SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ इच्छापरिमाण अभिधानराजेन्द्रः। इच्छापरि० रिमाणस्तत्र श्रमणोपासकः प्रत्याख्याति सचित्तादेः परिमा- व्याख्येयम्। किमित्याह॥ वित्तं बहुप्रकारमेतत्तथाहि कश्चिन्निः णात् परिग्रहाद्विरमतीति भावना । श्च्छायाः परिमाणं तप- स्वोऽपि विपुत्रवित्तो नवति अन्यस्त्वन्यथा । तथा कस्यचिसंपद्यते सचित्तादिगोचरेच्यगपरिमाणं करोतीत्यर्थः । स च दूनूरिवित्तमन्यस्य स्तोकम् । तया कचिद्देशेऽत्यन्त धान्यचतुपरिग्रहः द्विविधः प्रज्ञप्तस्तद्यथेति प्राम्वत् । सह चित्तेन सचि- पदादिसंग्रहो विधीयते अन्यत्र तु न तथा । कोपि राजवंश्योसं द्विपदचतुष्पदादि तदेव परिग्रहस्सचित्तपरिग्रहः । अचित्तं ऽन्यो वाह्मणवणिग्वंश्यादिस्तस्य च प्रायो राज्यादिसनवावस्तु रत्नकुप्यादि तदेवाचित्तपरिग्रहः । आव० ६ अ०॥ संभवी स्तश्त्येवं स्वचित्तवित्तादीनामधिरोधेनानेकविधनि स्तद्विधीयमानमनेकधा नवतीति गायार्थः॥ पंचा विव०। ननु गृहे स्वल्पव्याप सति पारिग्रहपरिमाणे तु व्यसह (श्च्छापरिमाणवतस्योदाहरणम, विस्तरतः स्वरूपश्चानन्दसनकादिप्रतिपत्त्या श्च्यावृषिसंनवात् को नाम गुण इति चेन्मेवम् इच्छावृकिस्तु संसारिणां सर्वदा विद्यमानैव यतो कथायामाणदशब्द) “तत्यय पंचमा गुब्बए अनियतस्स नमिराजर्षिवचनमिन्धं प्रति-"सुवम रुप्पस्स य पब्वया भ दोसाणि य तस्स गुणा तत्थोदाहरणं । "लुखनंदो कुसीमृत्रियं वे, सिया हु के तोससमा असंखया । नरस्स मुझस्स न लुद्धनंदो विणटोसावगो पुश्ओ भंमागारवई थविरो॥ आव. तेहि किंचि, इच्छा हु आगाससमा अणंतया" एवं चेवाया ६अ। परिग्गहे असंतुटुस्स दोसा संतुटुस्स गुणा तत्थ अनन्तत्वे तदियत्ताकरणं महते गुणाय यतः "जह २ अप्पो से उदाहरणम् ॥ झुद्धणंदो कुसीसा तो नहीहिं विक्कियातो एहो, जहश् अप्पो परिम्गहारंभो । तह २ सुई पववश, धम्म मंतगए गमणं । पुत्तेहिं गिल्वियातो अक्खिज्जती जम्मा लोएस्स य होश संसिकी" तस्मादिच्छाप्रसरं निरुध्य सन्तोषे य ण दिट्ठा पो कहितं सुकणंदेणं पाया जम्मा सावगो पूजितो । एवं जधा णामोक्कारे । आ००६अ। तितव्यं सुखस्य संतोषमूत्रत्वात्।यदाह-आरोगासारिमाणु अहवा वाणिगिणी रयणाणि विकिण बुहाए मरंति से?ण त्त सञ्चसारिओ धम्मो विज्जा निश्चयसारा, सुहा संतोस जणिया पतिप्रो परिकरो नत्मि अन्नस्स नियाणि ताए साराई" तदेवमेततस्याऽत्रापिसंतोषसौख्यलक्ष्मीस्थैर्यजन जण जं जोगं तं देहिं सोतत्य देश सुनिक्खे तीए भत्तारो प्रशंसादिफलं परत्र तु नरामरसमृकिसिद्ध्यादि । प्रतिसोनानिनूततया चैतहतस्यास्वीकृतौ विराधनायां दारिरुधदास्य आगो पुच्छर रयणाणि केहिं नई वत्तियाणि मे कहि दिन्नाणि सा जण गोहुम सेश्याए पकेक दिन्नं अमुदौ ग्यागत्यादि । यतः " महारंभयाए महापरिमाहाए गस्स वाणियगस्स सो वाणियगो तेण प्रणियो रयणाणि कुणिमाहारेणं पंचिदिअवहेणं जीवा नरयानअं अडोशत्ति"। अप्पहि पूरं वा मोल्लं देहि सो नेच्छर तो रनो मूलं गओ ए मूर्गवान् हि उत्तरोत्तराशाकर्थितो पुःखमेवानुभवति । रिसे अग्घे तहमाणे एयस्स मणिरयास्स एएण पत्तियं दिनं यदाह-"उक्खण खण निहणश, रत्ति न सुअ दिआ वि सो विमासिओ पढम पुण ताणि रयताणि रयणाणिसावगस्स प्रससको । डिंपर उप सययं, संगिन पमिलांचिरं कुण" विकेण याणि गश्याणि तेण परिग्गह पयाणातिरित्ता इति का १९ । परिग्रहत्वमपि मूव मूर्गमन्तरेण धनधान्यादेरपरि ऊंन गहियाणि सावगेण नेच्छर सो पुश्त्रो, । आव०६०। ग्रहत्वात् । यदाह " अपरिग्रह एव नवे-द्वस्त्रात्ररणाद्यवंकृतो पवमादिश्णापुणो श्मा नावेज्ज संतोसंगहियमादीणि आया पि पुमान् । ममकारविरहिते सति, ममकारे सङ्गवान्ननः" मणमाणेण एवं गेपिदस्साम्मो णं चित्तंजा । श्रा० चू०६ १०। ॥१॥तया "जाप वयं व पायं वा, कंबलं पायपुरणं । तं पि संजम कडा, धारिती परिहरंती अ१न सो परिग्गहो वुत्तो, श्दं चातिचाररहितमनुपालनीयं तथाचाह। नायपुत्तेण ताश्णा । मुच्चापरिगहो वुत्तो, श्वुत्तं महेसि इच्छापरिमाणस्स समणोवासपणं इमे पंच अइारा पत्ति"तिन मूर्गनियमनाथै सर्वमूर्गत्यागाशक्तस्यैतत् पञ्च जाणिअन्वा न समायरिअव्वा तंजहा खित्तवत्पुप्पमा ममणुवतम् ॥ ध०२ अधिः । तथाच पञ्चाशके माइक्कमे । १ । हिरन्नसुवनप्पमाणाइक्कमे।। धणधनइच्छापरिमाणं खा, असयारंजविणिवित्तिसंजणगं । प्पमाणाइक्कमे। ३ । दुपयचनप्पयप्पमाणाश्कमे ।। खत्ताश्वत्युविसयं, चित्तादविरोहरो चित्तं ॥ १७ ॥ कुविअप्पमाणाइमक्के । ५। इच्ग परिग्राह्यवस्तुविषया वाञ्छा तस्यास्तया परिग्राह्यव इच्छापरिमाणस्य श्रमणोपासकेनामी पञ्चातिधारा कातल्या स्तुनः परिमाणमियत्ता इच्छापरिमाणं खमु वाक्यालंकारे न समाचरितव्याः । तद्यथा । केत्रवास्तुप्रमाणातिक्रमः तत्र पञ्चमाणुव्रतं भवतीति प्रक्रमः । तच्चापरिमाणं किंफल- सस्योत्पत्तिनूमिः केत्रं तश्च सेतुकेतुनेदाद्विविधं तत्र सेतुमित्याह । असदारम्भविनिवृत्तिसंजनकमसुन्दरारम्नप्रवृत्ति- केत्रमरघट्टादिसेक्यं केतुक्केत्र पुनराकाशपतितोदकनिष्पाद्यं निबन्धनम्। जवात हीच्यापरिमाणे कृते इच्छाविषयीकृतकात- वास्त्वगारं तदपि त्रिविधं खातमुत्सृतं खातोत्सृतं तत्र खातं पयपदार्थानां किंचिन्न शुजव्यापारैराप प्राप्तेरसुन्दरतरव्या- तूमिगृहकादि उत्सृतं प्रासादाद खातोत्सृतं तूमिगृहकस्योपारेज्यो विनिवृत्तिर्यतः-प्रनूतार्यप्राप्यर्थमेव नूतघाताद्य- परि प्रासादादि एतेषां केत्रवास्तुप्रमाणातिक्रमः । प्रत्या सुन्दरव्यापारेषु प्रायः प्राणिनः प्रवर्तन्ते इति।तश्च केत्रादिवस्तु- ख्यानकालं गृहीतप्रमाणोडक्वनमित्यर्थ इति । तया हिरण्यविषयं केत्रादीनि विशेषप्रनृतीनि वस्त्वन्यों विषयो गो- सुवर्णप्रमाणातिक्रमस्तत्र हिरण्यं रजतमघटितं घटित वाने चरोऽस्येति विग्रहस्तमुक्तम् ॥ "धणं धन्नं खेत्तं वत्पुरुप्पं सुवास कप्रकारं द्रव्यादि सुवर्णप्रतीतमय तदपि घटिताघटितमे कुवयं दुपयं चप्पयं चेत्यादि " अत्रचादिशब्दः प्रकारवचने तग्रहणाचेन्जनीसमरकताधुपरग्रहः प्रकरगमनिका पूर्ववत् । केत्रादयः केत्रप्रकारा धनादय इत्यर्थः । चित्तं मन आदिर्येषां तथा धनधान्यप्रमाणातिक्रमः तत्र धनं गुमखएमशर्करादिगोमचित्तदेशवंशादीनां ते तया तेषामविरोध आनुकूख्यमनुरूपं चि- हिष्यजाधिकार प्रतुगादि, धान्यं ब्रीहिकोषवमुझमापतिलगोत्ताद्यविरोधस्तस्याः चित्ताद्यविरोधतः(वित्तादविरोहोत्ति) | धूमयवादि अक्करगमनिका प्राग्वदेव । तथा द्विपदचतुष्पदपागन्तरं तत्र च वित्ताद्यविरोधतो वृत्ताद्यविरोधतो वेति । प्रमाणातिक्रमः । तत्र द्विपदानि दासीदासमयूरहंसादीनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy