SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ Painti (७००) अनिधानराजेन्द्रः । चरणा 19 विपाकशुन्याः । उक्तं च " आउव्वभव विवागाई गईत आउ स परजवे जम्दा । नो सञ्चहा वि उदओ गई। पुण संकमेडि सुगवा शेषाणां त्वष्टसप्तसंख्यानां प्रकृतीनां जीवविपाको रसः जीवमधिकृत्य विपाको यस्थासौ जीवविपाकः ( नाणत्तं पश्चयामेति) नानात्वं विशेषो यत्तत्र शतकाव्ये प्रत्ये अनुज्ञागबन्धेन तदि पर वि शेषमित्यर्यस्तथा तत्र मन्धमाश्रित्य अन्ये एवं मिथ्यात्वादयः प्रत्ययाः उक्ताः । इह उदीरणामाश्रित्य अन्ये एवं वक्ष्यमाणा ज्ञातव्याः तत्र नानात्वप्ररूपणार्थमाह । मीसुद्धा सपा बुडाण एगहाणे व सम्पतराय च, देसपाई अचक्नू ।। २६८ ।। सम्यदमिच्या स्थानामधिकृत्य हिस्यानकं द्विस्थान करसापेतं घातिसंज्ञामधिकृत्य सर्वघातिसम्यक्त्वं पुनरुत्कृष्टEtrurमधिकृत्य स्थानकरसोपेतं जघन्योदी रणां त्वधिकृत्य एकस्थानकं घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम् । पतश्च तत्र सर्वथा नोक्तं किंत्विदैव यत्र तत्राऽनुसारेण भागबन्धमाश्रित्य शुजाशुभप्ररूपणा कृता । नत्र सम्यक्त्वसम्यमिध्यात्वयोः संजयति तत एतद्वज एवं ताशुभप्रकृतयो निर्दित्येतयोरभयति त विशेषतयो रुपादानम् । तथान्तरीयपञ्चकप्रकार म् । उत्कृष्टमनुभागोंदीरणामधिकृत्य स्थानके एकस्थानके व घातिसंज्ञामधिकृत्य देशपति तिबन्धं प्रतीत्य पुनःप्रकारेऽपि रसस्त द्यथा चतुःस्थानके त्रिस्थानके द्विस्थानके एकस्थानके च । अचदर्शन घातिसंज्ञामधिकृत्य देशघाति । ठाणेच अपुणे कक्सरुचगुरुकंच | अपुच्ची ओलीसं नरतिरियर्गत जोगः य ।। २६ ।। नपुंसक बन्प्रतीत्य भिमकारे रसे तद्यथा चतुःस्थानके त्रिस्थान के द्विस्थानके व कामनागोद रणामधिकृत्य चतुःस्थानके अत्यधिकृत्य स्थानके विस्था नके एकस्थानके च । ननु बन्धाभावे कथमुदीरणायामेकस्यानको रसो नपुंसक वेदस्य प्राप्यते उच्यते केपणाकाले रसघातं कुर्वतः तस्य एकस्थानकस्यापि रससंभवात् । तथा कर्कशनाम गुरुनाम च बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके विस्थानके सदस्वनागीणामधिकृत्य हिस्पानके तथा पूज्य याच परतिरक्षा प्रतियोग्य शत् प्रकृतयस्तथा मनुष्यायुतायुगतिमनुष्यगतिरके न्द्रियजातीन्द्रियजातीन्द्रियजातयतुरिन्द्रियजातीदारिकसप्तकम् । श्राद्यन्तपर्वसंस्थानचतुश्यपमातपस्थावरसुद्धा पर्याप्तसाधारणं येति ता अपि प्रतीत्य चतुःस्थानके स्थान के हिस्थानके ह त्वनुनागरमुत्कृष्ठ बाधिकृत्य द्विस्थानके रसे वेदितव्याः । या एगडाले, घुट्टा वा चक्खचक्खू अवेदा | जस्मत्थि एगमवि, अक्वरं तु तस्सेगवाणाणि ॥ २७० ॥ भागोदामधिकृत्य द्विस्यान] अनुत्यधिकृत्य किस्थानके एकस्थानके या व न्तव्यीकुधनावरणे प्रतीत्य पुनः स्थानके त्रिस्थान के डिस्थानके या पुरुषो airt Education International उरणा दर्शनापरणे चर्शनावरणे च चतुःप्रकार उपि तथया चतुःस्थानके त्रिस्थान के द्विस्थानके एकस्थानके त्र । ननु "देखाईति "प्रायां तत्किमर्थ महा चक्रुदर्शनावर कोपादानमुच्यते स्थाननियमार्थम् । पूर्वे हि देशघातित्यमेवाच दर्शनावरणस्वरूत्र तु स्थानियमः । ( जस्सत्थिति ) यस्य जीवस्य एकमप्यकरं सर्व पर्यायैः परिज्ञातं वर्त्तते तस्य तनि मतिक्षतावधिदर्शनायर प्रकृतीनामनुनागरथायामेकस्थानको रसः प्राप्य मे संवनानां तुबन्ध अनुभागोरायां चतुःप्रकारेऽपि रसः । तद्यथा । चतुःस्थानकः त्रिस्थानको द्विस्थानक एकस्थानकश्च । मणना सेससमं, ग्रीस गसम्मसमयि पाये | उाणपणा, उकसानामुदीरणा कुइ । २७१। मनः पर्यायानशयैः कर्मभिः समं वेदितव्यम् । श्यमत्र भावना यथा शेषकर्मणामनुनागोदर चतुःस्थानकस्य त्रिस्थानकस्य द्विस्थानकस्य चरमस्य भवति तथा मनः पवनावरण कर्मणामनुभागोदारा परणस्यापि एवं पुनर्मन पर्याषानावरणस्य चतुकारोऽपि रो नवति शेषकर्मणां तु बन्धे त्रिप्रकारस्तद्यथा चतुःस्थानकविस्थानका स्थानकाच तानि च शेषकर्माण्यमनि । तद्यपा के ज्ञानाय निषाध्यकं केवलदर्शनावरणं च सातासातावेदनीये, मिथ्यात्वं द्वादश कषायाः षट् नोकषायाः नरकायुवायु नरकगतिर्देवगतिः पचेन्द्रियजातिस्तैजसस प्तकं वैयिसप्तकमादारकसप्तक समचतुरस्रसंस्थानं हुरुकसंस्थानं वरण पञ्चकं गन्धादिकं रसपञ्चकं स्निग्धरुकमृदुलघुशीतो णरूपं पदकम् गुरुधूपघातं पराघात यासोत प्रशस्ता प्रशस्त विहायोगतिप्रसाद पर्याप्तप्र स्पेस्थिरा स्थिर शुभगःश्वरसुदरानादेयाः कीनिर्मात्राणि च तेषां कोतरशतं संख्यानां शेष काममनुभा गोदामधिकृत्य चतुःस्थानको रसः स्थानकस्था नको द्विस्यानामतितामिनी पहनावरण र रचिदर्शनावरणानामनुनागाणामधिकृत्य रसः । सच घाती अनुत्कृष्टां त्वधिकृत्य सर्वघाती देशघाती वा । केवलज्ञानावरण निद्रापञ्चक मिध्यात्वद्वादशकपायाणामुत्कृष्टशमनु पा अनुनादीरामधिकृत्य रसपाती पाती सातावेदनीया धनुष कामप्रकृतिगोकाना मारास सर्वात वत्सर्वधा या प्रतिपत्तव्यः । इदानीमभप्रकृतिथि पर्यावशेषमाह (मीसगसम्मत्तेत्ति ) अपि च सम्यग्मिथ्यात्वं सम्यक्त्वं चानुभागोद रणामधिकृत्य पापेषु पापकर्मसु मध्येs वगन्तव्यम् । घातिस्वभावतया तयो रसस्य अशुभत्वात् शेषप्रकृतयस्तु पातक अनुगन्धेभायोकास्त यात्राप्यवगन्तव्याः । कीदृशे अनुभागसत्कर्मणि वर्त्तमान उत्कृष्टामनुजागरण करोति उच्यते (उडाणयविि अनुभागः कर्मणि षट्स्थापनाः पतितहीनादपि उत्कृष्टामनागाणां करोति उच्यते प्रतिय afragमनागं सत्कर्म तस्मिन् अनन्तभागहीने वा संख्यातनागडीने या असंख्येयगुणहीने या अनन्तगुणहीने या कृष्ट मनुजागरण प्रततोऽनन्तानन्तपकानामागे For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy