SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ (६४५ ) अभिधानराजेन्द्रः | इत्थी रहणादिया दोसा तम्हा णो रातो इत्थीणं धम्मो कहेयब्वो नवे कारणे ॥ वितिय पदमप्पज्जे, पाती वग्गो य संसेिज्जासु ॥ पाती वा रुवसग्गे, रम्रो अंतेपुरादीसु ॥ ए३ ॥ अणवजो वा शातियम्गं वा सो विरस्स गतो ताहे भणेज्जा रतिधम्मं कहे ताड़े सो कहेज्ज वरं कोइ धम्मपब्वजं वा पार्क वजेज्ज सावगसेज्जातरकुलेसु वा श्रसंकणिज्जेसु श्रसी से वा णाणायारेसु उवसग्गा वा जहा अंतेपुरे अभिजुत्तो अहवा राया नणेज अंतेपुरस्स धम्मं कह तादे कहेज्जा तत्यिम विधाणं ॥ ९३ ॥ विदिह मियसंवतो इसेसि विकिटी सु । वेर पुरिसविमिस्स, तासु किटिगा जुताणं वा !! ए४ ॥ णो सो वितो जणश् य दूरे टायर मा याम संघट्टेह तासु दिर्द्वि असंवतो सासु दिट्टिबंधे तो बेरग्गकहं कति पुरु सविमिस्साणं वा कहेति अहवा सव्वा इत्यीओ ताहे घेरविमिस्साणं कति । जे क्खूि सगणित्रियाए वा णिग्गंथिए सद्धं गामायुगामं दुज्जमाणे पुरओ गच्छ्रमाणे पिट्टरियमाणी ये हमण संकष्पे चिंतासोगसागरं संविविट्ठे करतलपहत्यमुहे जाणो गए विहारं वा करेइ जाव कहते वा साइज्जइ ॥। ११ । सगणेचियाससिस्सिणि, अथवा वि सगच्छवासिणी भणितो परसिस्तिणि परगच्छे, णातव्या परिगणिचाओ || || सगणेच्या ससिसिणी वा सगच्छवासिणी वा परगणेच्श्चिगा। पुरतो वग्गमतो वा, सपव्वत्राते य पितो । वचंताणं तेसिं, चक्कनयणा अ वोच्चत्यं ॥ ए६ ॥ तो अग्गतो २ वितो साहू वच्चति अथवा पिट्टितो साधुवच्चति पत्य चडनंगो ॥ पुरतो वचत साधू, अथवा पिट्टेल एत्थ चउजंगो । अथवा पुरतो वा पिट्टे वा एत्थ वा चनरो ॥ ए७॥ पुरतो साधू वचति णो मग्गतो पुरतो मग्गओ वच्चति बसु पुरतो वि मम्गतो जो पुरतो जो मग्गतो पक्खापक्खीसु णो प्रवाश्मो गो । पुरतो सा वायणो पिट्टतो णो पुरतो पिओ सावायं पुरतो वि सावातं पिट्टतो वि, सावात पो पुरतो जो पिट्टतो, सावातं णिज्जप भवोचत्थं गंतव्वं पुरओ साधू पितोस तीतो ॥ जयदोण चतुहं णंतरा तेण संजती सहिते । प्रहतमणसंकप्पे, जे कुज्जविहारमादीणि ॥ ए संजतिसहिश्र जर श्रयमणसंकल्पो विहरति ॥ सो आणा प्रणवत्थं, मिच्छत्तविराहणा तहा दुविधं । पावति जम्हा तेणं, एते तु पदे विवजेज्जा || || सो पु किं ओह मणसंकप्पो विहरति भष्ठति ॥ प्रतित्ति करणे पुच्छा, किं कहितेणं अणिग्गह समत्थे । दुक्खमणाए किरिया, सिट्टे सत्तिं ण हावेस्स || १०० ॥ ताओ ओहयमणसंकल्पं दट्टु पुच्छति जेट्टतो किं अधि करेहता हे संजतो भणेजा जो णिग्गहमसत्थो ण भवति तस्स Jain Education International इत्थी किं कढिएणं ताहे संजती ओ प्रणति डुक्खे आणा ते किरिया ए कजति णाए पु क्खापरियारो सो अप्पणो स िण हावेस्स एवं भणिते तदवि गारवेण श्रकहंते संजती ताई प्रणंति ॥ म्हं करेति अरती, सुइतद्दुक्खं इमं अमीसंतं । इति अणुरतं जावं, णातु जावं पदंसेंति ॥ १०१ ॥ असीसंतं श्रकदिजंतं ताओ अगतभावाओ नाथं भज्छुटुधम्मो अपणो नावं इंसेति आकारविकारा य करेज एवं स पराजयसमुत्था दोसा नवंति किं चान्यत् ॥ पंथे तिण वरिणेम्मं, उवस्सगादीसु एस चैव गमो । णिसंकिता हु पंथे, इत्थमणिच्छे य वा ताहे ।। १०३ ॥ णिज्यमे तं मंता ण पुरतो उघस्सप वि ओहियमणसंकप्पेण प्रत्थियन्वं संजती जर इच्छेति ताहे चरितविराणा अह णो इच्छति ताहे संजयस्स प्रायविराट्णाति ताए बेहाल संकरेज। कारणे वितियपदमणप्पज्जे, गेन्नम्मुनिसग्ग दुविधमडाण । उबधासरी रतेणग-संजमतयखेत्तसंकमणे ॥ १०३ ॥ अपज्जो ओह मणसंकप्पो भवे गेलो इमं । पाउग्गस्स अनंने, एगा गिगिलाणख त्तिआदिसु वा । मंभिगमादि उसग्गा, मुच्चेज्ज कथं व इति चिंत्ता ॥ १०४ ॥ गिलाण पाचगण लब्भति ताहे अट्ठिति करेज्ज खत्तियादि सुवा गिनाणिसु अट्ठिति करेज्ज उवसग्गे इमं मंमिपण उवसग्गज्जतो नवस्सग्गिजंतिसु वा चिंतं करेज नवसमो मंपिणं अप्पणो संजतीणं वा उवसग्गे करिति कई मुंचेजामो तिर्चितं करेज उवहीसरीरतेणएत्ति-अस्य व्याख्याउवधिसरीरचरित्ता, जात्रमुच्चे ज्ज किएहु आवाय । वसाय सहायस्स वि, सीतति चित्तं धितिमतो वि १०५।। उवधि तेण सरीरतेणगा य संजती वा चारि सगेण वा कडि पति अबिग्घेण पित्थरेज एरिसे कजे समत्यस्सषि चित्तं सीदति । अट्ठाणेति परिसंतो अडाणे, दगग्गिनयसंनमे वरोतहा । वोहियमेत्य नए वा, तिविताए होति एगस्स १०६ ॥ द्वाणपरिसंतो तरहा खुतो वा श्राणं कई णित्थरेज दुगवाह संनमे श्रग्गिसंभमे भयादिसंभमे वा चिंता नवे वो हियमेत्थ प्रयेण वा चिंताए परो प्रवेज । नि० चू० ८ ४०| (१०) स्त्रीणां निर्ध्यानादिनिषेधो यथा एवइयं वइयरं सोचा, दुक्खस्संतग वे सिणा इत्थी परिग्ग हारंजो, बच्चाघोरं तवं चरे । १ । वियासत्या सायया परंमुही, असं किया वा नलं किया वा, निरिक्खमाणोपमया हिंदुब्बनं मस्समाझेहगयावि किस्सा |२| चित्तनित्तिं न निज्जाए, नारिं वा सुत्र्प्रलंकियं । नक्खरं पिव दहूणं, दिपि समाहरे | ३| हत्थपायपनिच्छिन्नं, कष्ठानासोड कत्तियं । यप्पयं सममालीय, कुडवाहोदरोरुयं । ४ । तमवित्थियं पुरयणं, बंजयारी विवज्जए । थेरजज्जए जा इत्थी, पव्बंगुब्जमजोव्वणा । ए । जुनकुमारी पत्थ - वश्वासविहवं तवय | अंतेजरवासिणी चेव, For Private Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy