SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ (५७०) - मानिधानराजेन्डः । इदन विविशेषस्तत्प्राणिमयंन शेषमिति तदप्यसत व्यभिचारदर्शना तत्र न तावदायः पक इन्जियरूपानुत्पत्ताविन्द्रियबुकि तथा विशिष्टेऽपि कग्नित्वादिविशेषे कच्चिद्भवन्ति कचिच वर्तमानार्थग्रहणमसक्तः शन्डियं हि वार्तमानिक एवार्थे कठिनत्वादिविशेषमन्तरेणापि संस्वेदजा नभसि च धिता व्याप्रियते तत्सामर्थ्यापजायमानं मानसमपि कान इन्जिय कानमिव वर्तमानार्थग्रहणपर्यवसितसत्ताकमेव भवेत् अथ जायन्ते किंच समानयोनिका अपि विचित्रवर्णसंस्थानाः प्राणिनो श्यन्ते तयाहि-गोमयायेकयोनिसंभविनोऽपि केचि. यदा चक्षुरूपविषये व्याप्रियते तदा रूपे विज्ञानमुत्पादयति सीलजन्तयोऽपरेपीतकाया अन्य विचित्रवीसंस्थानमप्येतेषां न शेषकासं ततस्तदपिविज्ञानं वर्तमानाधिषयं वर्तमाने परस्पर विभिनंतदिनूतमात्रनिमित्तं चैतन्यं ततएकयोनिकाः एवार्थे चक्षुषो व्यापारात् । रूप विषयव्याप्रीयनावे च मनोज्ञानं ततो न तत्प्रतिनियतकासविषयम एवं शेषेष्यपि सर्वेप्येकवर्णसंस्थाना नवेयुनजवन्ति तस्मादात्मन एव तत्तत्क सम्झियेषु वाच्यम् ततः कथमिव मनोकानस्य वर्तमानार्थग्रहण मवशात्तथा तथोत्पद्यन्तेशति । स्यादेतत् प्रागच्छन् गच्छन् प्रसक्तिस्तदसाधीयो यत इन्छियाश्रितं तदुच्यते यदीजियषापात्म्म नापमन्यते केवलं देहे सति संवेदनमुपसन्नामहे दे व्यापारमनुसृत्योपजायते शन्छियाणां च व्यापारः प्रतिनियते हाभावे च तस्यामेवावस्थायांन, तस्मान्नात्मा किंतु संवेदनमा एव वार्तमानिके स्वस्वविषये मनोज्ञानमापयाम्ब्रिय व्यापाराअमवैकं तबदेहकार्य देहे एव च समाश्रितं कुमपचित्रवत् नहि श्रितं तत इन्द्रियहानमिव वार्तमानिकार्थग्राहकमेव जयेत् अन्य चित्रं कुरुषविरहिसमवतिष्ठते नापिकुरुपांतरं संक्रामति प्राग था शन्छियाश्रितमेव तत्र स्यात् तथा च केचित्पन्ति "अक्कमनं वाकुमांतरात किंतु कुमश्च एवोत्पन्न कुमधएष च विश्ली व्यापारमाश्रित्य भवदवजमिप्यते । तद्व्यापारोन तत्रेति कथ यते एवं संवेदनमापि तदप्यसत् आत्मा हि स्वरूपेणामूर्त श्रान्त मक्कनवं जयेत् । " अथानीन्द्रिय रूपादिति पक्वस्तदप्ययुक्तरमपिशरीरमतिसुदमत्वान्न चक्षुर्विषयस्तयुक्तमन्यैरपि “अन्त स्तस्याचेतनत्वात् नम्बचेतनत्वादिति कोर्थः यदीछियविज्ञान रा नवदेहे पि सूदमत्वानोपबज्यते । निष्कामन् प्रविशन्धा रहितत्वादिति सदिप्यते एव यदि नामोन्डिय विज्ञानं ततो न स्मानाभावोनीकणादपि"ततआन्तरशरीरयुक्तोप्यात्मा श्रागच्च भवति मनोविज्ञानं तु करमान्न नवति । अथ मनोविज्ञानं गच्चन्या नोपमन्यते विंगतस्तूपान्यते । तथाहि कमेरपि नोत्पादयतीत्यचेतनत्वं तदा तदेव विचार्यमाणमिति प्रतिज्ञाअन्तोस्तत्कामोत्पन्नस्याप्यस्ति निजशरीरविषयः प्रतिबन्धः थैकदेशासिको हेतुः तदप्यसत् अचेतनत्वादिति किमुक्तं उपघातमुपसत्य पलायनदर्शनात् यश्च यद्विषयप्रतिबन्धः स अधति स्वनिमित्तविज्ञानःस्फुरधिपतयानुपलब्धेःस्पर्शादयो तद्विषयपरिशीलनाच्यासपूर्वकस्तथादर्शनात् नखल्वत्यन्ताप हि स्वस्वनिमित्तविकानैः स्फुरश्चिपानुपलायन्ते ततस्तेज्यो रिफातगुणदोषवस्तुविषये कस्याप्याग्रह उपजायते ततो ज ज्ञानमुत्पद्यते शति युक्तं केशनखादयस्तु न मनोकानेन तथा स्फु मादी शरीराग्रहः शरीरपरिशीलनाज्यासजनितसंस्कारानि रश्चिपा अपनज्यन्ते कथं तेज्यो मनोज्ञान भवतीति प्रति बन्धन इति । सिद्धमात्मनो जन्मान्तरादागमनं तथा च केचि ध्यायन्तु सुधियः बह च “चेतयन्तो नदृश्यन्ते केशस्मश्रुमखा त्पन्ति "शरीराग्रहरूपस्य नजसः संजयो यदा । जन्मादी दयः । ततस्तेन्यो मनोज्ञान जवतीत्यतिसाहसम्" अपि च देहिनो रठः किं न जन्मान्तरा गतिः, ॥ अथागतिः प्रत्यक्षतो याद केशनखादिप्रतिबकं मनोझानं ततस्तडदे मूलत पवन नोपमन्यते ततः । कथमनुमानादयसीयते नैष दोषः अनुमेय स्यात् तदुपघाते चोपहतं भवेन च भवति तस्मानायं पकः विषये प्रत्यक्कवृत्तरनन्युपगमात् परस्परविषयपरिहारेण हि क्वोदकमः। किंच मनोज्ञानस्य सूक्ष्मार्थनेतृत्वस्मृतिपाटवादयो प्रत्यक्वानुमानयोःप्रवृत्तिरिप्यते ततः कथं स एव दोषः। श्राह विशेषा अन्वयव्यतिरेकाज्यां व्यत्यासपूर्वका दृष्टाः तथाहि च "अनुमेयेऽस्ति नाध्यक्वमिति कैवात्र पुष्टता । अध्यक्तस्यानु तदेव शास्त्रमाहापोहादिप्रकारेण यदि पुनः पुनः परिनाम्यते मानस्य विषयो विषयो न हि" अथ तज्जातीयेपि प्रत्यक्व. ततः सूक्मसूत्मतरार्थावबोधे उसति स्मृतिपाटवं चापूर्वत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते न खलु यस्याग्नि मुज्जृम्लते एवं चैकशाने अन्यासतः सुदमार्थनेतृत्वशक्ती विषया प्रत्यकवृत्तिर्महानसेऽपि नासीत्तस्वायत्र कितिधरादौ पाटवशक्ती चोपजातायामन्येष्वपि शास्त्रांतरेषु अनायासेनैव धूमाकूमभ्वजानुमानं भवति तदन्यसम्यक् अत्रापि तज्जातीय सूक्ष्मार्थावबोधः स्मृतिपाटवं चोदसति तदेवमच्यासहेतुकाः प्रत्यकवृत्तिजावात तथा हानहान्यत्र परिशीनाच्यासप्रवृत्तः प्रत्यकत पयोपलब्धस्ततस्तपटम्नेनेहान्यनुमानं प्रवर्तते - सूदमायनेतृत्वादयो मनोझानस्य विशेषदृष्टाः । श्रथच कस्य चिदिह जन्माच्यासव्यातरेकेणापि दृश्यन्ते ततोऽवश्यं पारतंच "भाग्रहस्तावदन्यासात् प्रवृत्त मुपत्नज्यते । अन्यत्राध्य लौकिकाच्यासहेतुका इति प्रतिपत्तव्य कारणेन सह कार्यकतः साक्वात्ततो देहेऽनुमान किम्"यो पिच रटान्तः । प्रागु स्यान्यथानुपपन्नत्वप्रतिबन्धेन दृष्टतत्कारणस्यापि तकार्यत्वपन्यस्तः सोप्ययुक्तो वैषम्यात् तथाहि चित्रमचेतनं गमनस्व विनिश्चितेः । ततः सिकः परलोकयाथी जीवः। सिके च भावरहितश्च प्रात्मा च चेतनः कर्मवशारत्यागती च कुरु तस्मिन परलोकयायिनि यदि कथांचदुपकारी चाकुषादेर्विते ततः कथं रातदार्शन्तिकयोः साम्यं ततो यथा कश्चिदे. ज्ञानस्य देहोभवेत् न कश्चिद्दोषः कयोपशमहेतुतया देहस्यापि घदत्तो विवक्तेि ग्रामे कतिपयदिनानि गृहारंभ कृत्या प्रामा कथंचिपकारित्वान्युपगमात्. नचैतावता तन्निवृत्ती सर्वथा न्तरे गृहान्तरमास्थायावतिष्ठत तदात्माप विवक्तिते भवे. तन्निवृत्तिः नहि वहिरासादितविशेषो घटो वह्निनिवृत्ती सम् देहं परिहाय भवान्तरे देहान्तरमारचल्यावतिष्ठते । यच्चो सोचेदं निवर्तते केवमं विशेष एव कश्वनापि यथा सुवर्णस्य क्तम् तच संवेदनं देहकार्यमिति चाक्षुषादिकं संवेदनं यता एवमिहापि देहनिवृत्ती ज्ञानविशेष एव कोऽपि तत्प्रतिदेहाधितमपि कथंचित जवतु चक्षुरादीडियघारेण तस्यो- वको निवर्त्तते न पुनः समूझं ज्ञानमपि यदि पुनर्देहमात्रमिामत्पत्तिसंजवात् यत्तु मानसं तत्कथं न हि तदेहकार्यमुपपत्ति त्तकमेव विज्ञानमिप्यते देहनिवृत्तीच निवृत्तिमत तर्हि देहस्य मत् युक्तघयोगात् । तथाहि तन्मानसं झानं देहापुत्पद्यमान तस्य भस्मावस्थायां मा भूत्तइहे तु तथानूते पवावतिष्ठमाने मिन्द्रियरूपाद्वा समुद्घातानीनियरूपाचा केशनखा दिसतणा। मृतावस्थायां करमान्न जवात प्राणापानयोरपि हेतुत्वात्तद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy