SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ इरियासमिश योजना सर्वत्र कार्य्या । आव० ४ अ० । इच्छामि परिकर्मितु तिपुज्यनशितं एस संवत्यो हरियावहियाए" विस्तरस्तु ग मणेत्यादि । श्रा० प्यू० ४ श्र० । ( ६५९ ) अभिधानराजेन्द्रः । ननु यो श्रादयोः प्रतिकमणकरणसमयेऽपवा सामायिके कृते सति एकस्य हस्तादपरेण चरवल के पातिते उभयोर्मध्ये कस्र्यापथिकी समायाति किमुभावपि प्रतिक्रामतः एको वेति । ( उत्तरम् ) अत्र द्वयोः श्रारूयोः प्रतिक्रमणकरणादौ सावधानतरीकेन चरोहितो भवति अथ यदि द्वितीयनेन हेतुना पतति तदा तस्येपथिकी समायाति यदि च गृहीतो व्यसावधानतयेव तदो नयोरप पथिकी समीति । १। तयाय शुरूकियां कुर्यार्थः शुकाचारं च पातयन पथिकी मागतां न जानाति सकिनस्तां प्रतिक्रामतितरम अत्र शुरू कियायां क्रियमाणायां सोपयोगतया प्रमार्जनादिविधिगोपवेशनादि पाचही नायाति यतस्तामात्यान मानमुकं ज्ञानं नास्ति तथापि क्रियान्तरे क्रियमाये श्वापथि की प्रतिकाम्यते यतो मस्या मनोवचः कार्याोपयोगीनां सम्यगवबोधो न भवतीति ॥२॥ ईर्ष्या गमनं तस्याः पन्या मार्ग ईय्यापयस्तत्र नया या समितिः ईर्ष्यासमितिलकणा सा " पथिक । समितिनेदे, स्या० ६ वा० । (तक्तव्यता रि यासमिः शब्दे । ऐसी पथिक्यापरिमन्युः कप्प शब्दे उच्चा रादीन्या इति परिक्रमण) इरियासमिह ईर्ष्यासामिति स्त्री० सम्यगतिः प्रवृतिः समितिः ईयां गमने समिति कुपारपूर्वतयेती यांसमितिः। समितिभेदे । स्था:०० वा० । आव० । पा० सम० । प्रवण । तत्स्वरूपं धर्मसंग्रहे यया सस्थावरजन्तुजाताभयदानदीक्षितस्य मुनेराश्यके प्रयोजने गच्छतो जन्तुरकानिमि स्वशरीररका निमित्तं च पादाप्रादारज्य युगमात्र क्षेत्रं यावन्त्रिरीय र यो गतिस्तस्यां समितिरीय समितिदाः पु रओ जुगमाया, पेमाणां मदिं बरे । बचतो वीमहरिसा पाणे अद्गमट्टिश्रं ॥ १ ॥ चवायं विसमं खाणु, विज्जलं परित्र ज्जय । संकमेण न गच्छेजा, विज्जमाणे परक्कमे" १ एवंविधोपयोगेन गच्छतो यतेः कथंचित्प्राणिवधोऽपि प्राणिवधपापं न नवति यदाह "उच्चामिम्मि पाए, इरिआसमिअस्स संकमडाए । वा वज्जिजकुलिंगी मारेज्ज तज्जेागपासज्ज ॥ १ ॥ नयतस्स राम सुमो विदेसिओ सम सन्दनायेण सोजम्दा २ तथा "जिमयजीयो - दारस्स निच्छश्रो हिंसा। पयदस्स णत्थिबंधो, हिंसा मिप्तेण समिदस्स,, । ध० ३ अधि० प्रव० जीवसंरक्खण जुगमेत्तंतरदिस्स अप्पमादिणो संजमो व करतुप्पायणाणिमित्तं जाग मण किरिया सा रियासमिती । नि०० १ ० । ईर्ष्यासमितिनीम कटयानं वादनात सूर्यरश्मितापितेषु प्रासुकवियिषु पचिषुयुगमात्य गमनागमनं कर्त्तव्यमिति । आव० ४ श्र० । ईण्यासमितेर्विस्तरेण स्वरूपमाद | श्रज श्रावणेण काले, मग्गेण जयणाए य । चटकारणपरिक मंजर इरियं रिए । Jain Education International आलम्बनेन कालेन मार्गेण यतनया चतुः कारणैरेभिरव जम्नादिभिः परिवृद्धाचा पत्रकारपरि संयतो यत्तिरीयगति (रिपत्ति ) येतानुष्ठानविषयतया प्राप्नुयात् यज्ञान्यायाच्चतु कारण परिय गच्छेत् श्रालम्बनादीन्येव व्याख्यातुमाह इरियासमिइ तत्यालवणं पाण- दंसणं चरणं तहा । काले य दिवसे वृत्ते, मग्गाप्पहविवज्जए || वज्जप तत्र तेष्वालम्बनादिषु मध्ये श्रालम्बनं यदालम्ब्य गमनमनुज्ञायते निरालम्बनस्य हि नानुज्ञातमेव गमनं ततः किमि - स्यादकानं सुषायनयात्मकागमरूपं दर्शनं दर्शनप्रयोजनं चरणं चारित्र तथा शब्दोऽनुकसमुच्चयार्थत्वेन जित्वादिन सूचकस्ततोयमर्थः प्रत्येकं ज्ञानादीन्याश्रित्य धिकादिसंयोगेन वा गमनमनुज्ञातमालम्बनेति व्याचष्टे कालश्ध प्रस्तावादीगंगा दिवस ततस्तदादिभिरिति ते रात्रीकुर्विषयत्वेन पुश्तरालम्बनं बिना मानानं मार्गेति धार व्याख्यातुमाह मार्ग इह सामान्येन पन्थाः स उत्पथेनोन्मार्गेण वर्जितो रहितः उत्पथवर्जितः उक्तसबन्धः उत्पथेदि व्रजत आत्मसंयमविराधनादयो दोषाः । यतनेति घारं वृवूर्षुराह । दव्वओ खेत्तो चेत्र, कालओ जावओो तहा । जया चव्विा वृत्ता, तं मेचि तयो सुण ।' (दव्यओ इत्यादि) सुगममेव नवरं तामिति चतुर्विधयतनां मे कीर्तयतः सम्यक प्ररूपानिधानधारण संशयः श्वा कर्णय शिष्येति गम्यते । यथा प्रतिज्ञातमेवाहदम्पओचा पेहे, जगमेचं च खेचओ । कालो जाव रीएज्जा, उवउत्ते व जावो ॥ अव्यत इति जीवादिकद्रव्यमाश्रित्येयं यतना यश्चकुषा दृष्ट्या लोकमात् जीवादिकं यमवलोक्यं च संय मात्मविराधना परिहारेण गच्छेदिति नापो युगमा च चतु ईस्तप्रमाणं प्रस्तावात्तेत्रं प्रेक्षेत इयं त्रतो यतना कालतो यतना यावत् (रीएज्जत्ति ) रीयते यावन्तं कालं पर्यटति तावत् कालमिति गम्यते उपउता भावतो दत्तावधानो यही यते एवं भाषमत्य यतना उपयुक्तत्यमेव स्पष्टयितुमाद। इंदियत्ये विवज्जत्ता, सज्जायं च पंचहा । तस्मृती प्रकारे, उवत्तोरिवं रए । इन्द्रियार्थान् शब्दादीन् विवर्ज्य तदनाभ्यवसानतः परिहस्य स्वाध्यायं चैव वा समुच्चये एवकारोऽपि शब्दार्थस्ता यमर्थात् केवलमिन्द्रियार्थानकिंतु स्वाध्यायं चापि पञ्चधेति वाचनादिभेदतः पञ्चप्रकारं गत्युपयोगापघातित्वासतय तस्यामेव यायमूर्ति व्याप्रियमाणा यस्यासी सम्मूर्त्तिस्तथा तामेव पुरष्करोति तथैवोपयुकता प्राधान्येनाङ्गीकुरुते इति तत्पुरस्कारोऽनेन कायमनसोस्तत्परतोक्ता वचसो हि तत्र व्यापार एव न समस्ति एवमुपयुक्तः सन्नीर्यो रीयेत यतिरिति शेषः । सर्वत्र च संयमात्मविराधनैव विपक्के दोष इति सूत्रपञ्चकार्थः । उत्त० ४ ० । समिती उदाहरणं यथा-एको साहू समणगुणनावियो इरियासमिश्ए जुत्तो विहर। पत्थंतरे सकआसणं चत्रियं । पत्ताची साई दई परमनसाय बंद पसंसद व देवसनाम भनिदिएगो देव असतो समागभी साहुस्स वियारभूमिं पट्टियस्स पुरश्र मच्छियणमालाओ मंडुकलियाओ विजय । पच्छय मप्त हत्थितहा वि गई न मिव। तभी दक्षिणायणभूमि पारियो न य सोभयं न य सरीर गणेश । किं तु सत्ता मे मारियन्ति । जी वापरणओ अत्थ । स देवावि अचलियं तं साहुं पेहत युक्त तं नियता देता "अवार For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy