SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ (६२२) इत्थिविलोयण भभिधानराजेन्द्रः । इत्थी इत्थि (त्थी) विनोयण-स्त्रीविलोचन-न० तैतिलापरनाम- काठिन्यं परित्यज्य संयमशरीराश्यन्ति । सूत्र०१श्रु०४० धेये चमसंझके करणनेदे, विशे० ( तदानयनादिकरण १०। स्त्रीभिः सामेकत्र वसतौ, ।। शब्दे वक्ष्यते) एवं विवेगमादाय, संवासोन विकप्पए दविए । इत्थि(त्थी)वेय-स्त्रीवेद-पुखियं यथावस्थितस्वभावतस्तत्स- तदेवमनन्तरोक्तया नीत्या विपाकं स्वानुष्ठानमादाय प्राप्य म्बन्धविपाकतश्च वेदयति कापयतीति स्त्रीवेदः ।वैषाय कादिके विवेकमिति वा क्वचित्पाउस्तद्विपाकं विवेकञ्चादाय गृहीस्त्रीस्वजावाविर्तावके कामशास्त्रे, "सुपुरिसाइथिवेय खयमा" त्या स्त्रीभिश्चारित्रपरिपन्यिनीनिः सार्धे संघासो वसतिरेकत्र स्त्रीवेदे खेदशास्त्रीवेदो मायाबहुल इति निपुणा अपिस्त्रीणांवशं न कल्पते न नुघते कस्मिन्डव्यनूते मुक्तिगमनयोग्ये रागद्वेषवजन्तीति।सूत्र० १७०४०१०। वेद्यत प्रतिवेदः स्त्रियाः रहिते वा साधौ यतस्तानिःसाधंसंवासोऽवश्य विषेकिनामवेदःखीवेदः स्त्रियाः पुमांसंप्रत्यभिलाषः। तहिपाकवेद्यं कर्मा पिसदनुष्ठानविघातकारीति । सूत्र०१ श्रु०४ अ०१० । ऽपि स्त्रीवेदः। स्त्रियाः पुमांस प्रत्यन्निलाष, तद्विपाकवेद्ये नोकषा | शत्य (त्थी)संसत्त-स्त्रीसंसक्त-त्रि स्त्रीभिः संगते, “ करु यवेदनीयकर्मविशेषे च । प्रशा० २३ पद । यवशास्त्रियाः कोप्परमादीहिं स घटुंतो संसत्तो जवति दिछीए वा परोप्परं पुरुषं प्रत्यानिशाषो प्रवति । यथा पित्तवशान्मधुरभव्य प्रति स संसत्तो संगतो शति" तथा च नियुक्तिः संमत्ते उरुगादि फुफुमादाहसमः यथा २ ज्वाल्यते तथा २ ज्वलति दहति च घटुंतो इति॥ एवमवसापि यथा संस्पृश्यतेपुरुषेण तथा १ अस्या अधिकत सुविधं च होति मर्क, संसत्ता दिहिदिहि अंतो वा॥ रोऽमि नापो जायते तुज्यमानायान्तु उनकारीषदाहतुस्योनिसापो मन्द शति स्त्रीवेदोदयः कर्मस्था०। पं० सं०। सम्पाप्त: जावो व तासु णिहितो, एमे वित्थीण पुरिसेमु।।ए स्त्रीवेदकर्मोदयजनितो यः स्त्रीवेदःसर्किस्वरूप श्त्यावेदयन्नाह । च सदाओ संसत्तं पि विधं उरुगादि घटेत्तोसंसत्तो दिट्टि त्थिवेदेणं नंते ! किंपकारे पं० गो० फुफअग्गिसमा एवा इत्यीण वा मज्के अहवा संसत्तस्स श्मं वक्खाणं तेण तासु भावो णिहितो णिवेसितो ताहि वा तमिणि सेवितो परस्पर णे पम्पत्ते सेत्तं इत्थियारो॥ गृकानीत्यर्थः। नि०चास्त्रीनिःसमाकीर्णे (सेविते)स्थानादौ (श्त्यावेदे गं अंते इत्यादि) स्त्रीवेदेणमिति पूर्ववत् प्रदन्त- | चास्था.१०वा.(तञ्च साधुभिर्वर्जनीयमिति बंजचेरगुत्ति शब्द) किंप्रकारः किंस्वरूपः प्रज्ञप्तः । भगवानाह गौतम ? फुफुकाग्नि इत्थि (त्या) सला-स्त्रीश्रका-स्त्री० स्त्रीश्रद्धाने,सूत्र०१ श्रु० समानः फुफुका शब्दो देशीरूपत्वात् कारिषवाचकस्ततः । कारिषानिसमानः परिमानमदनदाहरूप इत्यर्थः प्राप्तः। ४०१०। (तत्कथादिकं इत्थी शब्द) जी०२ प्रति०॥ (स्त्रीवेदस्य स्थितिः गिई शब्थे । स्त्रीणां इस्थि (त्थी) सहाव-स्त्रीस्वजाव-पु०स्त्रीया श्व स्वनावी स्वजावादि श्त्थी शब्दे)। यस्य । अन्तःपुररक्कके महलके, ६त. स्त्रीणां शीसे च । शथि (त्थी)वेया-स्त्रीवेद-पु० स्त्रीवेदोमायाप्रधान श्त्येवं | वाच । सूत्र०। (स्त्रीस्वजावपरिझाने कथानकं इत्थी शब्दे) निपुणे, । सूत्र०१ श्रु०४०१०॥ इस्थि (त्थी) सेवा-स्त्रीसेवा-स्त्री-६ तालीसम्नोगे, व्यवा इत्थि(त्थी) संकिमिड-स्त्रीसं क्लिष्ट-त्रि स्त्रीप्रतिषेविनि, प्रव०। यसधर्मेण नारीसेवने, वाचलाखीसेवादय इह परत्र वा इत्थि (त्थी) संग-स्त्रीसङ्ग-पु० स्त्रीषु प्रवर्तने, सूत्र०२ श्रु० अकल्याणकारिण इति । व्य० । “अन्नपानैईरेद्वानां यौव२०॥ (तच प्रधान संसारकारणमिति इत्थी शब्द) नस्थां विनूषया । वेश्यां स्त्रीमुपचारेण वृद्धा कर्कशसेवया" शति-आ० म०वि०। प्रा०चू । त्थि (त्थी) संपक-स्त्रीसम्पर्क-पु० स्त्रीभिःसहसंबासे,सूत्र० इत्थी-स्त्री-स्त्रीच्यायतेस्तृणातेर्वा टि टित्वादडीप स्त्रीति १ श्रु०४०१०। (सच साधुभिर्न विधेय शति इत्थी शब्द) प्रव०६ द्वारा उत्त। “खिया इत्थी"१३० इति सूत्रेण शत्थि (त्थी) संपरिम-स्त्रीसंपरित-त्रि०स्त्रीनिः समन्ता स्त्रीशब्दस्य इत्यी इत्यादेशो वा-पके-थीति।प्रा०प्र०२पा त्परिवेष्टिते, “समंता परिवेटुिओ परिवुमो जमति परिमाण योविति,-अनु। पंचा। तं०। जाव तिमि चरो पंच वा वागरणाणि परतो उट्ठादि अप (१) स्त्रीलकणं तच्छब्दनिक्केपश्च । रिमाणं कहं कहेंतस्स चगुरुगं आणादिया य दोसा एस (२) स्त्रीवक्तव्यता त दवर्णनश्च । सुत्तत्थो श्मा णिज्जुत्तीगाहा (३) स्त्रीणां स्वजावादिपरिझानस्यावश्यकता । तत्कृत्यवमज्जं दोएहंत गतो, ससंति ऊसगादि वहुँतो ॥ र्णनञ्च। चनदिसिविताहिंतुवमो, पास गताहिव अप्फुसंतो॥ए॥ (४) स्त्रीसम्बन्धे दोषाः। अहवा पगदिसि वियाहिं वि अफुसंताहिं परिखुमो नणा (५) कतमानिः स्त्रिजिस्सा न विहर्त्तव्यम् । ति । नि० चू०२०॥ (६)श्ह लोके एव स्त्रीसम्बन्धविपाकः। (७) स्त्रीसंस्पर्श दोषाः। इत्यि (स्थी) संवास-स्त्रीसंवास-पु.लीभिः सार्क परिजोगे, (७)जोगीनां विमम्बना । जतुकुंने जोश्नवगूढे, आसुनि तत्तेणासमुवया ॥ (ए) त्रियो विश्वास्याकार्य कुर्वन्ति ।। एवि स्थियाहिं अणगारा, संवासेण णासमुवयंति ।।७।। (१०) स्त्रीणां स्वरूपस्य शरीरस्य चातिनिन्दनीयत्वम् । (जतुकुंभेत्यादि ) यया जातुषः कुम्भो ज्योतिषाम्निनोपग- (११) स्त्रीचरित्रं वैराग्योत्पादनाय अष्टव्यम् । ढः समाप्लिगिन्तोऽनितप्तोम्निनानिमुण्यन सन्तापितः विप्रं (१२) स्त्रीणामशुचित्त्वं सर्वस्वापकर्षकत्वञ्च । नाशमुपैति वीनूय विनश्यत्येवं स्त्रीभिः साधे संवसनेन प- (१३) स्त्रीणांबन्धनकारणत्वं तत्वोहानुगतस्य पुःखानि च। रिनोगेनानगाय नाशमुपयान्ति सर्वथा जातुषु कुम्भवत् व्रत- (१४) स्त्रीसंसर्गस्य सर्वथा परित्याज्यत्त्वं तत्यागेकारणानि च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy