SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ भानिधानराजेन्कः। गुझियं सम्यिकपणासियं रसियए य पूरण य थिवि अप्पेगइयाणं मच्छमंसाइं उवदिसाइ अप्पेकपनमंसाईथिवि वणमुहं किमिजस्पुयतपगसंतपूयीहरं लामा- अप्पेगाहर्मसाई अप्पेमगरमंसाई अप्पमुसमारमंसाई श्रपगलंतकमणासं अनिक्खणं ३ पूयकवले य रुहिरकव यमंसाई एवं एलारोज्क सूयरमिगससयगोमंसा महिसमं से य किमियकवले य वममाइ कट्ठा कक्षुणाई वीसराई सा अप्पेतित्तिरमंसा अप्पेवटकलावककवातकुकुममयरम कूवमाणं मच्छिया चमगरपहगरेण अणिजमाणमग्गं सा अमोसि च बहूणं जलयरथलयरखहयरामाईणं फुटहमाहमसीसं दम खंगवसणं खममखमहत्थगयं मंसा अप्पाणं वीयसंसे धनतरियवेज्जे तेहिं मच्छमंसेमिहेश देहं बलियाए वितिं कप्पेमाणे पासइश्त्ता तदा हिय जाव मयूरमंसेहिय अमोहिम बहूहिं जलयरथमजगवं गोयमे उच्चणियजाव अमइ अहापज्जतं गिरह- यरखहयरमंसेहि य जाव मयूरसएहि य सोरहिय तिइश्त्ता पाम्लीसंमाओ एयरात्रो पमिणिक्खमइश्त्ता लिएहिय भनिएहि य सुरं च ए आसाएमाणे ४ विहरइ जेणेव समणे जगवं तेणेव नवागच्च उवागच्छदत्ता सएणं से धणंतरी वेज्जे एए कम्मे ४ सुबहु पावं समजिजत्तपाणं पमिदंसेइ समणेणं अन्जमुमाए जाब विलमिव णित्ता वसीससयाई परमानं पालता कासमासे कानं पमागनए अप्पाणेणं पाहारमाहारेइ संजमेणं तवसा | किच्चा उडीए पुढवीए नकोसं वावीसं सागरोवमाइं नवअप्पाणं जावेमाणे विहर तएणं से जगवं गोयमे वले तएणणरगा उपट्टित्ता इहेव पामलिसं णयरे सामदोपि नहखमणपारणगंमि पढमाए पोरसीए सफाई रदत्ते सत्यवाहे गंगदत्ताजारिया जाणिया विहोत्या। जाव पाझलिसंझ णयरं दाहिणिवेणं वारेणं अणुप्प जाजा जाया दारगा विणिधायमावज्जति तएणं तीसं गंगविस्सइ । तं चेव पुरिसं पासइश्त्ता कच्चूज़ तहेव जाव दत्ताए सत्यवाहिए अप्पया कयावि पुन्चरत्तावरत्तकाल संजमेणं विहरइ तपणं से गोयमे तच्चं उडं तहेव जाव समयंसि कुटुंबजागरियं जागरमाणे २ अयं अज्कस्थि पञ्चच्चिमिद्वेणं दुवारेणं अणुप्यविसमाणे सं चेव पुरिसं ए ४ समुप्पो एवं खबु अहं सागरदत्ते णं सत्थवाहे कच्चूचं पासइयत्ता चउत्थं गहुँ उत्तरेणं इमे अज्क णं सछि बहुहिं वासाइ नरालाइ माणुस्सगाई जोगनोत्यिए समुप्पो । अहो णं इमे पुरिसे पुरा पोराणाणं गाई लुजमाणे बिहरइ णो चेव णं अहं दारगं वा हारिजाव एवं बयासी एवं खलु अहं नंते ! गट्ठस्स जाव यं वा या यानिहितं धणालणं ताो अम्मायो संपुष्पा रियंते जेणेव पाडलिसं णयरे तेणेव जवागच्छइश्त्ता | श्रो कयत्थाओ कयपुष्णाओ कयलक्खणाओ सुलोणं पामनिपुरे पुरच्छिमिश्रेणं दुवारेणं अणुप्पविढे तत्थ णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफझे जासिं मस्सो एगं पुरिसं पासइ कच्वं जाव कप्पेमागे । तंजहा अ णियगकुच्चि संजयगाइं यणदुकबुकगाई मम ण पर्यपि हं दोचं नहपारणए दाहाणझे दारए तदेव तच्च बटुं याति भणमूलक्खदेसनागं अतिसरमाणगई मुछगाई पञ्चच्चिमेणं तहेव ते अहं चनत्यं उपारणए पानि पुणो य कोमलकमसोवमेहिं हत्थेहिं गिरिहऊण उच्च उत्तरदारे अणुप्पविढे तं चैव पुरिसं पासामि कच्चूस्वं गणिवेसियाई दिति समुद्घाबए सुमहुरे पुणो मंजुलप्पन जान चिन्ति कप्पमाणे विहर चिंता मम पुवनवे पुच्ग . णिए अहमा अधण्या अपुष्मा अकयपुमा एत्तो एकतरम बागरे । एवं खलु गोयमा तेणं कालेणं तेणं समएणं विणपत्ता त सेयं खलु ममं कथं जाच जलंते सागरदत्तं इहेव जंबूदीचे जारह वासे विजयपुरे हामं णयरे सत्यवाहं आपुच्चित्ता सुबहु पुष्फवत्यगंधमवालंकारे होत्था रिका तत्थ णं विजयपुरे पयरे कणगरहे णामं गहाय बहुहिं मित्तणाश् णियगसयणसंबंधि परिजणरराया होत्या । तस्स एं कणगरहस्स रहो धणंतरि हियाई सकिंपामलिसमाओणयराओ पडिणिक्खमइर णामे वेजे होत्था अटुंगानवेदे पाढए संजहा कोमार त्ता बहिया जेनेव जबरदत्तस्स जक्खस्स जक्वायतणेनिच्चं १ सामागे २ सबकहते ३ कायतिगिच्छा। तेणेव नवागच्छाश्त्ता तत्थ एं जंघरदत्तस्स जक्खस्स मह जंगोले लयवेजे ६ रसायणे ७ जाजीकरणे सिव रिहं पुप्फच्चणं करेइश् त्ता जाणुपायवडियाए उवाएत्तए हत्ये । मुहत्ये १० बहुहत्ये ११ तएणं धणंतरीवेज्जे जाणं अहं देवाणुप्पिया दारगंवा दारियं वापयामि तो विजयपुरे णयरे कणगरहस्स रप्ठो अंतेउरे अमेसिं च णं अहं जावं च दायं च जायं च अक्खयणिहिं च बदणं राईसर जाव सत्यवाहण आनसिं च बहणं दुन्च अणुषे सा समित्तिकदृनववाय उवाइणित्तए एवं संपहलाण य गिलाणाण य बाहियाण य रोगियाण य सणा इत्ता २ का जाव जयंते जेणेव सागरदने सत्यवाहे हाण य अणाहाण य समणाण य माहणाण य निक्खु तेणेव उवागच्छइ ५ त्ता सागरदत्तं सत्यवाहं एवं वपाण य करोमियाण य कप्पमियाण य ानराण य यासी एवं खा अहं देवाणप्पिया तुम्नेहि मत्थि जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy