SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ (७०१) अभिधानराजेन्द्रः । नईरणा कपते अनन्तानि स्पर्ककानि उत्कृष्टर सान्यद्यापि तिष्ठन्ति । ततो अनन्तभागेऽपि शेषे सानुभागसत्कर्मायानन्तगुरादीना उत्कृष्टानुजागोदोरणा सज्यते किं पुनरसंख्येयगुणदीनादावनु संप्रति विपाके विशेषमाह । विरियंतराय केवल - दंसणमोहणीयाणवरणाणं | असमत्यपत्त, सम्वदनि विवागो ॥ २७२ ॥ वीर्यान्तराय केवल दर्शनावरणाष्टाविंशतिविधमोदनीयपञ्चविधज्ञानावरणानां पञ्चत्रिंशत्प्रकृतीनां समस्तपर्यायेषु सर्वव्येषु सर्वजीवषयेषु विपाकः तथाहि इमा पर्यान्तरायाः पश्चात् प्रयतः समपि जीवयन्ति पर्यायतस्तु न सर्वानपि यथा मेघैरातानिचिततरैरपि सर्वात्मनान्तरितयोरपि सूर्यचन्द्रमसभा सर्वया अपने श पते उत्कंच "सवि मेदसमुदिप शेष पदा बंदसुराणंपि तथा अत्रापि भावनीयम् । गुरुलघुगातपर, सिए चक्स वदन्ये । ओहिस्स गणधारण, जो गइससंतरापणं ॥ २७३॥ पश्यदर्शनाचरणगरुप्रकाः अनन्तप्रादेशाः स्कन्धातेषु विपाकः अवधिदर्शनाचरमश्रुद्रियेषान्तरायाणां दामोपभोगान्तरायाणां प्रयधारणयेोग्येषु येषु विपाको नशेषेषु यात्येव हि विषये चतुर्दर्शनादीनि प्रियन्ते तावत्येव विषये चतुदर्शनावरणादीन्यपि तत उत पो विषयनियमो न विरुद्ध्यते । शेषप्रकृतीनां तु यथा प्राग्विपाकोऽभिहितः पुत्रविपाकादिस्तथैवात्रावगन्तव्यः । संप्रति प्रत्ययप्ररूपण कर्त्तव्या प्रत्ययोऽपि द्विधा परिणामप्रत्ययो नवप्रत्ययश्च । तत्र परिणामप्रत्ययमधिकृत्याह ॥ वेब्बीय तेयग, कम्मवन्नरस गंधनिध दुक्खान ॥ सीएड चिरनेर, अगुरुलगा य नर तिरिय ॥२७४ | वैति तेज कार्मणग्रहणा से उस सप्तकं गृहीतम परसपर्क स्ि स्थिरशुनागुरुलघूनि चानुभागोदीरणामधिकृत्य तिर्यम्मनुष्याणां परिणामप्रत्ययानि वैक्रिय सप्तकं तिर्यङ्मनुष्य गतिमनुम्याणां गुणविशेषसमुत्यधिप्रत्ययं ततस्तरणापि ते पां गुणपरिणामप्रत्यया तेजससप्तकादयस्तु निर्यमनुष्यैरन्यथाऽन्यथा विपरिणमध्य उदीर्यन्ते ततस्तासामपि प्रकृती नामनुभागोदीरणा तिर्यग्मनुष्याणां परिणामप्रत्यया । चतुरंसमय सहुगा, परघाटज्जुपहखगइसरा ॥ पगत उत्तरतणू सो दोसोविय ततईया || २७५|| समचतुरस्यसंस्थानमुपघाताविहायोगतिसुस्वरप्रत्येकनामानां प्रकृतयः । उत्तरतन्वर्थे या द्वारकागदीरणामधिकृत्यपरिणाममधिकृत्य परिणामप्रत्यया वेदितव्या यत उत्तरवैकिये आहारके वा शरीरे सति समचतुरस्रसंखानामनुनागोरण प्रवर्तमाना उत्तरक्रियादिशरीरपरिणामापेक्षा ततः पापि परिणा त्या दिव्य तथा तृतीया तनुराहारकशरीरमादारकशरीरग्रहणाच्चाहारकसप्तकं गृहीतं द्रष्टव्यम्। तत अनुभागदीरणामधिकृत्य परिणामप्रत्ययं वेदितव्यम् । आहारकसप्तकं हि मनुष्याणां गुणपरिणामप्रत्ययं भवति । ततस्त Jain Education International नईरणा दागदारणामधिकृत्यपरिणामप्रायवेदय रसप्तकं हि मनुष्याणां गुणपरिणामप्राचयं नयति ततस्त बागांदीरणापि गुण परिणामप्रत्यययेति ॥ देसविरयविरयाणं सुचगाएजस किचिन्वाणं ॥ पुत्रापुगाए असंखनागोत्थियाईनं ॥ २७६ ।। देशविरतानां विरतानां च सुभगादेश गाणामनुनागोदीरणा परिणामकता तयादि सुभगादित्यदुर्भ गादिप्रकृत्युदये युतेऽपि यो देशे विरति वा प्रतिपद्यते तस्यापदेशवित्यादिनावतः सुनगादीनामेामुद कोटपूर्वक योग्या गुणपरिणामे च प्रत् व्यादमुकं भवति खीवेदादीनामतिजन्यानुभागस्पर्टकादारण्यकमेण संख्येयो भागो देशविस्ताई। नाम रणायांग्यां प्रत्ययो भवति परस्त्वनुभागोद्दीरणामिति । तिल्यंकरपाईण य, परिणामप्यथयाणि सेसाओ । जयपश्या पुता, वियतमेसा ॥ २७७ ॥ तीर्थकरघातिकर्माणि च पञ्चविधज्ञानावरण ना नावरण नवनोकषायवर्ज्या मोहनीयपञ्चविधान्तरायरूपाणि ससंख्या पांचारामोदय तिर्यमनुष्याणां परिणामप्रत्ययाः पततं भवति । आसां प्रकृतीनामनुभागोदीरणा तिर्यङ्मनुष्याणां परिणामप्रत्यया जयति परिणामी ह्यन्यथाभावेन नयनम् । तत्र तिर्यञ्चो मनुष्या वा गुणप्रत्ययेन अन्यथा बद्धानामन्यथा परिणामप्य एतामुदीरणां कुर्वन्ति । (सेसाओनवपञ्चयात्ति) शेषाः प्रकृतयः सातासातावेदनीयआयुश्चतुष्टयं पञ्चकौदारिकसप्तकं संहनन कंप्रथमवत्यै स्वस्थानपञ्चककर्कशगुरुरूपीच योपघात तपोच्छ्वासप्रशस्तविहायोगतिप्रसस्थावरबादरसूक्ष्मपर्याता पर्याप्त साधारण दुर्भगः स्वरानादेयायशःकी लिनिरु पचाश संख्या अनुभागोदरणामधिकृत्य नवप्रत्यया वेदितव्याः । तासामनुन्नागांदी रचा भवप्रत्ययतो जवतीत्यर्थः । ( पुव्वत्तावित्ति ) पूर्वोक्ता अपि प्रत्ययाः पूर्वोकशेषाणां प्रागुकतिर्थमनुष्यप्यतिरिन नवप्रत्यया अगोदरशा वैदितया । तथादि देवनार व्रतरहितैश्च तिर्यङ्मनुप्यैर्नवानां नोकप्रायाणां पश्चानुपूर्व्या उत्कृष्टानागपादार्थः अनुमागा प्रत्ययादेवी तथा तेजरावर्णपा कगन्धद्विकरसपञ्चक स्निग्धरुकशीतोष्ण स्पर्शस्थिरास्थिर-शुभाशुभ गुरु घुप्रकृतीनां देवा नैयिकाश्च भवप्रत्ययतोऽनुभागो कति तथा समचतुर संस्थानस्य व धारणीये शरीरे वर्त्तमानानाययाद नागोदरिणां देवाः कुर्वन्ति । मृदुलघुस्पर्शापराधातोद्योतप्रशस्त विहायोगतिसुस्वरप्रत्येकनाम्नामुत्तरवैक्रियशरीरिणा मुक्ताः शेषाणां जवप्रत्ययतोऽनुनागोदीरणा प्रसुनगादेशः कीत्युगौत्रापामनुभागोंदीरणा गुणहीनास्य भवप्राययतोऽव सेवा गुणवतां तु गुणप्रत्यया । तथा सर्वेषां पराघातिकर्मणामनुनागांदीरणा भवप्रत्यया देवनारकानां तदेव प्रत्ययप्ररूपणा । संप्रति सायनादिरूपणा कर्तव्य विधा प्रकृतिविषया प्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्यघाट । चाणं अजपा दोहमयकोसिया तिरिहा भी । , अनुजहना मोहणीये ॥ २७८ ॥ कोसो, For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy