SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ इत्थी इत्थी अभिधानराजेन्द्रः। गारं कोट्ठागारं दमादितणटाणं अवोपगासं तणसलो जससासंसि वा एगो एगित्थीए सकिं विहारं वा करेइ सालिमादि तुसडाणं तुससालो मुग्गादियाणं तुसा गोकरिसो गोमयं गोणादि जत्थ चिटुंति सा गोसासो गिई च सज्कायं वा करे असणं वा,आहारेइ उच्चारंवा पासवणं जुगादिजाणण अकुहासाला सकुई गिहं अस्सादिन वाहणा वा परिवेइ अमायरं वा अणारियं मेहुणं अस्सवणपओ ताणं सालगिरं वा विकेयं नंमंजत्थ बूटुंति सा सामागिहें वा गकहं कहेश कहतं वा साइज्जइ ॥ ७ ॥ जे निय पासंमिणो परियागा तेसिं आवासथो सामागिहं या चूहा पणियसाझांस वा पणियगिहंसि वा कुवियसालास वा दिया जत्थ कमविज्जति सा कम्मं तंसामागिह वा महंतं पाहुने बहुते वा महंतं गिहं महागिहं बहूसु वा नचारएसु महा कुवियागहास वा एगो एगित्थीए सकिं विहार वा गिह महाकुलपिज्ककुयादी पाहुये बहुजणो अगाइ बहुत्ते करेइ सज्मायं वा करेइ असणं वा ४, अहारे नचारं श्मा संगहगाहा ॥ वा पासवणं वा परिवेइ अप्लयरं वा अणारियं मेहुणं उजाणहाण दगे, मुएणाकूमावतुसतुसे गोमे । अस्सवणपोगकह कहेइ कहतं वा साइज्जइ।। ७ ॥जे गोमग्गाणापाणिगा, परियागमहाकुन्ने सेव ॥ ५॥ जिक्खू गोणसामंसि वा गोणगिहंसि वा महाकुवंसि वा पवंति जहा परितमसुत्ते एवं एतेसुउस्सग्गाववातेण चवन्नं महागिहंसिवा एगो एगित्थीए सधिविहारं करेइ सज्कागसं नवो वत्तव्यो श्मं उज्जाणंवक्खाणं । संजमज्जाणगिहा-णिग्गमण गिहा विणियमाईणं । । यंवा करे असणं वा , आहारे जच्चारं वा पासवणं वा इतरे णगरादिणिग्गमे, सुयसनादिणिजाणगेहा उ॥६॥ परिहवे अमायरं वा अणारियं मेहुणं अस्सवणपओगकई उजाण संजमादिया गाहाश्यवेत्ति णिज्जाणे वणियमादिया कहेश कहंतं वासाइज॥णाजे निक्खू राश्रो वा वियाले णिग्गमगहियं कय णिज्जाणगिह अहया पच्चरणं वित्तियं ध- वा इत्थीमज्जगए इत्थीसंसत्ते शत्थिपरिखमे अपरिमाणाए क्खाणं सालगिहाण श्मो विसेसो।।। कहं कहे कहंतं वा साइजः ॥ १० ॥ सामातुअरे पविट्ठा, गेहं कुडसहितं तु णेगविध । संकाराती जणिता, संझाएतु विगमो वियानोउ। वणिनंम्सालपरिनि-बुगादिमहबहुगवाहो ॥७॥ केसिवीवोवत्यं, एगएणतरे सुविधकाले ॥10॥ जे निकावू अटुंसि वा अट्टालियांसि वा चरियांस वा रातीति रातिसंकातीए विगमो वियालो अथवा जेसिं काले पागारांस वा दारंसि वा गोपुरंसि वा एको एगित्थीए चोरादिया रंजति सारातीसंझावगमेत्यर्थः । तेब्धियम्मिकाने साधि विहारं वा करेइ सज्मायं वा करेइ असणं वा, वि गच्छति सो वियानो संजेत्यर्थः ।। आहारे नच्चारं वा पासवणं वा परिहवेइ अस्पयरं वा इत्यीणं मजकम्मि, इत्थी संसत्तपरिवुमे ताहि।। अणारियं मेहुणं अस्सवणपओगकहं कहे कहंत वा चतुपरिमाणं तेण, परं कहं तस्स आणादि ॥ नए ॥ साइज्जइ ॥ ३ ॥ जे निक्खू दगंसि वा दगमग्गसि वा श्त्यासु भयो वियासु मज्कं भवति नरूकोप्परमादीहिं संघ स॒तो संसत्तो नवति दिहीए वा परोप्परं संसत्तो संकत्तो समंदगपहंसि वा दगतिरंसि वा एगो एगित्याए सकिं वि ता परिवेष्टिो परिवुढोनमति परिमाणं जाब तिमि चचरो हारं वा करेइ असणं वा ४, आहारेइ जच्चारं वा पास- पंच वा वागरणाणि परतो उद्रादि अपरिमाणकहं कहें तस्स वर्ग वा परिहवे अमायरं वा अणारियं मेहणं अस्स- चठगुरुगं आणादिया पक्के सा पसासुत्तत्था मा णिज्जती॥ वणपयोगकहं कहेइ कहंत वा साज॥धा जे शिकवू मऊं दोएहंतगतो, संसत्ते ऊसगादिवडेतो । सुहागिहंसि वा सुम्पसालंसि वा जिम्मगिहास वा जि चतुदिसि विताहिं तुबमो, पासगताहि व अप्फुसंतोए० मसामंसि वा निमगिहंसिवा निमसाझसि वाकूमागा अहवा एगदिसिवियाहिं वि अप्फुसंतीहिं परिखुमो भम्पति सिवा कोषागारंसि. वा एगो एगित्थीए सिछि विहा. दुविधं च होति मऊ, संसत्ता दिहिदिहिअंतो वा । रंवा करेइ समायं वा करेइ असणं वा , आहारे उच्चारं नावोव तासु णिहितो, एमेवित्थी पुरिसेसु ॥१॥ वापासवणं वा परिवेइ अस्मयरं वा अणारियं मेहुणं अ चसहाम्रो संसतंपि विधमुरुगादिघट्टेतो संसतो दिट्ठीए वाश्थीण वा मज्जे अथया संसत्तस्स श्म ववखाणं तेण तासु सवपयोगकहं कहेश कहतं वा साइज्ज ॥५॥जे जावो णिहितो णिवीसतो परस्परगृकानीत्यर्थः मे दोसा ॥ निक्वतणगिहंसिवा तणसानंसिवा तुसागहंसिवा तुस इत्यीणातिमुहीणं, अवियत्तं असि यावणा दो । सालंसि वा नुसगिहंसि वा नुससालंसि वा एक्को एगि आतपरतदुजए वा, दोसा संकादिगा चेव ॥२॥ थीए सकिं विहारं वा करेइ समायं वा करे असणं वा इत्थी जेण ततो भाया पिया पुत्तभवयमादी ताथवा जेप, श्राहारेइ उच्चारं वा पासवणं वा परिहवेइ अप्पयरंवा सुही मित्ता एतेसिं अवियत्तं हवेज अवियत्ते वा चप्पो प्रणारियं मेहुणं अस्सवणपओगकहं कहेश कहतं वा दिया असिया वेतिक रातो व तेसि अप्लोसि वा वसहिमा दियाणं घोच्छेदं करेज्जा आयपरा जयसमुत्थाण पकतो साइना ॥६॥ जे निक्खू जाणगिहंसि वा जाणसाझं. मिसिया ण दोसा होज्ज अहवा संकतिए ते रातो मिमिता सि वा जुम्गगिहंसि वा जुम्गसासंसि वा तुसगिहंसि वा । किं पुण अणायारं करेज्ज संकिते चनगुरु णिरसंकिते मूर्ख Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy