SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ ( ७१३ ) अभिधानराजेन्द्रः । Jain Education International उंबरदत्त पता तं इच्छामि णं तं देवाणाप्पिया तुम्नेहिं अन्नपाया जाब उबाइणित्तर तरणं से सागरदचे सत्थवाहे गंगद जारियं एवं वयासी ममंपि णं देवाणुप्पियार सच्चेव मणोरहे कहणं तुमं दारगं वा दारियं वा पयाज्जामि गंगदचं नारियं एवमहं प्रणुजाणीइ । तर णं सा गंगदसा जारिया एय महं अन्नणुमाया समानी सुबहु जाब मित्तलाई सकिं ताओ गिहाओ मणिक्खम २ सा पाडलिसंड एयरं मज्जं मज्जेणं लिगच्छ २ चा जेणेव पुक्खरिणी तेणेव जवागच्छ २चा पुक्खरिणीए तीरे सुबहुपुप्फगंधमलाउकारं वे ६२ चा पुक्खरिणीओ गाइ २ सा जलमज्जलं करेइ जलकी करेइ २ चा एहाया कयको जयमंगला उपाडेसाडिया पुक्खरिणी पच्चुत्तर २ ता तं पुप्फु गिएह‍ २ ता जेणेव उंबरदत्तस्स जक्खस्स जक्खायतणे तेणेव चवागच्छ त्ता उंबरदत्तस्स जक्खस्स आलोए पलामं करे ता लोमहत्यं परामुस २ ता उंबरदत्तं जक्खं लोमहत्वपूर्ण पमज्जा २ त्ता दगधाराए अनुक्रेवर १त्ता म्हनगाली हेइ सेयाई वत्थाई परिहे महरिदं पुप्फारुहाणं क्त्यारुहाणं मला गंधा चुम्मारुहाणं करेइ २ चा धूर्व महश् ता जाणुपायपडिया एवं वयासी जणं अहं देवाणुप्पिया दारगं दारियं पयामि तोणं जाव उवाइणइ २ ता जामेव दिसिं पाउन्नूया तामेव दिसिं पडिगया तरणं से धणंतरी वेज्जे ताम्रो रगा अंतरं उवट्टित्ता इडेव जंबूदीवे २ जारहे वा से पालीसंडे एयरे गंगदत्ताए कुच्छिसि पुत्तत्ताए नवतरणं तीसे गंगदताए जारिया तिरहं मासाणं बहु पाणं श्रयमेवारूवे दोहले पाउन्नूए धमानणं ताओ अम्मयाओ जाव फलं जाणं विपुलं असणं ४ उवक्खडावे २ ता बहुहिं जाव मित्तपरिबुमा तं विपुलं असणं ४ सुरं च ६ पुप्फ भाव गहाइ पाडलि संयं यरं म मज्जेणं पनि क्खिमइ २ ता जेणेव पुक्स्खरिणी तेणेव उवागच्छर २ सा पुक्खरिणीन गाहे ता एहाया जाव पायच्छित्ताओं तं विपुलं - सणं ४ बहुर्हि मित्तहाई जाव सकि आसाएइ ४ दोदलं विणे एवं संपेइ कलं जात्र जलते जेणेव सागरदतसत्थवाहे गंगदत्ता जारिया एयम अणुजाण‍ तणं सा गंगदत्तेणं सत्यवाहेणं अन्नणुमाया समाण विपुलं असणं ४ नक्खडावेश तं विजयं असणं ४ सुरं च सुबहु पुप्फं परिगिएहावेइ २ सा बहुहिं जाव एहाया कयवलिकम्मा जेणेव जंबरदत्तजक्खस्स जक्खायतणे उकुंबरवश्च जाव थूवं ढहे 2 ता जेणेव पुक्खरिणी तेणेव जवागमच्छर २ चा तरणं ताओ मिरा जान महिलाओ गंगदत्ता सत्यवाहिं सव्वालंकारविनूसियं करेइ तं सा गंगदचाहिं मिहिं बहुहिं णयरमहिलाहिं सकिं तं विपुलं असणं ४ सुरं च ६ आसाएमाणी ४ दोहसं विणे २ ता जामेव दिसिं पाउन्नूया तामेव दिसिं पगिया से एवं सा गंगदत्ता जारिया पसत्य दोहला तं गन्नं सुहं सुहेणं परिवसइ तरणं सा गंगदत्ता एवडं मासा जाव दारयं पयाया ठिया जाव णामे जम्हाणं अहं इमे दार जंबरदत्तस्स जक्रखस्स उवाइय सत्ते तं होऊणं दार उंबरदते यामेणं तरणं से उंबरदसे दारए पंचधाई परिगाहिए परिवढइ तरणं तस्स उंबरदतस्स दारगस्स छाया कयावि सरीरगंसि जमगसम - गमेव सोनसरोगायका पाउन्नूया तंजहा सासे १ खासे २ जाव कोढे तरणं से उंबरदत्ते दारए सोलसरोगाई कहिं अपि समाले सकियहत्थं जाव विहार एवं खल गोयमा जंबरदत्ते दारए पोरा पुराणाणं जाव विहरइ तरणं जंबरदत्ते दारए कालमासे का किया कहि गच्छदिति कर्हि ववज्जिहिंति गोयमा उंबरदत्ते दारए वावतारं वासाई परमानसं पालइ २ चा कालमासे कालं किच्चा इमी से रयणाए ऐरइयत्ताए नववज्जिहित्ति संसारो तदेव पुडवीए तओ हरियणाउरे जयरे कुकुकुत्ता पचायार्हिति जायामित्ते चैव गोडिनवर्हिति तत्थेव इत्थिणारे एयरे सेडी कुअंसि बोहा सोहम्मे महा विदेहे सिंहिहिति निक्खेवो सत्तगं अभय सम्मत्तं । वि० g भ० । पाटखिएकस्य नगरस्य नवखएमे उद्याने पूज्यमाने यके च । वि० भ० । उळंब (उंच ) रपणग उदुम्बरपञ्चकन० उडुम्बरकेणोपलक्षितं चकमुडुम्बरपञ्चकम् । वट १ पिप्पल्लो २ पुम्बर ३ प्लक ४ काकोडुम्बरी ५ फल लक्षणे फल विशेषपञ्चके, मशकाकारसू बहुजीवनिचितत्वाद्वर्जनीयं ततो योगशास्त्रे उडुम्बरबटलक्षकाको ठुम्बरशाखिनाम् । पिप्पलस्य च नाभीवात्फलं कृमिकुलाकुलम् । १ । लोकेपि "कोपि क्वापि कुतोपि कस्यचिदो वेतस्य कस्माज्जनः । केनापि प्रविशत्युडुम्बर फलप्राणिक्रमेण कृणात् । येनास्मिन्नपि पाटिते विघटिते विस्फोटिते श्रोटिते निष्पिष्टे परिगालिते विदबिते निर्यान्त्यसौ वा न वा । ध० २० द्वाविंशत्यभये, पञ्चा भयाणीति प्र०ए०३३४०| जलंब (उंब ) रपुप्फु ( प्फ ) - उदुम्बरपुष्प - न० ( गूलरफूल ) उडुम्बरषृकुकुसुमे, “नंबरपुण्फु पिव दुलहे" उडुम्बरपु सज्यंजवति अतस्तनोपमानम्। भ० ए० ३३ ४० । उब ( डंब) रवच्च - उदुम्बरवर्चस् - १० उडुम्बरफससमा - कीर्णे, "संबरस्स फक्षा अत्थ किरिवमे सचाविज्जति तं नंबरवनात" । नि० ० ३ ४० ॥ For Private Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy