SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ (५९१) इंदिय अभिधानराजेन्द्रः। इंदिय व्यपदेशनाजं प्राप्तप्रकाशं कुरुते मनीषाम् ॥७॥ तयाच “मन्द- नयणस्तत्ति" उत्कर्वतस्तु श्रोत्रेन्धियं द्वादशज्या योजनेच्य मन्दमुदेत्ययं परिमनप्राग्माधवीमएम्पाद्भूय: सौरभमुद्वमं- आगतान अजिन्नान अध्यवहितान् नान्यैः शब्दान्तरर्वातादिकैमयुपवने फुधाःस्फुटं मल्लिकाः गन्धो बन्धुर एष दकिणति: वा प्रतिहताकिकानित्यर्थः पुगतान अनेन पौलिकशब्दो श्रीचन्दनात्याप्तवानित्यतानुविद्यते तनुभृतां प्राणात्तथा प्रत्ययः नाम्बरगुण इति प्रतिपादितम् । यथाच शब्दस्य पौमिकता ।। १।। अस्ति त्वगिडियेणापि व्यभिचारविनिश्चयः । शेम तया तत्वार्यटोकायाम् प्रपञ्चितमिति न नूयः प्रपञ्च्यते स्पृबीमादधानेन दिदेशव्यपदेशिनी ॥शातयाहि । सेयं समीरन ष्टान् स्पृष्टमात्रान् शब्दान् प्रविष्टान् निर्वृतीन्छियमध्यप्रविष्टान् हरीहरिचन्दनेन्दु-संवादिनी वनवः प्रसने प्रवृत्ता। स्फीत शृणोति न परतोऽप्यागतान् कस्मादिति चेदुच्यते परत पागस्फुरत्पुलकपनवितांगयष्टि मामातनोति तरुणी करपववश्व०३ तानां तेषां मन्दपरिणामत्वनावात तयाहि परतः आगताः अयानुमानादाधिगम्य तेषां हेतूंस्ततस्तद्व्यपदेशिनीथीः । खनु ते शब्दपुस्तास्तया स्वानाव्यात् मन्दपरिणामास्तयोन प्राणतः स्पर्शनतश्च तारा प्रत्यकरूपा प्रथते मनीषा ॥४॥ पजायन्ते येन स्वविषयं श्रोत्रविज्ञानं नोत्पादयितुमीश्वराः । श्रोत्रपि सर्व तदिदं समानमालोकमानोऽपि न मन्यसे किम् । श्रोत्रेन्द्रियस्यापि तत्तथाविधमततरंब न विद्यते येन पररघुव्यत्रीकामपिकामीनों य-संमन्यते कामुक एव साध्वीमाय तोऽपि आगतान शब्दान् शृणुयादिति चकुरिन्छियमुत्कर्षतः स्मृत्वा ययैव प्रतिबन्धमाशु शंखादिशब्दोऽयमिति प्रतीतिः । सातिरेकान् योजनशतसहस्रादारज्याविनान् कटकुमघादि प्राच्यादिदूरादिगतेऽपि शब्दे तथैव युक्ता प्रतिपत्तिरेषा । भिरब्यवाहतान् पुरुशान् अस्पृष्टानू दूरस्थितान् अत एवाप्र॥६॥ दिखेशानां श्रुतिविषयता किंच नो युक्तियुक्ता युक्तत्वे विष्ठान (रूवात्ति) रूपात्मकान् पश्यति परतोऽव्यवहितथानवात न कथं ध्यानरूपत्वमषाम् । तस्माद्भिनप्रमिति वि. स्यापिपरिजेदे चक्षुषः शक्यभावात नन्वङ्गवमिह त्रिधा तद्यषयास्ते विशिवन्ति शब्द सिके चैवं नवतु सुतरांसाधने साध्य था प्रात्माङ्गलमुच्या प्रमाणाङ्गमञ्च तत्र "जेणं जयामणासिकिः ॥७॥ अपिच । गृह्यते यदि विनैव संगति किं तदानु सातेसिं जं होमाणरूवं तं तं भणियमिहायांगुननणियपमाणं गुहमारुते ध्वनौ । दूरतोपि धिषणासमुन्मिवे-दन्यथा तु निक- पुण मन्तु" इत्येवं रूपमात्माङ्ग " परमाणू तसरेणू रहरेणू टेऽपि नैव सा ।। ७॥मुहुर्मखत मन्यरं स्फुरति सानुलोमाग. अम्गयं च वास्त । निक्खा ज्या य जवा अट्टगुणा विवकि मे समुसितववकीवपकवाकवापता । सकामतनका- या कमसो । तत्रेन्द्रियविषयपरिमाणं किमात्माङ्गोनाहोश्चित् मिनी कबितयोजनामम्बरा न किंनिशि निशम्यते सपदि दूर उच्छ्यांगुनेन नुच्यते प्रात्माङ्गलेन तथा चाह चकुरिन्छियतः काकली ॥ ए ॥ पटुघटितकपटसंपुटौघे भवति कथं विषयपरिमाणचिंतायां भाष्यकृत् " अप्पत्तकारि नयणं मणो सदनेऽपि शब्दबुकिः। पदुघटितकपाटसंपुटौघे भवति कयं स. य नयणस्स विसयपरिमाणं । प्रायांगुलेण सक्खं अयरित्तं दनेऽपि गन्धबुकिः॥०॥ तयाहि । कर्पूरपारीपरिरंजजा- जोयणाणं तु"। प्रज्ञा. १५ पद । जी श्रीखामखएक मृगनानिमिधे । धूमायमाने पिहितेप्यगारे अंगुलजायणनक्खो समहिओ नव वार मुक्कसो विसओ। गन्धप्रबन्धो बहिरज्युपैति ॥९१ ॥ द्वारावतेऽपि सदने प्रणय- चक्खू तिय-सोयाणं अंगुल अस्संखनागियंते ॥ प्रकर्षा-देवं प्रिये स्फुरदपत्रपया स्वयंती। द्वारिस्थितस्य सर अस्या व्याख्या-स्वं च तदंगुलं च स्वांगुलं जगवरपनादेरारसाकुप्रबात्रिकायाः कर्णातिथीभवति मन्मथसूक्तिमुका ॥२॥ ज्य यस्ययद्भवति तेनांगुन योजनबक्तः समधिकः किचिद्विएवं च प्राप्त एवैष शब्दः श्रोत्रेणगृह्यते।श्रोत्रस्यापि ततः सिका- षयोत्थपरिचित्तेश्वषःनवहादशयोजनानि सांगुलेनेत्यत्रापि निर्वाधा प्राप्यकारिता, ए३॥ रत्ना०२५०॥ अष्टव्यः । चत्कर्षत उत्कृष्ट ततत्रिश्रोत्राणां ययाक्रम योज्यं(१०) संप्रति इन्ष्यिाणां विषयपरिमाणनिरूपणार्थमाह- तत्र त्रयाणां स्पर्शनरसनघ्राणानां नव योजनानि धोत्रेन्द्रियस्य सोदियस्स णं नंते केवतिए विसए पहमत ? गोयमा पुनद्वादश जघन्यतः पुनरंगुनासंख्येयनागिति गाथार्थः । दर्श। जहनेणं अंगुलस्त असंखेजइलागेकोसेणं बारसहिं ननु देहप्रमाणमुच्यांगुनेन क्रियते देहाश्रितानि चन्छिजायणहितो उिन्ने पुग्गने पुढे पविटाई सदाई सुणेइ ।। याणि ततस्तेषां विषयपरिमाणमाप च्यांगुनेन कर्तमचितं कयमुच्यते आत्मांगुवनेति नैष दोषः यद्यपि हि नाम देहाश्रिचक्विदियस्स एं नंते केवतिए विसए पत्ते ? गोयमा ! तानीन्द्रियाणि तथापि तेषां विषयपरिमाणमात्मांगुनजहनेणं अंगुलस्त संखेनइलागो उकोसेणं सातिरेगा- कदेहानन्यत्वाद्विषयपरिमाणस्य तथा चामुमवार्यमाकेपपुर ओ जोयणसयसहस्साओ अचिन्ने पुग्गने अपुढे अप- स्सरं नाष्य कृदण्याह । “नणु नणियमुस्सयंगुन, पमाणतो विटाई रुवाई पासात । घाणि दियस्त पुच्चा, गोयमा ! जीवदहमाणा । देहपमाणं तं चियन उ इंदियविसयपरिमाजहन्नेएं अंगुनस्ल असंखेजइ नागो नक्कासेणं नवहिं णं" ॥१॥ अत्र देहपमाणन्तं चिय इति यत्र उच्छ्यांगुलमेयत्वं जोयणेहिं चिन्ने पोग्गने पुढे पविट्ठाई गंधाई अग्घाई। नोक्तं तहेहप्रमाणमात्रमेव नत्विन्धियविषयपरिमाणं तस्या स्माइलप्रमेयत्वादिति अथ यदि विषयपरिमाणमिन्द्रियाणामुएवं जिबिनदियस्त वि । फासिदियस्स वि॥ च्याङ्गन स्यात्ततः को दोष आपोत पञ्चधनुशतानि मनुष्या इह श्रोत्रादीनि प्राप्तविषयपारच्छेदत्वात् अङ्ग यासंख्येयभा- णां विषयव्यवहारविच्छेदस्तथाहि यद्भरतस्यात्माइलं तत्किगादप्यागतं शब्दादिषव्य परिजिन्दन्ति नयनं वा प्राप्यकारीति ब प्रमाणाङ्गवं तच्च प्रमाणावमुच्याङ्ग बसहस्रण नवतितजघन्यतोऽअसंख्ययभागादव्यवहितं परिच्छिनत्ति किमुक्त- "उस्सेहंगुअमेगं हवः पमाणांगुलसहसगुणमितिवचनात् "। म्भवति अ गुवसंख्येयभागमात्र व्यवस्थितं पश्यन्ति ततो जरतसगरादिचक्रवर्तिनां या अयोध्यादयो नगयों ये तुस्क नतु तते पतिरि-मिति प्राणिप्रसिहश्चायमर्थः। तयाच ना न्धावारा आत्माइलेन हादशयोजनायामतया सिद्धान्ते प्रसितिसशिष्टम अनादिकं चक्कुः पश्यति । उक्तश्च- "अ- दास्तेनुच्याइनप्रमित्या अनेकानि योजनसहस्राणिस्युः तथा चरमसंखेन गुणं गातो नयणवजाणं । संखेजंगुअनागा । चसति तत्रायुधशासादिषु तामितभेर्यादिशब्दश्रवणेनसर्वेवामा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy