SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ (७२७) अभिधानराजेन्द्रः | उग्गह मिले रचिकरपन्चर से तंत्र णामगं सावेचा पज्जुबास धम्मका जान पडियया तर्ण से सके देविंदे देवराया समस्त जगवओो महावीरस्स अंतियं धम्मं सोचा णिसम्म हतुसमणं जगवं महावीरं बंद एसइ बंदर तामसत्ता एवं वयासी करणं जंते? उग्गहेपमात्ते सक! पंचविहे उग पाने संगहा देविंदोग्गहे रायोग्गहे गढ़वलग्ग सागा रियलम्हे साहम्मिषम्म जे इमे अजताए समणा निम्या विहति एसिणं उम्म जाणामी तिकडु समर्ण जगवं महावीरं बंदर मंस वंदता णर्मसत्ता तमेव दिव्वं जाणविमाणं दुरूह रूहा जामेव दिसि पाउजू तामेव दिसिं परिगए जंतति । जगवं गोयम ! समर्थ जगवं महावीर वंद‍ एसइ वेद २ चा एवं क्यासी जंणं ते! सके देविंदे देवराया तुजे एवं वन्दति सचेणं एसमडे हंता सणं ज० १६ श० २ उ० । अप कतिविधोऽयम उच्यते देविंदरायगड, उम्गो सागारिए अ साहम्मि | पंचम्म परूविए, नायव्वा जो जहिं कमइ ॥ देवेन्द्रः शक्र ईशानो वा स यावतः क्षेत्रस्य प्रनवति तावान् देवेन्द्रावग्रहः राजा चक्रवर्तिप्रकृतिको महर्द्धिकः पृथ्वीपतिः स यावतः षट्ख एकभरतादेः क्षेत्रस्य प्रभुत्वमनुभवति तावान् राजावग्रहः । गृहपतिः सामान्यम एफलाधिपतिस्तस्याऽप्य ऽधिपत्यविषयभूतं यदूनू मिखए स गृहपत्यवग्रहः । सागारिकः शय्यातरस्तस्य सत्तायां यगृहपाटकादिकं स सागा. रिकrवग्रहः । साधर्मिकाः समानधर्माणः साधवस्तेषां संबसिकोश योजनादिकं यदा स साधा पञ्च तस्मिन् पचिपे या भेदे प्ररूपिते सति ज्ञातव्यो विधिरित्युपस्कारो यो यत्र देवेन्द्र क्रमवतरति स तत्रावतारणीय इति संग्रह गाथासमासार्थः । सांप्रतमेनामेव विवरीषुरमीषां पञ्चानां मध्ये कः कस्माद्वलीयानिति जिज्ञासायां तावदिदमाह । या उपरिझेहि वाहिया नट लहंति पाहणं । पुण्वाम्नाभिनवं चमुनयपश्चिमेजिनवा || अश्वस्तना देवेन्द्रादाय उपरितने राजामहादिनिर्यथाक्रमं बाधिता प्रष्टव्याः । श्रत एव नतु नैवलन्नन्ते प्राधान्यमुत्तमत्वम् । किमुक्तं भवति । राजावग्रहे राजैव प्रभवति न देवेप्रस्ततो देवानुप्यच यदि राजा नानुजानी से तदा न कल्प्यते तदवग्रहे स्थातुम् । अथानुज्ञातो राज्ञा स्वविषयावग्रहः परं न गृहपतिना ततस्तदवग्रहे पि न युज्यतेऽवस्थातुम् । अयानुमतं गृहपतिना स्व भूमि मेऽवस्थानं परं न सागारिकंण स्वावग्रहे ततोऽपि न कल्प्यते वस्तुम् । अथानुज्ञातः सागरिकेण स्वावग्रहः परं न साधर्मिकैस्तथापि न कल्प्यते इत्येवमुपरितनैरधस्तमा वाध्यते तथानुपूर्वामनुकाम निय जन विकल्प के पूर्वापरे निवेति जना कायेत्यर्थः । श्रय केयं पूर्वानुज्ञा कानिनत्रानु Jain Education International उगाह हेत्युच्यते। दाया अवग्रहः पुरातनसाधुभिरनुज्ञापितः सयपाश्चात्यैरेवमेव परिज्यते न छूयोऽनुज्ञाप्यते सा पूर्वानुज्ञा यथा चिरंतनकालवर्तिनः साधुनिन्द्र मनुपितः सैव पूर्वानुज्ञा । सांप्रतकालीनसाधूनामप्यनुवर्तते न पुनर्भूयोप्यनुज्ञाप्यते अभिनवानुज्ञानामभावाद । यदा किलान्यो देवेन्द्रः समुत्पद्यते तदानि साधुनिर्यदसाव निवोत्पताऽदोऽनुप्यते सा तेषामनिवा सदपरेषां पूर्वानुङ्गा एवं शेषपतिपतीनामपि पूर्वानिनानुज्ञावनीये | सागारिकापि प्रथमत उपागतः साधुभिर्यपाश्रयमनुप्यते सा तेषाममिवानुहातेषु साधुषु तत्र स्थितेषु यदन्ये साधवः समागत्य तदनुज्ञापितावग्रहं प रिस पूर्वा तदेवं चतुष्पदेषु पूर्वाभिनयानुयो जना नाविता । तथा पश्चिमे साधर्मिकावग्रहे जिनवानुव नवति न तपादि यो यावदायें साधर्मिकमुपतदानीमायाति नान्यथे संपद्यते स स स्वनिधाना। यामीषां पञ्चानामपि भवानाह । दवाई एक्के, चहा खित्तं तु तत्थ पाहने । तत्येव य जे दव्वा, कालो जावो असामित्ते ॥ एकोऽवतु ततः काही भावत तत्र प्रथमतः त्रावग्रहः प्ररूप्यते कुतो हे तोरिति चेडुच्यते क्षेत्र पुनः स्वतन्त्रेषु व्यादिषु मध्ये प्राधान्येन वर्तते इहावग्रहस्य प्ररूप्यमाणत्वात्तस्य व तत्वतः शक्रादिक्षेत्ररूपतयानिधी यमानत्वादिति भावः । यतश्च तत्रैव क्षेत्रे यानि इव्याणि यक्ष कालो नायकापमध्ये तत्स्यामित्यं वर्तते क्षेत्रस्यैव संबन्धित्वादन्येषां तस्मिंश्च प्रथमं प्ररूपिते ऽव्यादयस्तदन्तगताः प्ररूपिता एव भवन्तीति प्रथमतः क्षेत्रावग्रहं प्ररूपयति. पुब्वावरायचा व सेडीओोगस्स पारस्मि । जो कुणइ दुहा लोगं, दाहिण तह उत्तरद्धं च ॥ सर्वस्यापि लोकस्य मध्यकारे मध्यन्नागे मन्दरस्य पर्वतस्योपरि श्रेणिराकाशप्रदेशपहिरेकप्रादेशिकी पूर्वापरयो हिंशरायता प्रदीप समस्ति या अधिकर्मकरूपमपि द्विधा करोति । तद्यथा दक्षिणो कार्यमुत्तरकार्ये च तत्र aaraararर्डस्य शक्रः प्रचत्वमनुभवति उत्तरलोकार्यस्य पुनरी शान कल्पनायकस्तथादोिकायान्यायहि कामवि हामि पुष्पाकीणीनिया विमानानि शवस्यैव निपानि पुनरुत्तरा तानि सर्वाण्यपि द्वितीय कल्पाधिपतेः । अथ यानि मध्यमश्रेण्यां तानि कस्याजवन्तीत्याह । साधारण आलिया, मज्जम्मि अवकचंदप्पाणं । अद्धं च परिक्खेत्ते, तेसिं अद्धं च सक्खिते ॥ अपार्थ चन्द्रकल्पयोर्क बन्दाकारो सीधमें शामकरूपयोः पूर्वापरायतायां मध्यम या विमाननामावलिकासा साधाराशन किमुकं नयति । तस्यां मध्यमत्यां पूर्वस्यामपरस्यां दिति यदपि प्रस्तटेषु यानिमि नानि तानि कानिचित् शक्रस्य कानिचिदीशानस्यानाव्यानि । तत्र यानि प्राकाराणि तानि सत्यपि शक्रस्य वानि पुनरूयस्त्राणि चतुरस्राणि चान्ये रामस्य एकम योरपि साधारणानि तयायोक्तम् "जे दि वाणि आज सि जे युग उत्तर उत्तर For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy