SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ इच्छाकाम अनिधानराजेन्द्रः। इच्छगपरि आगमतो जावत इच्छा द्विधा प्रशस्ताप्रशस्ता च । मकारो प्रधानस्येच्योगत्वे तदङ्गस्यापि तथात्वामति दर्शयन्नाह । साकणिकः । तत्राज्ञानादिविषया इच्छा अप्रशस्ता, प्रशस्ता साङ्गमप्येककं कर्मा, प्रतिपन्ने प्रमादिनः ।। झानादिविषया । व्य. प्र. ३००। राविनिवृत्तः फवं यथा न त्वेच्छायोगत इति श्रवणादत्र मज्जति ॥३॥ कंखिजा जो अत्यो, संपत्तीए नतं सुहं तस्स ।। साङ्गमपि अङ्गलाकत्येनाविकामपि एकक स्वल्पं किंचि त्कर्म प्रतिपन्ने बहुकालव्यापिनि प्रधाने कर्मण्यारते प्रमाइच्छाविणिवित्तीए, जं खल बुधप्पवाओ अं॥६॥ दिनः प्रमादवतः नत्वेच्छायोगत इति श्रवणादत्र श्गयोगे कांक्ष्यतेनिनष्यते योऽर्थः आदिसंप्राप्त्या न तत्सुखं तस्या निमज्जति निमग्नं भवति । अन्यथा होच्चायोगाधिकारी जगर्थस्य श्च्चाविनिवृत्त्या यत्खलु सुबुरूप्रावादोऽयमाप्तप्रवादोय वान् हरिजनसरियोगदृष्टिसमुच्चयप्रकरणप्रारम्ने मृषाबादमिति गाथार्यः। परिहारेण सर्वौचित्यारम्भप्रदर्शनार्थ न विच्चायोगतो मुत्तीए वनिचारो, तत्तो जसा जिणेहि पन्नत्ता ॥ योगमित्यादिनाविवकत्वाइनमस्कारमात्रस्याल्पस्य विधिइच्ग विणिवित्तीए, चेव फलं पगरिसं पत्तं ॥७॥ शुब्स्यापि संभवात् । प्रतिपत्तस्वपर्यायान्ततत्वेन च प्रकृतमुक्त्या व्यभिचारस्तत्काढणे तत्प्राप्त्यैव सुखभावादेत- नमस्कारस्यापीच्चायोगप्रनवत्वममुशमिति विनावनीयम् । दाशझ्याह । तत्र यद्यस्मादसौ मुक्तिर्जिनः प्राप्ता तीर्थकरै- द्वा०१ए द्वा। रुक्ता इच्छाविनिवृत्तरेव फन पुनरीच्छापूर्वकमिति प्रकर्ष इच्छाणुलोम-इच्छानुलोम-त्रि० श्च्छाऽनुकूले, प्रतिपादयितुर्या प्राप्तसामायिकं संयतादेरारज्योत्कर्षेण निष्ठाप्राप्तमिति गा- इच्ग तदनुस्रोमा तदनुकूला इच्या इच्छानुलोमा । नाषाभेदे, थार्थः। किंच स्त्री० न०१०।०३ उ०। इच्छगनुलोमा नाम यथा कश्चित् किंजस्मिच्गए जायइ, संपत्ती तं पश्चिम नणिअं। चित् कार्यमारज्यमाणः कंचन पृच्चति स प्राह-करोतु प्रवामुत्ती पुण तदनावे, जमाणच्छा केवनी जणियाए। न ममाप्येतदनिप्रेतमिति । प्रज्ञा० ११ पद ॥ यस्यार्यस्येच्या प्रवृत्तिनिमित्तभूतं यजायते संप्राप्तिस्त | इच्छगणलोमिय-ऐच्छानुसोमिक-त्रि० श्च्छा चेतःप्रवृत्तरमर्य विनयादिकं प्रतीत्येदं भणितं काझ्यते इति। मुक्तिः पुन | जिप्रायस्तस्यानुलोममनुकूमम् तत्र भवमैगनुलोमिकम् । स्तदभावे इच्छाऽभावे जायते । कुत इत्याह-यद्यस्मादनिच्छाः इच्छाभावानुकूल्यताभाजि, । आचा०१ श्रु० ३ ०४०॥ केवनिनो प्रणिताः "अमनस्काः केवलिन" इति वचनादिति गायायः। पं०व०१द्वारापास्य पञ्चदशसु रात्रिषु स्वनाम इच्छापणीय-इच्छामणीत-त्रि० । इन्डियमनोविषयानुकूला ख्यातायामेकादश्यां रात्रौ च । ज्योपा० ॥ ज०॥ चं। प्रवृत्तिरिहेच्या तया विषयाभिमुखमभिकर्मबन्धसंसारानिईसा-स्त्री० आप्तुमिच्छा आप-सन्-अ । आप्तुमिच्छायाम, मुखं वा प्रकर्षेण नीतः इच्गप्रणीतः। श्च्या विषयानिमुखं कर्मबन्धाभिमुखं संसाराभिमुखं वा नीते, “इच्छापणीता इच्छायां च । वाचा वंका णिकया" ये चैवंचूतास्ते वङ्का निकेता वङ्कस्यासंयमस्याइच्छाकाम-इच्छाकाम-पु०-एषणमिच्ग सैव चित्ताभिलाषरूप ऽऽमर्यादया संयमावधिभूतया निकेतभूता आश्रया इति । त्वात्काम इच्छाकामः । श्च्यारूपे कामे, "इच्ग पसत्थमप आचा० १ १०४ अ०२०॥ सत्यिगा य"। इच्छा प्रसस्ताऽप्रशस्ताचाअनुस्वारो नाक-उच्चापरिमाण-इच्छापरिमाण-न०३चाया धनादिविषयस्याणिकः सुखमुखोचारणार्थः । तत्र प्रशस्ता धर्मेच्छा मोकेच्छा। अप्रशस्ता युकेच्ग राज्येच्छा । व्यक्ता इच्छाकामा इति । भिलाषस्य परिमाणं नियमनमिहापरिमाणम् । देशतः परि ग्रहविरतिरित्यर्थः । स्था० ५ गश्छा परिग्राह्यवस्तुविषया दश०१०। इच्गगहण-इच्छाग्रहण-न०अभिप्रायपरीकणे, वृ०१०। चाग तस्यास्तया परिग्राह्यवस्तुनाम्परिमाणमियत्ता श्वापरि माणम् । पंचा०१विवाधनधान्यादिनवविधपरिग्रहप्रमाणनइच्छाउंद-इच्छाउन्द-पु० यथाउन्दे, "एसोउ अहा दोग कणकणे पञ्चमे अणुव्रते, तल्लकणं यथापुत्ति एगहा" २० इति । श्राव. ३ अ०। परिग्रहस्य कृत्स्नस्याऽमितस्यं परिवर्जनात ॥ इच्छाजम-इच्छायम-पु० यमजेदे,-" इच्छायमो यमेष्विच्छा, इच्छापरिमाणकृति जगः पञ्चमं व्रतम् ॥ २५॥ युता तद्वत्कथामुदा"-इच्छेति तद्वता यमवता कथातो या मुत परिगृह्यत इति परिग्रहस्तस्य कीरशस्य कृत्स्नस्य नवविधप्रीतिस्तया युता सहिता यमेप्विच्छा इच्छायम उच्यते इति । स्येत्ययः चतापटिनेदीप्येष नवविधपरिग्रहे अन्तर्भवतीति:न द्वा०२०७०। कोपि विरोधः।पुनः कीदशस्य तस्य अमितस्य परिमाणरहितइच्छाजोय-इच्छायोग-पु. इच्छाप्रधानो योगो व्यापारः इच्छा स्य परिवर्जनात्यागात त्यागनिमित्त जूतेनेत्ययः वाया अनियोगः । योगभेदे, तवकणं यया माषस्य यत्परिमाणमियत्ता तस्य कृतिःकरणं तां पञ्चमं प्रतं चिकीर्षोः श्रुतशास्त्रस्य, ज्ञानिनोऽपि प्रमादिनः । अधिकारादणुव्रतं जगद्गुरव ऊचुर्जिना इति संटङ्कः । इदमत्र कान्नादिविकलो योग इच्छायोग नदाहृतः ॥२॥ तात्पर्यम् परिग्रहविरतिधिा सर्वतोदेशतश्च तत्र सर्वथा सर्व चिकीर्षोः तथाविधक्कयोपशमानावे ऽपि निर्व्याजमेव कर्तु- भावेषु मूर्गस्यागः सर्वतः तदेव देशतस्तत्र श्रावकाणां सर्वतः मिच्चोः श्रुतायस्य श्रुतागमस्य अर्थ्यते ऽनेन तत्त्वमिति कृत्वा तत्प्रतिष्नुतेरशक्तौ देशतस्तामिळापरिमाणरूपांप्रतिपद्यतेयतः ऽर्थशब्दस्यागमवचनत्वात् । शानिनोऽपि अवगतानुष्ठेयतत्वा- "अपरिमिअपरिगहं समणोवास प्रो पचक्खा । परिर्थस्यापि प्रमादिनो विकयादिप्रमादवतः कासादिना विकलो. माणं नवसंपन्ज से अपरिग्गहे दुविहे पत्ते तंजहा सचित्त ऽसम्पूर्णी योगश्चैत्यवन्दनादिव्यापार इच्छायोग उदहृतः परिग्गहे अचित्तपरिग्गहे अत्ति । ध०२अधि। परिग्रहणं प्रतिपादितः। परिग्रहः अपरिमितश्चासौ परिग्रहश्चेति समासः अपरिमितप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy