SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ (५९०) इंदिय अभिधानराजेन्द्रः। इंदिव तुल्येहीत्यर्थः। तस्मान्मनसोऽपि विषयपरिमाणसद्भावादन- तया तथा च मोके वक्तारः श्रूयते कस्यापि दूरे शब्द इति । न्तरगायोक्तसाध्यविको रष्टान्त शी स्थितमिति गाथार्थः॥ अभ्यच यदि प्राप्तःशब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाएमासोतकिकृतमग्रहणमर्यनामपीत्यत्रपराभिप्रायं आशङ्कमानःप्राह कोऽपिशब्दः श्रोत्रेन्ष्येिण श्रोत्रेन्षियसंस्पृष्टो गृह्यते इति श्रोकम्मोदय उवसाहा चनन ना सोयणे वितं तुझं । बेन्द्रियस्य चारामावस्पर्शदोषप्रसंगः तनश्रेयः पदवीप्रतिष्ठामतुझो वनवासंनो एसो संपन्न विसए वि॥ भितिष्ठति श्रोत्रेन्ड्रियस्य प्राप्यकारित्वं तदेतदिति महामोह मनीमसनाषितं यतो यद्यपि शब्दोप्राप्तो गृह्यते श्रोत्रेन्डियेण यत्केषांचिदर्यानां मनसो ग्रहणं तत्तदावरणकर्मोदयावा स्वभा तथा ऽपि यत चत्थितः शब्दस्तस्य दूरासन्नत्वे शब्देऽपि स्ववाद्वाति परोयाचवेतबोचनेपि तुल्यं यतस्तदण्यप्राप्यकारि भाववैचित्र्यसंजवात् दूरासन्नादिनेदप्रतीतिर्नवति । तथा त्वे तुल्योऽपि कर्मोदयात् तत्स्वभावाद्वा कांश्चिदेवार्थान् गृहाति हि-दूरोदात्तः शब्दः कोणशक्तित्वात् खिन्न उपलक्ष्यते स्पष्टमसानिति तदेवं नयनस्य प्राप्यकारित्वेऽतिप्रसङ्गप्रकणं प्रा रूपो वा ततो लोके लोको वदति दूरे शब्दः श्रूयते यस्य च प्रकारिवादिना यदूषणमुक्कं तत्परितम् अथवा यो नयनम वाक्यस्यायं भावार्थो दूरादागतः शब्द श्रूयते शति स्यादेत नसोः प्राप्यकारित्वमन्युपगच्छति तस्याप्येतदूषणमापतत्येव देवमतिप्रसंगः प्राप्नोति तथा तदपि वक्तुं शक्यते दूरे रूप याप्योर्दूषणं न तदेकस्य दातुमुचितमित्येतचेतसि निधाय मुपत्नज्यते किमुक्तं भवति दूरादागतं रूपमुपमन्यते ततश्चकु प्राह 'तुहोवेत्यादि' वाश्त्ययवा एषोऽतिप्रसंगलकपनपानम्न रापे प्राप्यकारि प्राप्नोति न चेष्यते तस्मान्नतत्समीचीनमिति स्तुख्या समानः केत्याह संप्राप्तविषयत्वपि नयनमनसोरज्यु पगम्यमाने तथा त्रापि शक्यते वक्तुं यदि प्राप्तमर्थगृहाति चकु तदयुक्तं यत इह चक्षुषो रूपकृतावनुग्रहोपघातौ नोपमन्यते श्रोत्रन्द्रियस्य तु शब्दकृत उपघातोऽस्ति पतश्च प्रागेवोक्तं ततो स्तईतिसंप्राप्तनयनाजनरजोमनशलाकादीन कस्मानगृहाति। नातिप्रसंगादानमुपपत्तिमत् । अन्यच्च प्रत्यासन्नोऽपि जनः मनोऽपि प्राप्तान् सर्वानपि किमिति न गृहाति घटप्राप्तिकाले पवनस्य प्रतिकूबमवतिष्ठमानः शब्दं न शृणोति पवनवमनितु पटादयो न प्राप्ता एवेति चेन्न तदप्राप्ती हेत्वभावात्तथाहि न वर्तमानो दूरदेशस्थितोऽपि शृणोति तथाच लोके वक्तारो न तावत्कटकुल्यादयस्तेषामाचारकास्तरन्तरितानामपि मेर्वादीनां वयं प्रत्यासन्ना अपि त्वदीयं वचः श्रुषुमः पयनस्य प्रतिकूलम मनसोपरिजेदानुभवात्कर्मोदयात्स्वनावाचा प्रतिनियतमेव वस्थानात् यदि पुनरप्राप्तमेव शब्द रूपमिव जनाः प्रमिणुयु मनः प्राप्नोतीति चेन्नन्वेतप्राप्यकारिणो नयनस्यापि समान स्ता वातस्य प्रतिकूद्धमप्यवतिष्ठमाना रूपमिव शब्दं यथा मिति गाथार्थः । तस्मारिकमिह स्थितमित्याह ।। वस्थितं प्रत्यासन्नाः प्रमिणुयुर्न चप्रमिएवन्ति तस्मात्प्राप्ता एव प सामयाजावाओ मणोच विसयपरउ पगिएहेश् ॥ रमाणवः श्रोत्रेन्षियेण परिगृह्यन्ते श्त्यघश्यमन्युपगन्तव्यं तथा कम्मक्खोवसमश्रो साणुग्गहो य सामत्यं ॥१॥ च.सति पवनस्य प्रतिकुलमप्यवतिष्ठमानानां श्रोत्रेन्द्रियं न शब्द चकु सिकान्तनिर्दिष्ट नियतविषयपरिमाणात्परतो न गृहा- परिमाणवो वैपुल्येन पाप्नुवन्ति तेषामन्यथा वातेन नीयमातीति प्रतिज्ञा चषश्वेह कर्तृत्वं प्रक्रमागरबते सामर्थ्यानावा नत्वात् ततो न ते शृण्वन्तीति न काचित वितिः । यदपि दिति हेतुमनोवादिति दृष्पान्तः सामर्थ्यनावो नयनस्य कुत चोक्तं चारामासस्पर्शदोषः प्रामोतीति तदपि चेतनाविकपइत्याह (कामवो इत्यादि) तदावरणकर्मक्कयोपशमात् रुषजाषितमिवासमीचीनं स्पर्शास्पर्शज्यवस्था या लोके स्वानुग्रहतश्चाप्राप्तेष्टायपि केषुचिद्योग्यदेशावस्यितेवर्थेषु प- काल्पनिकत्वात् तयाहि न स्पर्शस्य व्यवस्था लोके पाररिच्छेदे कर्तव्ये सोचनस्य सामर्थ्य नवति इदमुक्तं भवति अ- मार्थिकी तथाहि यामेव नुवमग्रे चाएकातः स्पृशन् प्रयाति प्रासत्वे समानेऽपि येष्वर्येषु ग्रहणविषये कर्म कयोपशमो जवति तामेवपृष्ठतःश्रोत्रियोपि, तया यामेव नावमधिरोहतिस्म चातया स्वस्यात्मनो रूपाओके नमस्कारादिसामन्याः। सकाशाद एमावस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतश्चाएमा नुग्रहो भवति तेष्वर्थेषु कर्मयोपशमसद्भावाजेषसामग्रय. समपि स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषनुग्रहाचकुषो ग्रहणसामर्थ्य नवति येषु त्वर्थेषु ग्रहणविषये व्यवस्था तथा शब्दपुत्रसंस्पर्शेऽपि न भवतीति न कश्चिकर्मक्कयोपशमः शेषसामग्रयनुग्रहश्च नास्ति तेषुतस्य सामर्थ्या होषः । अपि च यदा लोके केतकीदननिचयं शतपत्रादिपुष्पजाव इत्यापत्तित एव गम्यते तस्माद्व्यवस्थितमप्राप्यका निचयं वा शिरसि निबध्य वपुषि वा मृगमदचन्दनाद्यवलेपन रित्वं नयनस्य । विशे॥ मारचय्य विपणि वीथ्यामागत्य चाएमासोऽवतिष्ठते तदा ताइहसुगतमतानुसारिणः श्रोत्रमप्राप्यकारि प्रतिपद्यन्ते तयाच तकेतकीदनादिगन्धपुत्राः श्रोत्रियादिनासिकास्वपि प्रवितन्थाः चकः श्रोत्रं मनोप्राप्यकारीति तदयुक्तमिहाप्राप्यका शन्ति ततस्तत्रापि चाएमावस्पर्शदोषःप्राप्नोतीति तदोषन्नयाना रितत्प्रतिपत्तुं शक्यते यस्य विषयकृतानुग्रहोपघातानावो यथा सिकेजियमप्राप्यकारि प्रत्तिपत्तव्यं नचैतनवतोऽप्यागमे प्रति चर्मनसोः श्रिोत्रेन्डियस्य च शब्दकृत उपघातो दृश्यते सद्यो पाद्यते ततो बाबिशजल्पितमेतदितिकृतं प्रसंगनेतिानंआ.म.। जातबाबकस्य समीपमहाप्रयत्नतामितमचरीरणत्कारश्रवण- तथाचरत्नावतारिकायाम् "बौछाः पुनरिदमाहुः श्रोत्रं न प्रातो यद्वा विद्युत्पपाते तत्प्रत्यासन्नदेशवर्तिनां निर्घोषश्रवणतो व प्य बुझिमारुत्ते । दिग्देशव्यपदेशान् करोति शब्दे यतो दृग्वधिरीजावदर्शनात् । शब्दपरमाणवो हि उत्पत्तिदेशादारज्य त् ॥ ७७ ॥ तथाहि । प्राच्यामत्रविजृम्नते जलमुचा मत्यूर्जितं सर्वतो जलतरंगन्यायेन प्रसरमनिगृह्णानां श्रोत्रेन्डियदेशमा- गर्जितं प्रोन्मी सत्यनमेष चातकरवो कामकण दक्विणः। केकाः गच्छन्ति ततः संत्रवत्युपपातः। ननु यदि श्रोत्रन्ड्रियं प्राप्तमेव कोकिकुटुम्बकस्य विवसन्त्येताः कलाः काननादिन्देशव्यशब्दं गृहाति नाप्राप्तं तर्हि यथा गन्धादौ गृह्यमाणेन तत्र दूरा पदेशवानिति न किं शब्दस्ति संप्रत्ययः॥30॥ प्राप्यकारि सत्रादिजेदप्रतीतिरेचं शब्दोऽपि न स्यात् प्राप्तो दि विषयः यदि तु श्रवणं स्यातर्हि तत्र न कथंच न सैषः। प्रस्तुतः समुपरिजिचमानः सापि सन्निहित एव तत्कथं तत्र दूरासना- दयाह्यपदेशः शर्करास्पृशि यथा रसनायाम ॥ ७० ॥धेश्या दिनेदप्रतीतिर्भवितुमर्हति अथ च प्रतीयते शब्दो दूरासन्नादि । नुरागप्रतिमं तदेतत् सुस्पृएदृष्टव्यानिचारदोधात् । प्राणं यदेतद् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy