SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ (६५८ ) अभिधानराजेन्द्रः । इरियावहिया चेव तेरस किरियाद्वाणाई जासिसु वा जासेंति वा जासिस्सं ति वा पद्मसु वा पति वा पत्रविस्संति वा एवं चैव तेरसमं किरियाठाणं सेवितु वा सेविंति वा सविस्संति वा २३॥ म जगति प्रवचने संयमे या वर्तमानस्य । य शब्दो ऽवधारणे अंकारे या आत्मनो नायः आत्म तदर्थमात्मत्वार्य संतस्य मनोवाकायैः परमार्थत पर्वतस्यैषा मनायोश्वरस्य त्वत्तस्यात्मतत्यमेव नास्ति सदृतात्म कार्यकारणात् । तदेयमात्मार्थ संकृतस्यानमारस्यापयिकादिनः पञ्चनिः समितिभिर्मनाचाकायैः समितस्य तथा तिसृभिगुप पुनमदणमेतानिरेष तिन पतीत्यस्यार्थस्याविनयनायात्यादख्यापनाचे वेति । तथा गु न्द्रियस्य याचताचारिणश्च सतस्तयोपयुक्त गच्छतस्तिष्ठतो निषीदतो मुनेस्त्वग्वर्त्तनां कुर्वाणस्य तथोपयु मेवापादनकं या तो पता वा पावच्च पापामच्युपयुक्तं कुर्वतः सोऽत्य न्तमुपयुक्तस्याप्यस्ति विद्यते । विविधामात्राविमात्रा तदेयंविघा समापियसंचलनरूपादि के र्यापथिका नाम किया केवलिनापि क्रियते । तथाहि । सयोगिजीवो न शक्नोति aणमप्येकं निश्चलः स्यातुमग्निना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयवास्ते । तथाचां "केवळीणं ते समय जे भागासपणसेसु' इत्यादि तदेयं केव बिनोषि गात्रसंचारा जयन्ती च कारणे कार्योपचारातया क्रियया यद्वभ्यते कर्म तस्य कर्मणो या अवस्थास्ताः किया दर्शयितुमाह । (सापदमसमये इत्यादि) या सावकाषायणः क्रिया तया यद्वध्यते कर्म तत्प्रथमसमय स्पृषति कृत्वा येषा तथा द्वितीयमयेत्यनुता तृतीयसमयेऽतिजीर्णा पतकं म वति । कर्मयोगनिमित्तं बध्यते तत्स्थितिश्च कषायायत्ता तदभावाथ न तस्य सपराधिकस्य स्थितिः किंतु योगसद्भावाइयमानमेव स्पृष्ां याति । द्वितीयसमयेत्यनुभूयते तच प्रकृतितः सातावेदनीय स्थितितो द्विसमयस्थितिकमभावतः भानुनावमनुष्तरोपपातिकदेवसुखातिशाथि देशो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च । तदेवं सेर्यापथिका क्रिया । प्रथमसमये स्पृष्ट] द्वितीयसमये उदिता वेदिताऽतिज भवति ( सयंकाले ति ) आगामिनि तृतीयसमये तत्कर्माक्या कर्मतापि च भवति । एवं तावद्वीतरागस्येर्याप्रत्ययिक कर्माधीयते संबध्यते । तदेतत्रयोदशं क्रियास्थानं व्याख्यातम् । ये पुनस्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धस्ते तु यानि प्रागुकानी यांचचपनि दशक्रियास्थानानि तेषु वर्त्तन्ते नामसुमतां मिथ्यात्याविरतिप्रमाद काययोगनि मित्तः सांपरायको बन्धो भवति । तत्र च प्रमादस्तत्र कषायायोगाश्च नियमाद्भवन्ति । कषायिणश्च योगा योगिनस्त्वेते भाज्याः । तत्र प्रमादकषायप्रत्ययिको बन्धोऽनेकप्रकारा स्थितिः । तदितस्तु केवयोगप्रत्यधिको हिसमयस्थितिरेवर्यायिक इति स्थितम् ॥ सूत्र० २ श्रु० २ अ० । भ० । आव० । ० ० । ( चतुर्विंशतिद एककेऽस्या वक्तव्यता किरविक्या प्रतिक्रमणावश्यकता पायांच प्रतिक्रमणं कृत्या न किंचिदन्यत् कुरुताप गिति । दश० चूलि० २ । तया च महानिशीथे गोयमाणं अमिता इरियाचडियाए न कप्पड़ चेव । Jain Education International इरियाबहिया काउं किंचि चिश्वंदणा जायाइयं फल्झासायमनिकंखुगाणं एएणं णं गोयमा ! एवं बुच्चइ जहाणं गोयमा ! समुचत्यो जयपंचमंगला चिरपरिचर्य काळणं तत्र हरियावहियं अब्जीए से जयवं कय एए विहिए तमिरिया वहीए महीप गोयमा ! जहा णं पंचमंगलमहसूर्य संथे से जय व मिरियाव हियम हिज्जित्ताणं । महा० १ ० । एतस्याः प्रतिक्रमणं स्वरूपश्च यथा-. इच्छामि पकिमि इरियावहियाए । विराहणाए गमणागमणे | पाणकमणे बीयकमणे हरियकमणे । ओसाउसिंगपणगदगमट्टीमकमासंताणासंकमणे जेमे जीवा विराहिया एगिंदिया बेई दिया तेइंदिया चनरिंदिया पंचंदिया अहिया बचिया लेसिया संपाश्या संपट्टिया परिया दिया किलामिया उदनिया छापओ वाणं संका मिया जी बियाओ क्रोबिया तस्स मिच्छामि क म्यामि प्रतिक्रमितुं निवर्त्तयितुमी पधिकार्या विराधनायां योऽतिचार इति गम्यते । तस्येति योगः अनेन क्रियाकासमाह 'मिच्छामि इक्कमंति' अनेन : तु निष्ठाकायमिति तत्रेरणमीय गमनमित्यर्थः तत्प्रधानः पन्या ईर्यापथः तत्र नवा ईर्यापथिका तथा किंविशिष्टायामित्यत श्राह । विराभ्यन्ते स्याप्यन्ते प्राणिनोति विराधना किया तस्यां विराधनाय तथा योऽतिचार इति वाक्यशेषस्तस्येति योग विषयमुपदर्शयन्नाह गमनं चागमनं चेत्येकवङ्गावस्तस्मिंस्तत्र गमनं स्वाध्यायादिनिमित्तं वसतिरिति आगमनं प्रयोजनपरिसमाझी पुनर्थस्थतिमेति तत्रापि या कथं जातोतियार पत्थ मह 'पाणकम, प्राणिनां इन्द्रियादयो गृह रोषामाक्रमणं पादेन की मनं प्राण्याक्रमणं तस्मिन्निति तथा वीजाक्रमणे श्रनेन बीजानां जीवत्वमाह - हरिताक्रमणे अनेन तु सकलवनस्पतिरेष तथा यथायोतिङ्गपन कद गतिकामटतान क्रमणे सति तत्रावश्यायोजन विशेषः इह चावश्यायग्रहणमिति स यतः शेषजलसंभोगपरिहरणार्थमित्येवमन्यत्रापि भावनीयम् सिंगा गईनाकृतयो ये जीवाः की टिका नगराणि या पनक लि दगमृत्तिका विखलः अथवा दगग्रहणादण्कायः मृत्तिकाग्रहणात्पूचिव काय मर्कटसंतानं कोशिकाजामु श्याययतित्यादिन्यनिककामटतानास्तेषां संगममा तस्मिकिबहुना क यन्तो नान्यास्यन्ते सर्वे ये मया जीवा विराधिताःन स्थापिताः एकेन्द्रियाः पृथिव्यादया इन्द्रियाः म्यादयः श्रीया पिकायचतुरिन्द्रिया उमराक पचेन्द्रिया सपिकादक अनिता अनि मुख्येन इताखरणेन घट्टिताः सत्य विहिता वा पतिताः पुजाःल्या या स्थिता इति पिता शिक्ष जूरियादिषु थागिताः संघा तिताः अन्योन्यं गारेका अगिताः संग्रहितः मना परितापिताः समन्ततः पीमिताः क्रामिताः समुद्वातं नीताः स्वानिमापादिता इत्यर्थः । अपाविताः उत्रासिताः स्थानात्स्यानं संक्रामिताः स्वस्थानात्परस्थानं नीताः जीविताइपपरोपिता मारिता इत्यर्थः एवं यो जातोशियार तस्येत्येतावता क्रियाकालमाह । तस्स मिच्छामि डुक्करमनेन निष्ठाकामा मिध्यादुष्कृतं पूर्ववदेवं तस्येत्युनयत्र For Private & Personal Use Only : www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy