SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ इत्थी ( ६२३) अभिधानराजेन्द्रः। (१५)स्त्रीषुशक्तस्य परिग्रहित्वं तासुसन्द्रियगुप्तन नाव्यम्। ओ चनप्पइयाओ मूसियाओ सुसुंसियाओ घरोलिया(१६) स्त्रीकरस्पर्शादिनिषेधः। ओ गोहियाओ जोहियाओ थिरावलियाओ से जुय (१७) खिया सांऊ विहारस्वाध्यायाहारोचारप्रस्रवणपरिष्ठा परिसप्पिणीओ । से किंतं खहयरोश्चनन्विहा परम पनिका धर्मकथादिनिषेधः। (१०) स्त्रीणां निर्ध्यानादिनिषेधः। ताओ तंजहा चम्मपंखीओ जाव सेत्तं खहयरीओ सेत्तं (१५) स्त्रीस्थानदूषणंतत्प्रसङ्गत्यागस्तत्सङ्गातिक्रमे गुणाश्च। तिरिक्खजोणित्थियाओ । से किं तं मास्सिस्थियाओश (२०) मतान्तरीयपूर्वपक्कदूषणानि । तिविधाओ पहात्ताओ तंजहा कम्ममियाओ अकम्म (१) स्त्रीसकणं तदनिकेपो यथा । तमियाओ अतरदीवियानो । सेकिंतं अंतरदीषियाओ “योनेप॑दुत्वमस्थैर्य-ममुग्धता कीवता तनौ । पुंस्कामितेति २ अट्ठावीसतिविधाओ पमत्ता तंजहा एगुरुईओ आ. जिङ्गानि सप्त स्त्रीत्वे प्रवक्ते इति । तथान्यत्राप्युक्तम् । “स्त जीसानो जाव सुचदंताओ सेत्तं अंतरदीवे । से कित नकेशवती स्त्री स्यादिति"।स्था०३ ग० जी०। स्त्रीशब्दस्य निकेपो यथा-तत्र नाम स्थापने कुष्णत्वादनाहत्य स्त्री अकम्मनूमियाओ २ तीसतिविधाओ पल्लत्ता तंजहा शब्दस्य द्रव्यादिनिकेपार्य नियुक्तिकार आह पंचसु हेमवएसु पंचसु एरमवएसु पंचसु हरिवासेसु पंचसु दवानिनाव चिंधे, दवे जावे य इथिणिक्खेवो। रम्भगवासेसु पंचसु देवकुरुसु पंचसु उत्तरकुरुसु सेत्तं अकअहिनावे तह सिकी, जावे वेयंमि जवउत्तो ।। ५६॥ म्मजूमगमणस्सीअो । से किं तं कम्ममियाओ । तत्र व्यस्त्री संधा। आगमतो नो आगमतश्च । आगमतः पहमरसविधाओ पहाताओ तंजहा पंचसु नरहेसु पंचसु स्त्रीपदार्थकस्तत्र चानुपयुक्तो ऽनुपयोगो द्रब्यमिति कृत्वा नो एरवएसु पंचसु महाविदेहेसु सेत्तं कम्ममगमणुस्सीओ३। आगमतो शरीरभव्यशरीरव्यतिरिक्ता विधा । एकनधिका (सेकिंतमित्यादि) अथ कास्ता स्त्रियः सूरिराह स्त्रियविविधाः बद्धाऽयुकाभिमुखनामगोत्रा वेति।चियते ज्ञायतेऽनेनेति चिह्नं प्रज्ञप्तास्तिर्यग्योनिस्त्रियो मनुष्यस्त्रियो देवत्रियश्च (सेकिंतमि स्तननेपथ्यादिकं चिह्नमात्रेण स्त्रीचिहंस्त्री। अपगतस्त्रीवेदग्ध त्यादि ) तिर्यग्योनिस्त्रियस्त्रिविधास्तद्यथा जनचर्यः स्थमचर्यः स्थः केवनी वा अन्यो वा स्त्रीवेषधारी यः कश्चिदिति। घेद खचर्यश्च (सेकिंतमित्यादि ) मनुष्यस्त्रियोऽपि त्रिविधास्तद्यथा स्त्री तु पुरुषानिझाषरूपः स्त्रीवेदोदयः । अनिमापनाची तु कर्मनूमिका अकर्मनूमिका अन्तरद्वीपिकाश्च । कृष्यादिकर्मप्रनियुक्तिकृदेव गाथापश्चा:नाह । अभिलाष्यते श्त्यनिलाषः धाना नूमिः कर्मनूमिःजरतादिका पञ्चदशधा तत्र जाताः कर्मनू स्त्रीलिङ्गानिधानशब्दः । तद्यथा । शाखा माला सिफिरिति । मिजा एवमकर्मनूमिजा नवरमकमेनूमि गनूमिरित्यर्थः। जावत्री तु धा । आगमतो नो आगमतश्च । प्रागमतःस्त्रीपदार्थज्ञस्तत्र चोपयुक्त उपयोगो भाव इति कृत्वा नो आगम देवकुळदिका त्रिशब्धिा अन्तरेमध्ये समुषस्य द्वीपायेते तथा तेषु जाता आन्तरद्वीपास्त एवान्तरधीपिकाः ।स्था०३ ग०॥ तस्तु जावविषये निक्केपे वेदे स्त्रीवेदरूपे वस्तुन्युपयुक्ता तदु से किंतं देविस्थियाअोश्चनबिहाअोपमत्ताओ तंजपयोगानन्यत्वासावत्री प्रवति । यथा अनावुपयुक्तो माणवकोऽग्निरेव नवत्येवमत्रापि । यदि वा स्त्रीवेदनिवर्तकान्युदय हा जवनवासिदोवित्थियाअोवाणमंतरदेवित्थियाअोजोतिप्राप्तानि यानि कर्माणि तेषूपयुक्तति तान्यनुवन्ति नावस्त्री- सियदेवित्थियाओ वेमाणियदेवित्थियाभोसे किंतंजवणति पतावानेव खियो निक्केप इति।सूत्र०१७०४० १०। वासिदेत्थियाओ दसविधानो पसत्ताओ तंजहा असु.(२) स्त्रीवक्तव्यता तद्भदवर्णनश्च। से किंतं इत्थीओतिविहाओ पत्ताओ तंजहा तिरि रकुमारजवणवासिदेवित्यियाओ जाव थणितकुमारक्खजोणित्थीओमणस्सत्थीनो देवित्थीनो से कितंति जवणवासिदेवित्थियाओ सेत्तं नवणवासिदेवित्थियाओ। रिक्खजोणित्थीओ शतिविधाअोपमत्तानो तंजहाज से किं तं वाणमंतरदेवित्थियाओ २ अहविधाओ पसअयरीनो थलयरीअोखहयरीओ।से किं तं जन्मयरीओ त्तानो तंजहा पिसायवाणमंतरदेवित्थियाओ जाव सेत्तं पंचविधान पमत्तान तंजहा मच्छीम जाव सुसुमारीउसे वाणमंतरदेवित्यियाओ। से किं तं जोतिसियदेवित्थियातंजलयरी से कितं थायरीउविहान परमत्ताओ ओ पंचविहाओ पाठयत्ताओ तंजहा चंदविमाणजोति संजहा चप्पदी य परिसप्पिणीच य । से किं तं चउ सियदेवित्थियाओ सूरविमाणदेवित्थियाओ गह विमाण प्पदी ३ चनविहाउ पमत्ता तंजहा एगखुरीत जाव देवित्थियाओ णखत्तविमाणदेवित्थियाओ ताराविमाणसणप्पई । सेकिंतं परिसप्पिणीउश्दुविहा पलत्ता तंज जोतिसियदेवित्थियाओ सेत्तं जोतिसियदेवित्थियाओ। हा जरगपरिसप्पिणीउ य जयगपरिसप्पिणीोय। से से किं तं वेमाणियदेवित्थियाओ ५ दुविहाओ परमकिं तं उरगपरिसप्पिणीओ सिविधाओ पसत्ताओ त्ताओ तंजहा सोहम्मकप्पवेमाणियदेवित्थियाओ ईसा तंजहा अहीओ अयगरीमो महोरगीओ सेत्तं उरगप णकप्पवेमाणियदेविस्थियाओ सेत्तं वेमाणित्थियाओ। रिसप्पिणी से किं तं नुयपरिसप्पिणी अणेगविधाओ जी०३ प्रति० । ( सुगमत्वाका न व्याख्याता) पास्मत्तानो तंजहा गोहीओ णउलीओ सेधाओ सेवा स्त्रियो देवमानुपानेदाद्विविधा पताश्च सचित्तामचित्तास्तु प्रस्तरोप्याचित्रादिनिर्मिताः।ध०२प्राधि० । शब्देन पयसा ओ सेरमीश्रो सेरिंधीओ सावाओ खराओ पंचलोइया | च स्त्री त्रिविधामन्दशष्यामध्यमशब्दा तीवशब्दा चेति। वय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy