा जो सिं किंचि विप्पतियं परिर्णीयं करेज्जा ॥ सनिकरागन्तागारादाय परब्राह्मणाद्युपनोगसामान्ये कारकिः सन्नीश्वरादिकं पूर्वक्रमेणावग्रदं याखेत । तस्मियायगृहीते अवगूहे यतत्र भ्रमण ब्राह्मणादीनां उत्राद्युपकरणजातं भवेत्तत्रैवाभ्यन्तरतो बहिर्निष्कामयेनापि ततोऽभ्यन्तरं प्रवेशये ब्राह्मणादिकं सुप्तं प्रतिबोधयन्नच तेषां ( अप्पतियंति) मनसः पीकां कुर्यात्तथा प्रत्यनीकतां प्रतिकूलतां न विदुद्भ्यादिति । भाचा० २ ० १ ० २ ० । (१०) पथ्यग्र होनुज्ञापयितव्यः । तो अस्य संबन्धमाह । उग्गहदुम्पिदिट्ठे, कहियं पुए सो प्रवेयन्त्रो । प्राणादीवि, संजावणसुत्तसंबंधो ॥ गृहस्थ प्रभोईटेक पुनः सोऽवग्रदोऽनुज्ञापयितव्यः इति चिन्तायामधिकृत सूत्रेणोच्यते पथ्यप्ययग्रहो ऽनुज्ञापयितव्यः । अपि शब्दः संभावनायामास्तां ग्रामे नगरे वा किंतु संभावनायामभ्यन्यपि । तथाचाद अध्यादिकेष्वप्यनुज्ञापयितव्यः । एष संभावनासूत्रस्य संबंधः । संप्रति जाप्यविस्तरः । अद्वाण पुग्वजयिं, सामारियमग्गणा इदं सुते । मग परिग्गहिए सा, गारियसेसनयणा य ॥ ध्वनि यत तत्सर्वे कल्पाध्ययने भणितमितह पुनःस भ्यानं वजतां सागारिकमार्गणा शय्यातरमार्गेणा क्रिय तथा केनचित्परिगृहीते वृक्कादौ सति शेषसागारिके नजना विस्तारन्ति तर्हि यावद्भिस्तद्गृहीतंवृक्कादि तावतः शय्यातरान् करोति असंस्तरणे एकमा शय्यारामिति भावार्थः । संप्रति पूवार्द्धव्याख्यानमाह । दिले दिले जस्म जवीयंती, जंगी हवंते व पायं वा । सायारिये होंति स एमए करीडागए सुन्नु अहिं बसंति ॥ दिने दिने यस्य भंगी - वहन्तीमुत्रीयते श्राश्रयन्ति साधवो यदि वा पालिका नाम यत्र मध्याह्ने साधार्मिकास्तिष्ठन्ति यत्र का वसन्ति तत्र वख्यविभयं कुवलयनं कुर्वन्ति तां वा यस्य दिने उपजीयन्ते तदा स बैकः स्वागारिक' For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy