SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ उग्गह ( ७२८.) अभिधानराजेन्द्रः | सि। पुवेण पक्रिमेण य जे बट्टा ते विदाहिणस्स । सचचरंसगा पुए, सामन्ना हुंति एपि" तेषां च मध्यमविगतानां विमानानामर्थं स्वस्वक्षेत्रे कल्पसमान प्रतिष्ठितं तदपरमर्थ परक्षेत्रे परनीति | मय शक्रमुद्देिश्य क्षेत्रापद्मप्रमाणमाह । ढी दाहिणें, जो लोगा उढमासकविमाणा । डेडानि अ लोगते, विणं सोहम्मरायस्स || सौधर्मराजस्य साधम्र्मकस्याधिपतेरेतात्माधिपत्यविषयभूतं तिर्यग्दिशमधिकृत्य श्रेण्याः पूर्वोकाया दक्षिणे दक्षिणस्यां दिशिवाय इतिपर्यन्त दिश माथि पादपूरणे यानि स्वामिनि विमानानि पध्वजकसितानि अधोदिशमुद्दिश्य यावद्धस्ततो लोकान्त इति नावितो देवेन्द्रः। सम्पति क्षेत्रमाह । सरगोयरी तिरियं बावत रिजोषणाई उतु । अह सोगगामगत्तार, हेडओ च को खितं । पावरस्य वाणस्य गोमरो विषय स्वायत श्रममुक्त नयति वदिग्विजययात्रां कुत् मागधादिषु तीर्थेषु यत्रामा जति स पूर्वदक्षिणापर समुषेषु द्वादशयोजनान्तापितायवन्तम्यक्रिणस्ति गवग्रहः । स एव बाणः क्षुल्लहिमवत्कुमारदेव साधनायें निस्सृष्ट मातियोजनानि यायच्छति तायासूमयः । अथपुनरधोलोकग्रामास्तथा गर्ता मादि दादाद्वापीकूपन मिगृहादिपरिग्रहः । श्यमत्र प्रावना । जम्बूद्वीपावरविवर्तिन नियतीनिधान विजययुग समुद्र या योजनसदा समय ये अधोलोकमा मास्तेषु ये चक्रवर्तिनः समुत्पद्यन्ते तेषां त एवाथः श्रावमादपरेषां तुगर्ता कृपमहादिकमिति प्रति राह क्षेत्रासदः। अथगृहपतिसागारिकयोस्तमाह । गढ़वो आहारो, चउदिसि सागारियस्स घरबगका । डा अयागमाई, गिरिगधयस्कला || गृहपतेश्वरस्य यावानाधारो विषयः प्रनुत्वविषयतश्चतखषु दिक्षु तावानस्योत्कृष्टतिर्यगवग्रहः । सागारिकस्य शय्यातरस्य गृहयगमागृद वृतिपरिष ग्रहः द्वयोरपि चाधस्तादपागतागमादयः प्रपात दो वा गमः कूपः आदिशब्दाद वाप्यादय ऊर्ध्वं गिरगेढ ध्वजवृक्काः गिरयः पर्वता गृहध्वजा गृहोपरिवर्तिन्यः पताका वृक्षाः सहकारादयः साधर्मिकाणां तु शेषाः कुतोपिरो परं बृद्धा थमनिटित हो सफोर्स जोषण मम्मियाण बोधव्यं । बहिसिजा एगदिसि उज्जाणं वामम " बाद उपाधत्कृष्टः क्षेत्राः ग्रहः शेषं सुगमम् । अथ जघन्य क्षेत्रावप्रमनिधातुकाम आहे । अजमाकोमो, पदम जो आपकवणं । मानव रोगा, सुभोगणं च ॥ प्रथमो देवेन्द्राहोऽजघन्योत्कृष्टो न जघन्यो नचोत्कृष्टः किन्तूयविवशारहितः सर्वदेवैकरूपत्वात् यश्चाप्यवग्रहः चसाऽप्यन्योत्कृष्टः सामा नृपती Jain Education International उग्गह ग्रहपतीनां च रोधकादिषु जघन्यः क्षेत्रावग्रहो यः । रोधनं रोधकः परचक्रेण नगरादेन आदिशब्दादन्यस्याप्ये धस्य परिग्रहः । इयमत्र नाचना । कोऽपि बलवान राजा ममलेश्वरो वा कस्याप्यल्पचलस्य नरपतेर्यह पतेानिर्वृतमात्मसात्कृत्य यदा तदीयं नगरादि निरुध्यावर्तिष्टतं तदा तस्य तावानगरादिमात्रको जघन्यः । नगराइ निरु घरे, रायाणुभाउ 5चरिमजहां । उसे अनि अचकिमाई चापि ॥ शै चरम सागारिकाधार्मिकी तयोदयं हो नगरानी केनचि निस्के स्तिय सरसरता प्रविशद्भिः शय्यातर साधम्मिको पाथयो वा दान तदा या काचिषामनुज्ञा यथैतावति प्रदेशे युष्माभिः स्थाराज्यमेतावत्यस्मानिरिति स जघन्यज्ञेशायद पुनरवप्रदोनियतः कस्याप्यल्पीयान् कस्यापि न्यानिति नायः॥ चामित्याह यचादीनां चतुमपि शक्रासन जयति किं तु सामान्यपार्थिवः स नमः पर्युदासप्रतिषेधाः सदशाहकत्वादची प्रत्यते । आदिशब्दादयो गृह्यन्ते । श्रथ सागारिकावग्रहस्य विशेषत उपयोगित्वाद्विधिमाह । विसम्म उग्गह परसामिठा | तहावि नसीमंत साहू पिकारिणो ॥ गृहस्वामिना शय्यातरेण जाजनधावन कायिक्यादिव्युत्सर्जनस्वाध्यायादिकं यत्र यत्र भावनां रोचते तत्र तत्र कुरुते तेच यद्यप्यसावप्यवग्रहेऽनुज्ञातस्तथापि साधयस्तस्य सागारिकस्य प्रियकारिणः समाधिविधित्सवः सीमां मोनन्दिन्ति निर्धायति व्यवस्थां पाशयन्तीत्यर्थः । तामेव सीमामनिधसे । जाणडया प्रायण पावणाई मोटा अस्या देि अभिगचैव हियंते, मासो व करेज्जतुं ॥ ध्यानार्थे नाजनधावनधनाद्य द्वयोरुययोरीय (अत्यासि ) उपविश्यावस्था सिं मिचकं मिताग्रहमेव परिमितमेवावप्रमधितिष्ठन्ति । किमु तं भवति । साधवो व्यवस्थां स्थाययन्तः शय्यातरमामन्त्रय ब्रुवते श्रावक ! वयमियति प्रदेशेऽध्याशिष्यामहे नेतः परम् । अत्र भाजनानि धाविष्यामो नान्यत्र यदि नाम खानदेशश्वारसंजषो नवेत्तताऽत्र परिष्द्वापयिष्यते । अत्र पुनः कायिकी व्युत्सृज्यते इह पुनः साधवो भाजनरञ्जनादिकं कुर्वन्तः कियतीमपि वेनामासिध्यन्ते एवं व्यवस्थाप्य मितमेषाव ग्रह माध तिष्ठन्ति । कुत इत्याह अमात्यो वा सागरिकोऽन्यो वा तदीयो यस्यस्वजनादि कुन गतिप्रादेश कायिकयादिना या विनाशितमन्युमनीतिक कुर्यात्। अपि च तथा साधुभिरप्रमत्तैस्तत्र स्थातव्यं तथा शय्यातर चिन्तयेत् अहो निभृतस्वनावा श्रमी मुनयो यदे तावन्तोऽपि सन्तः स्वसमयोदितमाचारमाचरन्तोऽपि परस्परं विक्रयादिकमकुर्वन्तो निपारा स्व लक्ष्यन्ते तत्सर्वया कृतार्थोस्म्यदममीषां जगवतां शय्यायाः प्रदानेन तीर्णप्राय मयायमपाशेऽपि संखारपारावार इति प्रापितः केायः ॥ संप्रति अन्यायग्रहमाह ॥ गणपचितमीसग दब्या हुए। जो जेण परिगाओ, सो दुब्वे उग्गहो होइ ॥ प For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy